________________
अभिधानराजेन्द्रः।
सामाइय भास्त तदा सम्यकत्वादि-लाभकाले कथे तेषां शुभभा- ते सम्यक्त्वचारित्रसामायिकद्वयस्य पूर्वप्रतिपन्नको लभ्यते। पखेश्यासम्भवः । द्रव्यले श्या हि भावलेश्या जनयन्ति । शषसमद्धातेषु पुनर्देशविरतिबर्जसामायिकत्रयस्य चारित्रसतः कृष्णादिलेश्या द्रव्याण्यशुभामि कथं शुभभावलेश्या- बर्जस्य वा सामायिकत्रयस्य पूर्वनिएनः प्राप्यते इति जनये युः, अशुभकारणात् शुभकार्यायोगात् ? इति सत्यम , नियुक्तिगाथार्थः । विशे० । प्रा० म० । किन्मु-नारकादीनामपि सम्यक्त्वादिलाभकाले कथमपि
(६१) निर्वेष्टनोद्वर्तनद्वारद्वयमाहपधाप्रवृत्तिकरसेन शुभानि तेजस्यादिद्रव्यलेश्याद्रव्याण्या
दव्वेण य भावेण य, निम्वेद॒तो चउएहमरणयरे । तिप्यन्त । ततो यथाऽऽदर्शः श्वेतोऽपि जपाकुसुमादिचस्सुप्रतिबिम्बसंक्रान्तौ रक्तादिरूपता प्रतिपद्यते तथा कृष्णा- नरएसु अणुव्बट्टे,दग तिग चउरो सि उबट्टे ॥२७४५॥ घशुभद्रब्धारयपि तेजस्यादिशुभदव्यप्रतिबिम्बसंक्रमे नि- द्रव्यतः सामान्येन सर्वकर्मप्रदेशान् , विशेषतस्तु तस्य जरूपोत्करतां परित्यज्य तदाभासता प्रतिपद्यन्ते । चतुर्विधस्य सामायिकस्य यदावरणं शानावरणमोहनीयलततो नारकादीनामपि कृष्णाद्यशुभद्रव्यानुभावं मन्दतां नी- क्षण तत्प्रदेशान् निर्वेष्टयन निर्जरयन् , भावतस्तु क्रोधाचन्या शुभामि तेजस्यादिद्रव्याणि शुभां भावलेश्यां जनयन्ति
ध्यवसायान् निर्वेष्टयन् हा(प)ययंश्चतुर्णामन्यतरत्प्रतिपद्यत, बताऽवस्थितायामपि कृष्णादिद्रव्यलेश्यायां नारकदवानां पूर्वप्रतिपन्नस्त्वस्येव । संवेष्टयस्त्वनन्तानुबन्ध्यादीन् न प्रसम्यक्त्वादिलाभकाले शुभभावलेश्यासम्भवा न विरु- तिपद्यते.शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति । नरकेष्वधिकरभ्यते । इत्यल विस्तरेम । तदर्थना तु-" स नूग भंते !!
णभूतेष्वनुवर्तयंस्तत्रस्थ एवेत्यर्थः , प्राचं सामायिकद्वयं किराहलसा मीललेसं पप्प नो तारूवत्ताए, नो तावन्नताए"
प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति । तत उइत्यादि प्रशापनासूत्रं मूलावश्यकटीकादिलिखितमनुसरणी
वृत्तः स्यात् कदाचित् तिर्यक्षुत्पत्रः सर्वविरतिवर्जे सा. यम् इति गाथाद्वयार्थः।
मायिकत्रयं प्रतिपद्यते , कदाचित मनुष्येषत्पन्नश्चत्वार्याप (५६) अथ परिणामद्वारमाह
प्रतिपद्यते , पूर्वप्रतिपन्नस्त्वत्येव इति नियुक्निगाथार्थः । बढ़ते परिणामे, पडिवाइ सो चउराहमएणयरं ।
भाष्यम्एमेव वड्डियम्मि वि,हायंत न किंचि पडिवजे ॥२७४३॥
कम्मं निव्वेदंतो, पवजइ विसेसो तदावरणं । परिणामः-अध्यवसायविशेषः।तत्र शुभशुभतररूपतया वर्ध. दव्वं कम्मपएसे, भावे कोहाइ हावितो ॥२७४६॥ मान परिणामे प्रतिपद्यते स वर्धमानपरिणामो जीवश्चतुर्णा उक्लाथैव । सम्यकत्यादिसामायिकानामन्यतरदिति । एवमेव पूर्वोक्लन्या. तदेवोद्वर्तनाद्वारं तिर्यगादीनधिकृत्याहयनान्तरकरणादाववस्थितऽपि शुभे परिणामे प्रतिपद्यते स
