________________
सामाइय अभिधानराजेन्द्रः।
सामाहय शमावस्थत्वात् क्षायोपशमिको भावः । निर्गम एव चात्र प्र- प्रस्ताव चावगच्छतः, श्रावीचिमरणलक्षणं मरणकालं चास्तुतः, यत्तु क्षायोपशमिकभावग्रहणप्रतिपादनं तत् प्रसङ्ग- नुभवतः, जीवादिपदार्थवर्णनाकाले च प्रवृत्तस्य तस्य तन्नितो द्रव्यम् । तत्र श्रीगौतमवामिना निषद्यात्रयेण चतुर्दश गतम् , प्रमाण--भावकालौ त्वधिकृतत्वेनोक्तावेव । पमाणपूर्वाणि गृहीतानि । प्रणिपत्य पृच्छा च निषद्योच्यते। प्रणि- काले चाधिकृतऽद्धाकालाऽधिकृत एव, तस्य तविशेषत्वापन्य पृच्छति गौतमस्वामी-कथय भगवन् ! तत्त्वम् । ततो देवेति । एवं सर्वेऽपि द्रव्यकालादयोऽत्रोपयुज्यन्त एव । केभगवानाचष्टे-"उप्पन्ने घा" पुनस्तथैव पृष्टे प्राह-"वि- वलमाधिक्येन प्रमाणकालो प्रावकालश्वेहोपयुज्येते, इति त. गमह वा" पुनरप्येवं ते वदति-"धुबह वा" । एतास्ति- योर्विशेषतोऽधिकृतत्यमुक्तमिति । विशे०। स्रो निषद्याः। प्रासामेव सकाशात् 'यत् सत् तदुत्पादव्य- (६७) कियच्चिरम् , कालद्वारम | साम्प्रतं तदित्थं लब्धं यध्रौव्ययुक्तम् , अन्यथा वस्तुनः सत्ताऽयोगात्' इत्येवं च्चिरं कालं भवति ?' इति कालद्वारे जघन्योत्कृष्टं तेषां गणभृतां प्रतीतिर्भवति । ततश्च ते पूर्वभवभावितमतयो
सायिककालमभिधित्सुराहबीजबुद्धित्वाद् द्वादशामुपग्चयन्ति । ततो भगवांस्तेषां त
सम्मत्तस्स सुयस्स य, छावडी सागरोवमा ठिई। दनुशां करोति । शक्रश्च दिव्यं वस्त्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः संनिहितो भवति। ततः स्वामी रत्न
सेसाण पुचकोडी, देमूणा होइ उकोसा ।। २७६१ ॥ सिंहासनादुत्थाय परिपूर्णा चूर्णमुष्टिं गृह्णाति । ततो गौ
सम्यक्त्वस्य श्रुतस्य च लब्धिमङ्गीकृत्य 'दो बारे विजतमस्वामिप्रमुखा एकादशापि गणधरा ईषदवनततनयः प
याइसु' इत्यादि वक्ष्यमाणन्यायेन षट्षष्टिसागरोपमाणि पूरिपाट्या तिष्ठन्ति । ततो देवास्तूर्यध्वनिगीतशब्दादिनिरो
कोटीपृथक्त्वाधिकानि स्थितिर्भवति । शेषयोर्देशविरतिधं विधाय तूष्णीकाः शृण्वन्ति । ततो भगवान् पूर्व तावदे
सर्वविरतिसामायिकयोः पूर्वकोटिदेशोना भवति । 'उकोस' तद्भणति-गौतमस्य द्रव्य--गुण-पर्यायैस्तीर्थमनुजाना
त्ति-एण सामायिकलब्धरुत्कृष्टा स्थितिः । इति नियुक्तिमि' इति, चूर्णाश्च तन्मस्तके क्षिपति । ततो देवा अपि चूर्ण
गाथार्थः। पुष्प-गन्धवर्षी तदुपरि कुर्वन्ति गणं च भगवान् सुधर्म
भाष्यकारव्याख्यास्वामिनं धुरि व्यवस्थाप्यानुजानाति । एवं सामायिकस्यार्थी दो बारे विजयाइसु, गयस्स तिप्पच्चुए य छावट्ठी । भगवतः सकाशाद् निर्गतः, सूत्रं तु गणधरेभ्यो निर्गतम् , नरजम्मपुव्बकोडी, पुहुत्तमुकोसो अहिलं ॥२७६२।। इत्यल प्रसङ्गेन । इति नियुक्तिगाथात्रयार्थः ।
इयं प्रागिहैव व्याख्याता । यदुनम्-'एत्थं पुण अहिगारो पमाणकालेण' इत्यादि, तत्र अथ चतुर्णामणि सामायिकानां जघन्यस्थितिं भाष्यकार परः पूर्वापरविरोधमुद्भावयन्नाह
