________________
सामाइय
( ७३५) अभिधानराजेन्द्रः ।
सामान्येनाक्षरात्मकमत्राङ्गीक्रियते ततो यथोक्तायाः श्रेणेरसङ्ख्याततमे भागे याय नमः प्रदेशास्तावन्तो विष शितकाले सामान्यभूतस्योत्कृतः प्रतिपत्तारो लभ्यन्ते, जघन्यतस्त्वेको द्वौ वेति । ' सहस्सग्गसों विरह 'सिक दाचिद् विवक्षितकाले उत्कृष्टतः सहस्राशः सहस्रपरिगगनया सहस्रपथ पर प्रतिसारो भवन्ति ज धन्यतस्त्वेका द्वौ बेति । तदेवमुक्ताः प्रतिपद्यमानकाः । विशे० प्रा० म० ।
अथ पूर्वप्रतिपन्चान् प्रतिपादयासम्मत्तदेसविरया, पडिवथा संपई असंखेजा। संखेजाय चरिचे, ती त्रिपाडया अर्थगुण । २७६५| सम्यक्त्व देशविरताः पूर्वप्रतिपन्नाः साम्यतं वर्तमानसम ये जघन्यत उत्कृष्टतश्चासङ्ख्येयाः प्राप्यन्ते, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः । एते च प्रतिपद्यमानकेपोऽसङ्ख्येयगुणाः । सकृपेषाचारित्रे प्रा प्रतिपन्नाः। ए तं तु स्वस्थाने प्रतिपद्यमानकेभ्यः सङ्ख्यगुणाः । त्रिभ्योऽपि चरण-देश- सम्यक्त्वेभ्य एतानेव चरणगुणान् प्राप्य ये प्रतिपतितास्तेऽनन्तगुणाः । तत्र सम्यग्पादिभ्यः प्रतिपद्यमानकेभ्यः पूर्वप्रतिपन्नेभ्यश्च चरणप्रतिपतिता अनन्तगुणाः देशांवररातप्रतिपतितास्तु तेभ्यो ऽसंख्येयगुणाः । सम्ययप्रतिपतिताः पुनस्तंभ्यो ऽसय गुणा इति विशेषो द्रष्टव्य इति ।
"
(६) तदेवमत्र श्रुतवर्जसामायिकश्यस्य पूर्वप्रतिपन्नाः प्रतिपतिताः अथ तमाधित्वादसुयपडिया संप, पयरस्य असंखमागमेताओ । सेसा संसारत्था, सुयपडिवडिया हु ते सव्वे ॥७६६ ॥ सम्यग् मिथ्यारूपस्य सामान्यतोऽक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते साम्प्रतं वर्तमानसमये प्रतरस्यासङ्ख्यंधभागमात्रा भवन्ति धनसमचतुरखीकृत लेोकतरस्यास
भागवर्तिनीयाणि यान्तोनदेशा स्तावन्तो विवक्षतसमयं सामान्यश्रुतस्य पूर्वप्रतिपन्ना लभ्यन्त इत्यर्थः । श्रुतप्रतिपन्नप्रतिपद्यमानकेभ्यस्तु ये शेषाः संसारस्था जीवाः भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि भाषालब्धि प्राप्य प्रतिपतितत्वात् सामान्यश्रुतात् प्रतिपतिता मन्तव्याः न हि निरादिके संसारे भ्रभिस्तेमाल पूर्व न सम्पति ते च सम्यक्त्वादि प्रतिपतितभ्योऽ अनन्तगुणा इति स्वयमेव द्रष्टव्यम् । इति निर्युगाचात्र पार्थः ।
'सेढी असंखभागो सुए ' त्ति-इत्यस्य व्याख्यानं भाष्य
कारः प्राह
संवट्टियच उरस्सी कस्स लोगस्स सत्तरज्जूश्रो । सेही तदसंखिञ्जइ - भागो समए सुयं लहइ || २७६७|| उक्तार्था ।
'सुपि परस्स इत्यादेष्यपानमासादी सेहिगुणा, पयरं तदसंखभागग्रेटी | संखाईयाण पए, सरासिमाया सुयपवन्ना ||२७६८ ।।
Jain Education International
सामाइय
