________________
सामाइय अभिधानराजेन्द्रः।
सामाइय चार्य ! 'ते' तवैवंभूता मतिर्भवचारित्रोपयुक्नेभ्योऽन्यजपे | ह-केषु इतिद्वारे विषयविषयिणो दो विवक्षित इत्यतो केवलज्ञानगम्या अनभिलाप्या अनन्तगुणाः पर्यायाः सन्ति, निष्कृष्य विषय एव शेयभावेनोक्तः, तत्र तु किं द्वारे ये चारित्रावनन्तगुणाः, चारित्रं तु येषामनन्तभाग इति ।। विषयविषयिणोरभेदोपचार इत्यतो विषयिभूतं सामायिकपरः प्राह-'ते वि के तदब्भहिय' त्ति-तेऽपि केवलज्ञान- मेव सेयभावेन मुख्यतया निर्दिष्टम् । इति गाथानगम्या श्रेयगता अनभिलाप्याः पर्यायाः । के तदभ्यधिकाः पकार्थः । साम्प्रतं ' कथं सामायिकं लभ्यते?' इति द्वारेमतेभ्यश्चारित्रोपयुक्नेभ्योऽभ्यधिका अतिरिकाः स्युः १ न के- हाकटलभ्ये तल्लाभक्रमं दर्शयन्नाह-'माणुस्स ' इत्यादिकाः चनेत्यर्थः , संयमस्थानपर्यायैः सर्वस्यापि त्रिजगत्पर्यायरा- 'अम्भुटाणे विणए' इति पर्यन्ता प्राविंशतिगाथाः । एताशे: कोडीकृतत्वात् तदनुपयुक्तत्वासम्भवादिति । किश्च-ए- व पाठसिद्धा एव. कचिद् वैषम्यसम्भवे मूलावश्यकटीवमपि चारित्रपर्यायाः केवलज्ञानगम्ययगतैः पर्यायैस्तु- कातो बोद्धम्या इति । कथमिति द्वारम् गतम् । विशे० । स्था एव भवेयुः , न पुनस्तेषां केवलज्ञानगम्यपर्यायाणाम- मा० म० । मा० चू०। (कथं सामायिकमवाप्यते इति नन्तगुणत्वं युक्तम् । यावन्तो-हिशेयस्य पर्यायास्तवम्त
'माणुसत्त' शब्द षष्ठे भागे गतम् ।) स्तदवभासकत्वेन ज्ञानस्याप्येष्टव्याः, अन्यथा तदवभास- (६५) मानुषत्वे लब्धेऽपि पतैः कारणैः दुर्लभ सामाकत्यायोगात् । ततश्थशानदर्शनचरित्राध्यवसायास्मिका- यिकमिति प्रतिपादयन्नाहयाः संयमश्रेणरन्तर्गतत्वात् केवलज्ञानस्य संयमश्रेण्यात्म
पालस्स मोहवना, थंभा कोहा पमायकिविणता । कं चारित्रं पर्यायैः केवलज्ञानगम्यानां यगतपर्यायाणां
भयसोगा अनाणा, वक्खेव कुऊहला रमणा । तुल्यमेव युक्तं न हीनमिति । (६४) एवं परस्यातिप्रेर्यनिपुणत्वमवलोक्य सूरिरतिनि
एएहि कारणेहिं, लवण सुदुलहं पि माणुस्सं । पुणमेव प्रतिविधानमाह
न लहइ सुई हियकरिं, संसारुत्वारणिं जीवो ॥ सेटी य नाणदंसण-पजाया तेण तप्पमाणा सा ।
आलस्यान साधुसकाशं गच्छति णोति था, तथा
मोहात् गृहकर्तव्यतया व्याकुलत्वात् , तथा-अपशातः किइह पुण चरित्तमेत्तो-वोगियो तेण ते थोवा ।।२७५८।।
मेते जानन्तीत्येवंरूपायाः,स्तम्भात्-जाउपादपि,मानात् उत्त. श्रेण्या मानदर्शन-चारित्राध्यवसायात्मिकायां संयमश्रेणी |
मजातीयोऽहं कथमेतेषां भिक्षाचराणां हीनजातीयानां पायें शानदर्शनपर्याया मध्ये सलुलिता विवक्षिताः, तेन तत्प्र- गच्छामीत्यादिलक्षणात् ,क्रोधात्तथा च कोऽपि साधुदर्शमामाणासौ.सर्वनभःप्रदेशानन्तगुणपर्यायराशिप्रमाणाऽसौ प्रो
