________________
(७२६). सामाइय अभिधानराजेन्द्रः।
सामाइय पुष्वपडिवनो पुण,सिय आसवमो व नीसवो२७४६ भिलाप्येषु न प्रवर्तते अविषयत्वात् तेषाम् , किन्वभिला
प्यध्वेवार्थेषु तत् प्रवर्तते । न च द्रव्यं धर्माऽस्तिकायादिकयत् सम्यक्त्वादिसामायिकं प्रतिपद्यते तदावारकं मि
मनभिलाप्यं किन्त्वभिलाप्यमेव । ततः सर्वद्रव्येषु श्रुतं प्रध्यात्वमोहनीयादिकर्म निश्रावयन्-निर्जरयमेव शेषकर्म तु
वर्तते, अभिलाप्यविषयत्वात् , तस्य, न पुनः मर्वपनन्नपि जीवः प्रतिपद्यते स चतुर्णामन्यतरदिति। यस्तु
भायेषु सर्वपर्यायेषु तेषामभिलाप्याऽनभिलप्यत्वात् श्रुतस्य पूर्वप्रतिपन्नः सः, वाशब्दस्य व्यवहितसंबन्धात् स्यादाश्रावको बन्धक इत्यर्थः, निश्रावको वा निजरकः स्यात् ।
चामिलाप्यमात्रविषयत्वात् , अभिलाष्यानां चानभिलाप्ये
भ्योऽनन्तभागमात्रवृत्तित्वादिति । 'बिइये' त्यादि द्वितीयनिर्वेएनद्वारोक्त पवार्थोऽत्र पर्यायान्तरेणोक्तः, परमार्थ
चरमवते द्वितीयं मृषावादब्रतम् । चरमं तु परितस्त्वात्यन्तिकभेदाभावादिति ।
प्रहवतमाश्रित्येह प्रक्रमे चारित्रं सर्वद्रव्येषु प्रवर्तते (६३) अथालङ्कारशयनाऽऽसनस्थानचङ्कमणद्वारकद
न तु सर्वपर्यायश्चित्युक्तम् , मृषावादस्य वचनरूपत्वेन , म्यकं व्याचिण्यासुराह
परिग्रहस्य च मूर्छा विकल्पात्मकत्वेन द्रव्येष्वेव उम्मुकमणुम्मुक्के, उम्मुच्चंते य केसलंकारे ।
सर्नेषु प्रवनेः . तेषामेवाभिलाप्यविषयत्वात् , पर्यायाणां पडिव जिजं नयर, सयणाईसुं पि एमेव ॥ २७५०॥
घभिलाप्याऽनभिलाप्यत्वात् । अत एवाह-सर्वेषां पर्यायाणां केशोपलक्षितकटककेयूरहारकङ्कणवत्रताम्बूलाचलङ्कारः ।
चारित्रेऽनुपयोगभावात् । अनुपयोगश्चानभिलाप्यानाश्रित्य केशालङ्कारस्तरोन्मुक्ने परित्यक्त , अनुन्मुक्त च-अपरित्य
मन्तव्यः । शेषाणि तु त्रीणि महायतानि सर्वद्रव्यविषयाके, तथा उन्मुञ्चश्व केशाद्यलंकारचतुर्णामन्यतरत् सामा
ण्यपि न भवन्ति, किमुत-सर्वपर्यायविषयाणि ? । अतोयि के प्रतिपद्यते । अत्र च भरतचक्रवर्त्यादय उदाहरणं म
द्वितीयचरमारने एवाश्रित्य सर्चव्या सर्वपर्यायविषयतान्सव्याः । एवं शयने, आसने, स्थाने, चक्रमणे च परित्यक्ते
चारित्रस्य भाविनेति । अपरित्यक्ते परित्यज्यमाने चेतासु तिमृण्वप्यवस्थासु चतु- सर्वपर्यायाणां चारित्रेऽनुपयोगभायात्, इति यदुक्तं तदुएामन्यतरत् प्रतिपद्यते प्राक प्रतिपन्नश्च सर्वत्र लभ्यते। जीव्य परः प्रेर्यमाहइति नियुक्किगाथाचतुष्टयार्थः तदेवमुक्तं विस्तरतः 'कहि'
नणु सम्बनहपएसा-णंतगुणं पढमसंजमट्ठाणं । इति द्वारम् ।
छबिहपरिवडीए, छट्ठाणासंखया सेढी ।। २७५५ ॥ अश केषु' सामायिकं लभ्यत इति द्वारमभिधातुमाह
अप्पे के पाया, जेऽणुवउत्ता चरित्तविसयम्मि । सव्यगयं सम्मत्तं, सुपचारित्ते न पञ्जवा सव्वे ।
जे तत्तोऽणतगुणा, जेसिं तमणंतभागम्मि ।। २७५६ ॥ देसविरई पहुच्चा, दोएह वि पडिसेहणं कुजा॥२७५१२॥