इयपि गतार्था । नयरं श्रेणिः घेण्या गुणिता प्रतरां म
न्तव्यः ।
'सम्मत देसविरया पलियस्स ' इत्याद्युक्तम्, तत्र सभ्यकृत्यप्रतिपद्यमानादीनां संख्यातीत्यस्य पत्याइय हुत्वं पूर्व न विज्ञातम्, तद् भाष्यकारः माहसह संखाईयने, धोबा देसविरमा दुवियहं पि तदसंखगुणा सम्म - द्दिट्ठी तत्तो य सुयसहिया || २७६६ || मीसे पवज्जमाया सुपस्स सेसपदिवसहिंतो । संखाईयगुण थिए, तदसंखगुणा सुयपवन्ना ॥ २७७०॥ सम्यक्त्य देशावरतानामुभयेषामपि प्रतिपद्यमानानां पत् पमास येयभागवनर्तित्येन संक्यातीतस्येऽसंतु ऽपि सति द्वयोरप्यनयो राश्योः स्तोका देशविता - तिपद्यमानकाः सम्यग्दृष्टयः प्रतिपद्यमानकास्तेभ्योऽसंसंदेगु तेभ्यस्थ प्रतिपद्यमानसम्यग्रष्टिभ्यः श्रुतसहिताः सामान्यप्रतिपद्यमानका असंश्येयगुणाः । मिथेमिलिते समुदितेऽपीत्यर्थः सम्यग्दृष्टिदेशविरतराशिद्व
"
,
,
धयवस्थापिते सामान्यतस्य वे प्रतिपद्यमान कारले, शेषेभ्यः सम्यगृदय मिलितेभ्यः प्रतिपद्मकेभ्यः पूर्वप्रतिपन्नेभ्य इति भावः, 'संखाईयगुण श्चिय' त्ति संख्यातीनगुणा एवासंख्यातगुणा एवेत्यर्थः । तदनेन श्रेणेरसंख्यातभागवृत्तित्वात् सामान्येन प्रतिपद्यमानानां प्रासूचितम् । एवं नाम ते सामान्यश्रुतप्रतिपद्यमानका बहवो येन शेषेभ्यः समुदितसम्यग्दृष्टिदेशविरतेभ्यः पूर्वप्रतिपन्नेभ्यो ऽप्यसंख्यातगुणाः 'तदसंखगुणा सुयपवन्न ' ति तेभ्योऽ पिश्रुत प्रतिपद्यमान केभ्यस्तस्यैव श्रुतस्य ये पूर्वप्रतिपन्नास्तेऽ सङ्ख्यातमुखा इति ।
अथ पूर्वप्रतिपक्षानां च प्रतिपद्यमानकानां च सम्यग्रहयादीनां स्वस्थानेऽल्पबहुत्वमाह
सट्टा सङ्काणे, पुण्यपवस्था पवज्जमाणेहिं ।
2
हुति [असंखज्जगुणा, संखिज्जगुया चरितम्स | २७७१ । सम्यक्त्वावरतानां स्वस्थाने स्वस्थाने पूर्वतिपन्नाः प्रतिपद्यमानकेभ्यो. संकपेयगुतः चारित्रिणां तु विशेषः तथथा - सर्वस्लोकाः स्वस्थाने चारित्रिणः प्रविद्यमानका पूर्वप्रतिपन्नास्तु समेया इति । अथ सम्यक्त्वादिप्रतिपतितानामत्यवत्यमाहचरणपडिया अयंता, तदसंखगुणा व देसविरईयो । सम्मादसंखगुणिया, तो सुपाओ भतगुणा । २७७२। चारित्रं प्राप्य प्रतिपतितास्ने सम्यकत्वादिप्रतिपद्यमानपूर्वप्रतिपत्रकेभ्यः सर्वेभ्योऽप्यनन्ता अनन्तगुणा देशविरतिप्रतिपतितास्तेभ्यो ऽसयातगुणाः सम्पति तितास्तेभ्योऽखष्यातगुणाः तेभ्योऽपि सुतात् प्रतिपतिता अनन्तगुणा इति ।
"
'सेढी असंखभागां सुए ' इत्यादि यदुक्तम्, तच किं सामान्यश्रुतं सम्यक्त्वश्रुतं वेह गृह्यते इत्याशङ्कायामाह - सामयणं सुयहणं ति तेरा सम्बन्ध बहुतरा तम्मि | इहरा पर सम्मसुर्य, सम्मत्तसमा मुख्यव्त्रा ।। २७७३ ॥
"
For Private & Personal Use Only
www.jainelibrary.org