________________
सामाइय
बोर्धते किन्तु विध्यायति इत्येवेद्यस्प मियात्वस्याभावात् तत्क्षपगाया निवृतिकरणवद् नी शमिकसम्यगृहे परिणामो वर्धते किम्वदन्ति एवास्ते, अतोऽस्थितपरिणामत्यमिति ।
( ७२४ ) अभिधान राजेन्द्रः ।
(५६) ' ओरालिए चउकं ' इत्यादेर्व्याख्यानमाहदुगपडिवी पेठ-वियम्मि सच्चाईं पुव्यपडिवो । देव्यवआई, आहाराई तीसुं तु ॥ २७३७ ॥ उक्तार्था । नवरमाहारकशरीरे देश विरतिवर्जसामायिकत्रयं पूर्वप्रतिपन्नमवाप्यते, चतुर्दशपूर्वविदो देशविरतेरभावात् पातु पूर्वप्रतिपत्वेन प्रतिपत्तेरसंम्भवादितितेजसा
योस्तु केवलसमुद्घाते चतुर्थपञ्चमतृतीयसमयेषु सभ्यकृत्यचारित्रसामायिकस्य विग्रहगतौ तु सम्यक्त्यश्रुतयोः पूर्वप्रतिपचः प्राप्यते इति गाथा सहकार्थः ।
(५७) अथ संस्थानादिद्वारमाह
सव्वेसु वि संठाणे - सु लहइ एमेव सव्वसंघयणे । उकोसमह व जिऊ माखे लभे मधु || २७३८ ||
सम
संस्थितिः संस्थानमाकारविशेषलक्षणम् । तच्च चउसे ' बरं निगोदमंडले इत्यादिमंदा पोटात सर्वेष्यपि संस्थानेषु लभते प्रतिपद्यते स्वापि सामायिकानि, प्राकू प्रतिपन्नोऽप्यस्ति ' इत्यध्याहारः ।
·
,
( संहनने ) - 'पमेव सहित समस्थिविशेषः तानि च पद्मपंधाराचादिभेदात् पद भयन्ति । एतेषु च यथासंस्थानेष्येवमेव निरवशेषो विचारः कर्त्तव्यः, पूर्वप्रतिपाति प्रतिपद्यमानानि चैतेष्वपि चत्वारि लयन्त इत्यर्थः ।
( अवगाहना ) -
'उक्कोसे' इत्यादि मीयते इति मानं-शरीरस्य प्रमाणमवग्राहमेत्यर्थः । तत्र मनुष्यस्योत्कृष्टमानं त्रीणि गतानि जघन्यं त्वङ्गलायमान ए जघन्यं माने वर्जयित्वा मध्यमशरीरमाने वर्तमानो मनुष्यो लभते प्रति
तेत्यापि सामाधिकानि इति प्रथमागम्यते । पूर्वप्रतिपन्नस्त्वस्त्येव । जघन्यावगाहस्तु गर्भजमनुष्यः सम्यक्त्वतयोः पूर्वप्रतिपन्नः सम्भवति । न तु प्रतिपद्यमानका उत्कृष्टापानस्तु विगम्यूतः सम्भूतयोि धाऽप्यस्ति । नारक देवा अपि जघन्यावगाहनाः सम्यक्त्वभूतयोः पूर्वप्रतिज्ञाः सम्पति नतु प्रतिपद्यमानाः । मध्यमोत्कृष्टावगाहनास्त्येतयोः प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सत्येत्र, तिर्यञ्चस्तु पञ्चेन्द्रिया जघन्यायगाहनाः सम्यकृत्य श्रुतयोः पूर्वप्रतिपन्नाः सम्भवन्ति नतु प्रतिपद्यमानका उत्कृष्टावगाहनास्तु पडन्नास्तयोर्डि धाऽपि लभ्यन्ते । मध्यमावगाहनास्तु द्वयोस्त्रयाणां वा सर्वतितानां प्रतिपद्यमानाः सम्भवन्ति पूर्वप्रतिपा
प्रयायां सम्येष इति निक्रिगाथार्थः ।
Jain Education International
श्रथ भाष्यम्
न जहन्नोगाहणम, पवज्जए दोरिग होज पडिवनो । उसोगागो दुहा विदो तिग्नि उतिरिक्खो २७२६ ।