एवाऽऽहकिह पगयं भावेणं, कहमहिगारो पमाणकालणं ।
अंतोमुहुत्तमित्तं, जहन्नयं चरणमेगसमयं तु । प्राचार्यः प्राह
उवओगतमुहत्तं, नानाजीवाण सम्बर्छ ।। २७६३ ॥
जघन्यां तु लब्धिमाश्रिल्याद्यसामायिकत्रयस्यान्तर्मुहूर्त खाइयभावेऽरुहया, पमाणकालेण जं भणियं ॥२०८५॥
स्थितिः। सर्वविरतिसामायिकस्य तु समयम् , चारित्रपरिअहवा पमाणकालो, वि भावकालो त्ति जं च सेसा वि । पामारम्भसमयानन्तरमेवायुष्कक्षयसम्भवात् । देशविरतेकिंचिम्मेत्तविसिट्ठा, सव्वे च्चिय भावकाल त्ति॥२०८६॥ रप्येवं कस्माद् न भवति? इति चेत् । तदयुक्तम् , तस्याः आहिकेणं कजं, पमाणकालेण जमहिगारो त्ति ।
प्रतिनियतप्राणातिपातादिनिर्वृत्तिरूपत्वात् , तदा लोचनप
रिणतेश्च जघन्यतोऽप्यान्तौहर्तिकत्वात् । तदेष लब्धेः सेसा वि जहासंभव-माउन्जा निग्गमे काला ॥२०८७।।।
स्थितिकालः । उपयोगतस्तु सर्वेषामन्तर्मुहूर्त स्थितिः । ना. तिस्रोऽपि प्राया व्याख्यातार्थाः, नवरं 'अरुहय' ति अर्हता- नाजीयानां तु सर्वाणि सर्वाद्धा इति गाथाद्वयार्थः। श्रीमन्महावीरेण । 'जं च ससा वी'त्यादि यस्माश्च शपा अपि
अथ कतिद्वारमुच्यते-तत्र सम्यक्त्वादिसामायिकानां द्रव्याऽद्धाकालादयः किश्चिदुपाधिमात्रविशिष्टाः सर्वेऽपि विक्षितसमये कति प्रतिपत्तारः, प्रतिपन्नाः, प्रतिपतिता भावकाला पव; तथाहि-द्रव्यम्य या चतुर्विकल्पा स्थितिः वा भवन्ति ? इत्याह-- सा द्रव्यकाल उक्तः, समया-5लिकादयस्त्वद्वाकालः, य
सम्मत्तदेसविरया, पलियस्स असंखभागमेनाप्रो । थायुष्कं चायुष्ककाल इत्यादि । एतच स्थित्यादयः सर्वेऽपिजीवा जीवपर्यायत्याद् भावरूपा एचति परमार्थतो भाव
सढी असंखभागो, सुए सहस्सगसो विरई ।। २७६४।। कालाद न बिशिष्यन्त इति । परं तथापि प्रमागाकालनात्रा- सम्यक्त्वदर्शाबरताः प्राणिनः क्षेत्रपल्यापमस्यासंख्ययभा. धिकारः इति यदुनं तदाधिक्येन चिंशपतस्तन प्रमाणका- गमात्रा एव । इयमत्र भावना-क्षेत्रपल्यापमस्यासइख्येयभालन कार्याति हतोग्बगन्तव्यम् , अन्यथा शा अपि द्रव्या- ग यावन्तः प्रदेशास्तावन्त एवोत्कृष्टतः सम्यकत्वंशविरद्धाकालादयः पारम्पर्यादिना सामायिकनिर्गम यथासंभव- तिसामायिकयोस्कदा प्रतिपत्तारा भवन्ति । किन्त्वयं विशेमायोजनीयाः; यथाहि-क्षायिके भाये वर्तमानम्य सामायिक पा-देशवितप्रांतपनृभ्यः सम्यक्त्वप्रतिपत्ताराऽसख्येयनिर्गत भगवतस्तथा रत्नमयासहासनलक्षणे द्रव्य चोपांव- गुणा इति। जघन्यतस्त्वेको द्वौ त । 'सढी असंखभागा टस्य, यत्र च द्रव्य तत्र तत्स्थिानलक्षणः कालोऽप्यस्त्यवः सुप' नि-इह संवर्तितचतुरस्त्रीकृतलोकस्यैकप्रादेशिकी सप्त. तथा-यथाऽऽयुष्ककालं चानुभवतः, कमाणि चापकामतः, रज्जुप्रमाणा श्रेणिगृह्यते श्रुतमाप सम्यन्मिध्याश्रुतभेदरहितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org