तिरिएसु अणुव्बट्टे, तिगं चउकं सिया उ उच्चट्टे । चतुर्णामन्यतदिति । हीयमान तु क्षीयमाणे शुभे परिणामे न कश्चित् सामायिकम् प्रतिपद्यते, संक्लिष्टत्वात् । प्राकपति
मणुएसु अणुव्बट्टे,चउरो वि तियं सि उबट्टे ॥२७४७।। पन्नस्तु त्रिष्वपि परिणामेषु भवतीति ।
देवेसु अणुव्बट्टे,दुग तिग चउरो सिया उ उबढे । ' (६०) अथ वेदनासमुद्धातकर्मद्वारद्वयमाह
उबदमाणी पुण,सव्वो विन किं चि पडिवजे।२७४८. दुबिहाएँ वेयणाए, पडिपाइ सो चउण्हममयरं ।
तिर्यतु गर्भजेष्वनुवृत्तः संस्त्रिकमायं सामायिकत्रयम
धिकृत्य 'प्रतिपत्ता पूर्वप्रतिपन्नश्च भवति' इत्यध्याहारः । अममोहमोवि एमे-व पुब्बपडिवत्रए भयणा ।।२७४४॥।
'चउक्क'मित्यादि तिर्यग्भ्य उद्वृत्ता मनुष्यादिध्यायातः स्याद्विविधायां वदनायां साता-ऽसातरूपायां सत्यां प्रतिपद्यते |
त् कदाचिच्चतुष्कम् , स्याद् ग्रहणादिदमपि द्रव्यम् । स्थास धनुर्णामन्यतरत् , प्राकप्रतिपन्नश्च भवतीति द्वारम् । सम्
त् त्रिकम् , स्याद् द्विकमधिकत्योभयथाऽपि भवतीति । 'मएकीभाव, उत-प्राबल्य , वंदना-कषायाद्यनुभवपरिणामेन गुपसु अणुब्बट्टे चउरो' त्ति-मनुष्यध्वनुदवृत्तः संश्चत्वारि सहकीभायमापन्नस्य जन्तावेदनीयादिकर्मपुद्गलानां प्राब- प्रतिपद्यते, प्राक प्रतिपन्नश्च भवति । 'बितिय सि उबट्टे' लयन हनन-घातः समुद्धातः । स च केवलिसमुद्धातादिभे- मनुष्यभ्य उदृत्तो देव-नारकेषूत्पन्नः प्रथमं सामायिकददान् सप्तविधः, उक्तं च-केवलिकसायमरणा,वेयणवउव्विते- यमधिकृत्योभयथाऽपि लभ्यते । तिर्यसूत्पन्नः पुनः सर्वविर. याहार । सत्तषिहसमुग्धाश्रा, पन्नत्तो वीयरागेहिं ॥ १॥ तिवर्जसामायिकत्रिकमाश्रित्य विधाऽपि भवतीति । देवेसु ममुद्घात एव कर्म-क्रिया समुद्धातकर्म तद्वार- अणुब्बट्टे दुग' त्ति-देवेष्वनुवृत्तः सन्नाय सामायिकद्वयमितः प्रोच्यते । तत्र केवल्यादिसमुद्धांतन समाहतस्य माश्रित्योभयथाऽपि भवति । तिग चउरो सिया उ उव्वविपक्षोऽसमवहतः । सोऽप्येवमेव वेदनाबद् वाच्यः, चतुर्णा हे' त्ति-देवेभ्य उद्धृत्तस्तिर्यधायातः सर्वविरतिसामायिप्रतिपद्यमानकः पूर्वप्रतिपम्नश्च भवतीत्यर्थः । 'पुब्बपडिब- कत्रिकम् , मनुष्येषु त्वायातः सामायिकचतुष्कमप्याश्रित्योमाए भयण' त्ति-इदं साध्याहारं व्याख्ययम् , तद्यथा-यस्तु भयथापि स्यादिति । उद्वर्तमानः पुनरपान्तरालगती सोंकवल्यादिसप्तविधसमुदातेन समवहतः स न किश्चित् उध्यमगदिर्न किश्चित् प्रतिपद्यते , प्राक प्रतिपन्नस्तु धयोसामायिक प्रतिपद्यत । पूर्वप्रतिपन्नके तु भजना-सेवना सम- र्भवतीति । धनाविधिः कार्य इति यावत् । समवहतो हि सामायिकत
(६२) श्राश्रवकरणद्वारमाहयस्य त्रयस्य षा पूर्वप्रतिपक्षको भवति । तत्र केवलिसमुद्धा- नीसवमाणो जीवो, पडिवाह सो चउराहममयरं ।
१८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org