सामाइय जघन्यावगाहनो गर्भजमनुष्यस्तिर्यक् च न किञ्चित् प्रतिपद्यते, द्वयोस्त्वाद्ययोः पूर्वप्रतिपन्नो भवेत् । उत्कृष्टावगा
नस्त्वनयोर्द्विधाऽपि पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च भवति । मध्यमावगाहनो मनुष्यचतुर्णामपि सामायिकानां पूर्वप्रतिपन्नः प्रतिपद्यमानश्च लभ्यत इति द्रष्टव्यम् । पञ्चेन्द्रियतिर्यक् पुनईयोराद्ययोः त्रयाणां या सर्वविरतिवर्जितान द्विधापि इत्यत्रापि वर्तते पूर्वप्रतिपन्नः प्रतिपद्यमान भवति इति गाथार्थः ।
6
(५८) अथ लेश्याद्वारमाह
सम्मत्तसुयं सव्वा-सु लहह सुद्धासु तीसु य चरितं । पुब्वपडिवचओ पुग, अभयरीए उ लगाए । २७४० || सम्यक्त्वश्रुत सामायिके सर्वास्वपि कृष्णादिकासु शुक्लाम्तासु पद्स्यगिलेश्वासु लभते प्रतिपद्यते नरकादिः । चारित्रं तु देश सर्ववितिलक्षणं शुद्धास्वेवोपरितनीषु तैजसीप्रतिपद्यते पद्मशुक्ललक्षणासु तिसृषु लेश्यासु पूर्वप्रतिपन्नः पुनः पराणामन्यतरस्यामपि लेश्यायां चारित्री सम्प्राप्यते इति निशिगाथार्थः ।
अथ भाष्यकारः
मुख्यापयचाह-
न महसपाइला भी ऽभिहियो मुद्धास तीसु लेसासु । सुद्धामु अमुद्धा सुप, कदमिह सम्मचलाभ १२७४१॥ ननु पूर्व ज्ञानपञ्चकविचारे मतिश्रुतादिज्ञानलाभः शुद्धास्पेय तेजसीप्रभृतिषु तिसृषु वेश्यास्यामिति तु शुद्धाशुद्धां च पद्यपि सम्यक्त्यधुतलाभोऽभिधीयमानः कथं न विरुध्यते ? इति ।
अत्र परिहारमाह
"
"
सुरनेरइएस दुगं, लब्भह य दव्वलेसया सव्वे । नागेसु भावलेसा-हिगया इह दव्य लेसाओ।। २७४२ ॥ इह तावत् सुरनारयवि सम्पयनसामायिकद्वयं लतसेच सुरनारकाः सर्वेऽप्ययस्थितले म वन्ति यथासम्भवं षडपि कृष्णादिद्रव्य लेश्यास्तेष्वयस्थिताः श्रुते प्रतिपाद्यन्त इत्यर्थः । भावलेश्यास्तु तेषां परावृस्या कस्यचित् कार्यिदेव भवति तिर्थमनुध्यायखिता इष्पलेश्या न भवन्ति किन्तु इवलेश्या भावलेश्या च सर्वेषां परावर्तते । देवनारकाणामपि द्रव्यलेश्यैयावस्थिता भावलेश्वा तु तेषामपि परावृपा कदाचित् कान्चिदेव भवति । ततश्च सुरनारका अपि यदा सम्यक्त्वा - दिकं लभन्ते तदा भालेश्या तेजस्पादीनामन्यतरा व भवति अवा तु नित्यावस्थितत्वात् नेले व द्रष्टव्या न तु भावलेश्या । एवं च स्थिते ज्ञानेषु मत्यादिषु पूर्व लाभविना भावलेश्याधिता मेयाङ्गीकृत्य शुद्धश्वाश ज्ञान उक्त इत्यर्थः तु सम्यत्यसामायिकलामांयां देवनाराय व्यवेश्या अधिकृताः तेनाखासु सर्वासु - श्यासु तल्लाभ उक्त इति भावः । भावलेश्खामङ्गीकृत्य पुनरिहापि शुद्धादेव तिसृषु स्यादिलेश्या भोवगन्तव्यः । इति न कश्चिद् विरोधः । श्राह - ननु यदि देवमारकाणां कृष्णादिका अशुभा इरलेश्याः सदा उपस्थिता
"
"
For Private & Personal Use Only
,
www.jainelibrary.org