अन्ने केवलिगम्म-त्ति ते मई ते वि के तदब्भहिया। अथ केषु द्रव्येषु पर्यायषु च सामायिकम् ?, इति जिशा
एवं पि हुञ्ज तुल्ला, नाणंतगुणत्तणं जुत्तं ॥ २७५७ ॥ सायामुच्यते सर्वद्रव्यपर्यायगतं सम्यक्त्वम् सर्वद्रव्यपर्या
श्राह-मनु संयमश्रेण्यां सर्वजघन्यत्येन यत् प्रथमम्-आद्य यश्रद्धानरूपत्वात् तस्य । तथा-श्रुत-श्रुतसामायिके,चारित्रे. चारित्रसामायिके द्रव्याणि सर्वाण्यपि भवन्ति । विषयप
सयमस्थानं तदपि पर्यायानाश्रित्य सर्घनमाप्रदेशानन्तगुणर्यायास्तुन सर्वे तद्विषयः, श्रुतस्याभिलाप्यविषयत्वात् , प
मागमे प्रोक्रम-यावन्तः सर्वस्यापि लोकालोकनभसः प्रर्यायाणां चाभिलाप्याऽनभिलाप्यरूपत्वादिति । चारित्रस्या
देशास्तदनन्तगुण पर्यायराशियुक्तं प्रथममपि संयमस्थानं श्रु. पि' पढमम्मि सम्बजीया' इत्यादिना सर्वद्रव्याऽसर्चपर्या
तेऽभिहितमित्यर्थः । ततोऽन्यद् विशुद्धितोऽनन्तभागवृद्धम, यविषयतायाः प्रतिपादितत्वादिति । देशविरतिं प्रतीत्य द्व
तदपरं त्यसंख्यातभागवृद्धम् , अन्यत्तु संख्यातभागवृद्धम् , योरपि सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात्-न सर्वद्र
तदपरंतु संख्यातगुणवृद्धम् , अन्यत् वसंख्यातगुणवृद्धव्यविषयम् , नापि सर्वपर्यायविषयं देशविरतिसामायिक
म् , तदपरं स्वनन्तगुणवृद्धमित्येवं पुनः पुनः क्रियमाणयामिति भावः , इति नियुक्निगाथार्थः ।
षड्विधपरिवृद्धथाऽसंख्येयलोकाकाशप्रदेशप्रमाणैः पदस्थाअथ भाष्यकारव्याख्या
नकैर्निष्पन्ना संयमश्रेणिर्भवतीति । ततश्च के नाम तेऽन्ये स.
मधिकाः पर्यायाः, ये ' सर्वानुपयोगभावात्' इति वचनाएग पि असद्दहो, जंदव्वं पञ्जवं च मिच्छत्तं ।
चारित्रविषयानुपयुक्ताः प्रतिपाद्यन्ते ?, ये च-'न उ सब्वपञ्च विणिउत्तं सम्मत्तं, तो सब्बयदव्यभावेसु ॥२७५२॥ वेसु' इत्युक्ताभिप्रायात् ततश्चारित्रादनन्तगुणाः, येषां च नाणभिलप्पेसु सुयं, जम्हा न य दम्बमणभिलप्पं ति । पर्यायाणां तचारित्रमनन्तभागेऽभिधीयते ? । अभिलाप्यपसम्बदब्वेसु तयं, तम्हा न उ सबभावेसु ।। २७५३ ।।
र्यायविषयं हि किल चारित्रम् , ते चानभिलाप्यानामनन्त
भाग एव वर्तन्ते, अतो-'न उ सब्वपजवेसुं'इत्युक्तेऽनुपयुक्ताः बिइयचरिमव्ययाई, पइ चारित्तमिह सव्वदव्वेसु ।
पर्यायाश्चारित्रादनन्तगुणाः,चारित्रं तु तेषामनन्तभागे,इत्यनुन उ सव्वपजवसुं, सव्वाणुवोगभावाभो ॥२७५४॥
कमपि सामाद् गम्यत इति । पतञ्च किल परो न मन्यते, यद यस्मादेकमपि द्रव्यं पर्यायं घा जिनप्रणीतमबद्धतः सर्वजघन्यस्यापि संयमस्थानस्य सर्वनभःप्रदेशानन्तगुणपर्यासतो मिथ्यात्वमुक्तम् , ततः सम्यक्त्वं विनियुक्तं सर्वद्रव्य- यत्वात् , पर्यायाणां च त्रिभुवनेऽप्येतावन्मात्रत्वात् , चारिपर्यायेषुः श्रयानभावेन इति शेषः । यस्माच श्रुतझानमन- त्रानुपयुक्तपर्यायाणामसम्भवादिति । 'अने' इत्यादि, अत्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org