देव कुप्यति,तथा प्रमादात् मद्यादिप्रसक्तिरूपात् ,कृपणत्वात् का । इह तु ये चारित्रोपयोगिनस्त एव विवक्षिताः, ते
नूनं गतैस्तेभ्यः किमपि दातव्यं भविष्यतीत्येवं रूपात् ,तथाच ग्रहणधारणादिविषयभूता एव केचित् , तेन स्सोका
भयात् साधवो हि नरकाविभयं गतेभ्यो वर्णयन्तीति,शोकाइति न दोषः।
द्वा एवियोगजात् , अज्ञानात् कुष्टिजमितात् , कुबोधात् अथान्यत्प्रेर्यमुत्थापयशाह
व्यापात् अन्यान्यबहुप्रयोजनकरणत भास्मनो व्याकु' नणु सामाइयविसभो, किंदारम्मि विपरूविभो प्रवि। लीभावसंपादनात् , तथा कुतूहलात् नटादिविषयात् , र
कहन पुणरुत्तदोसो, होज इहं को विसेसो वा ॥२७५६।। मणात् नानाविधकुछुटयोधनादिक्रीडाप्रसक्लिरूपात्। एतेहि' ननु पूर्व किंद्वार एव 'तं खलु पश्चरखाणं आवाए -
पभिः कारणैरालस्यादिभिश्च दुर्लभमपि मानुष्यं लम्वाऽपि स्यादिना सामायिकानां विषयः प्ररूपित एव ,ह पुनर
हितकरी संसारोत्तारणी श्रुतिमिति व्रतादिसामनीयुक्तस्तु पि' सम्यगय सम्मत 'इत्यादिना तद्विषयनिरूपणं कुर्षतः कर्मरिघुविजित्याविकलचारित्रसामायिकमाप्नोति । यामाकथं न पुनकक्कदोषो भवेत् ! .को वा विशेषोऽत्र, यमाश्र- | दिगुणयुक्तयोध इव जयलक्ष्मीमिति । स्य पुनरप्यवमुच्यत ? इति।।
तथा चाह-- अत्रात्तरमाह
जाणावरणपहरणे,जुद्धे कुसलत्तणं व नीई य । किं तं ति जाइभावे-ण तत्थ इह नेयभावभोऽभिहियं ।
दक्खत्तं ववसानो, सरीरमारोग्गया चेव ।। इह विसयविसइभेनो, तत्थाभेप्रोवयारो ति ॥२७६०॥
यानम्-इस्त्यादि आवरणम्-कवचादि प्रहरणम्-खड्गादि किं तत् सामायिकम् ? इति जातिभावन विषयविषयिणो
यानायरणप्रहरणानि,तथा-युछे कुशलस्वम्-सम्यक्त्वज्ञानम् रभेदं चेतसि विधाय सामायिकजातिमात्रमेव तत्र पूर्व
नीतिश्च निर्गमप्रवेशरूपा,दक्षत्वम्-श्राशुकारिता व्यवसाय:किंद्वारेऽपरेण जिशासितम् , ततः 'पाया खलु सामइयं '
शौर्य,शरीरमविकलम् आरोग्यता-व्याधिवियुक्तता-एतावइत्यनेन तदेव मुख्यतया प्रोक्तम् , तद्विषयस्तु परेण जि
इणसामग्रीसमन्वित एव योधो जयश्रियमाप्नोति एष - शासितोऽपि विषयिणि पृष्टे तवभिन्नत्वाद् गौणवृत्त्यैव प्रोकारह तु 'केषु' इति द्वारे विषय एवं मुख्यतया परेण
दान्तिकयोजना त्वियम्जिशासितः, अतस्तस्यैव विषयस्य शेयभावेन ज्ञातव्यतयाऽभिहितं स्वरूपमित्युपस्कारः । पाठान्तरं वा-'अभिहिउ'
जीवो जोहो जाणं, वयाणि आवरणमुत्तमाखंति । ति-तत्रायमर्थः-इह तुशेयभावेन-ज्ञातव्यतया विषय
झाणं पहरणमिटुं, गीयत्थत्तं व कोसल्लं ॥ स्वाभिहितः । किमुक्तं भवति?-इत्याह-'इहे ' त्यादि, - । दबाइ जहोवाया-णुरूवपडिबत्तिवत्तिया नीई ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org