________________
सामाइय अभिधानराजेन्द्रः।
सामाइय भवकेवले पवनो, पुच्वं सम्मत्तचारितं ॥ २७२६ ।। प्राह ननु यद्येवमनाकारीपयोगेऽपि लब्धौ सत्यां ' सव्वाउतार्थे एव,नवरं 'दोसु जुग चिय दुर्ग' ति-द्वयोर्मतिज्ञान
श्रो लीश्री सागारोवोग' इत्याद्यागमे साकारोपयोगशुनशानयोयुगपंदेष प्रतिपत्तिमाश्रित्य सम्यक्त्य-धुतसा
स्यैव ग्रहण किमर्थम् ? इत्याशङ्कयाहमायिकद्विकं प्राप्यत इति ।
पायं पवड्डमाणो, लभए सागारगहणया तेण ! (2) স্মথ যাঘামায়ামাখা এই- इयरों उ जइच्छाए, उवसमसम्माद लाभम्मि ॥२७३३।। चउरो तिविहे जोए, उवोगदुगम्मि चउरों पडिवजे ।
प्रायो-बाहुल्येन वर्धमानः-प्रवर्धमानपरिणाम एव जीयो ओरालिए चउक्कं, सम्मसुयविउव्बिए भयणा ॥२७३०||
लब्धीलमते , सेनागमे साकारोपयोगस्यैव ग्रहणं कृतम् । चत्वार्यपि सामायिकानि सामान्यतत्रिविधयोगे मनोवा
इतरस्त्ववस्थितपरिणामो यदृच्छया सकृत् कदाचिदेवापश
मिकसम्यक्त्वादिलाभकाल प्राप्यते इत्यनाकारोपयोगस्य कायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षिते काले सम्भवन्ति, प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव । विशेषतस्तवी
स्वल्पत्वेन सतोऽप्यविवक्षितत्वात् सूत्रेऽग्रहणम् । श्रादिशदारिककाययोगवति योगत्रय चत्वार्युभयथाऽपि लभ्यन्ते ।
ब्दात्-श्रुतदेशसर्वविरतिसामायिकलाभपरिग्रहः । अयमत्र वैक्रियसहितेतु योगत्रये सम्यक्त्वश्रुत उभयथाऽपि प्राप्येते,
भावार्थः, यथा-" सब्वाश्रो लद्धीओ सागारोवोग" tदेशसर्वविरती तु पूर्वप्रतिपन्ने लभ्यते । श्राहारकयुक्ते तु यो
त्याटिक श्रागमः, तथा-' उवोगदुगम्मि चउगे पविजे' गत्रये देशविरतिरहितानि त्रीणि पूर्वप्रतिपन्नानि भवन्ति,
इत्ययमप्यागम एव , अतः परस्परप्रतिस्पर्दिसैद्धान्तिकचतैजसकार्मणयोग एव केवलऽपान्तरालगताबायं सामायि
चसा व्यवस्था न्याय्या। सा चेयम्-याः सम्यक्त्वं लब्ध्वा
मिथ्यात्वं गतानां पुनरपि कुतश्वित् शुभोदयात् प्रकद्वयं प्राक् प्रतिपन्नतामधिकृत्य प्राप्यते । केवलिसमुद्धाते तु सम्यक्त्वचारित्रसामायिके पूर्वप्रतिपन्ने प्राप्यते । मनोयोगे
तिक्षण प्रवर्धमानाध्यवसायवां सम्यक्त्व-चारित्रादिकेवले न किञ्चित् , तस्यैवाभावात् । एवं वाग्योगेऽपि काय
लब्धयो भवन्ति , याश्वावध्यादिलब्धय उत्पद्यन्ते ताः घाग्योगद्वये द्वीन्द्रियादिपूत्पन्नमात्रस्व सास्वादनस्य पूर्वप्र
सर्वाः साकारोपयोगोपयुक्तस्य द्रष्टव्याः। यास्तु प्रथतिपन्ने सम्यक्त्वश्रुते प्राप्यते इत्यलं विस्तरेण । 'उधोग
मसम्यक्त्वलामकाले उतरकरणपविष्टम्यावस्थिताध्यवसा
यस्य सम्यक्त्वादिलब्धयो भवन्ति ता अनाकारोपयो त्यादि, साकारानाकारभेद उपयोगे उपयोगद्वये चत्वारि प्रतिपद्यते , प्राक् प्रतिपन्नस्तु विद्यत एव । श्र
गेऽपि भवन्ति न कश्चिद दोषः । अन्तरकरणे च वर्तमानः श्राऽऽक्षेपपरिहारी भाष्यकार एव वक्ष्यति ।' श्रोगलिए' इ
सम्यक्त्व-श्रुतसामायिकलाभसमकालमेव कश्चिदतिविशुत्यादि, औदारिकशरीरे सामायिकचतुष्कमुभयथाऽप्यस्ति ।
द्धत्याद् देविरतिम् , अपरस्त्वतिविशुद्धत्वात् सविरसम्यक्त्वश्रुतयोवैक्रियशरीरे भजना-विकल्पना कार्या देवादि
तिमपि प्रतिपद्यतः इत्यौपशमिकसम्यक्त्वलाभकालेऽवस्थि कदाचित ते प्रतिपद्यते, कदाचिद नेति । देशविरतिसर्वविर
तपरिणामस्यानाकारोपयागवर्तिनोऽपि चत्वार्यपि सामा. तिसामायिक तु वैक्रियशरीरिणास्तर्यगमनुष्या अपि न प्रति.
यिकानि भवन्ति, स्वल्पत्वाच्चैतदत्रागमे न विवक्षितमिति । पद्यन्ते । विक्रियाप्रवृत्तित्वेन किल तेषां प्रमत्तत्वादिाते । पू
(५४)कथं पुनरिदमौपशमिकसम्यक्त्वं जीवस्याभ्युपगन्तप्रतिपन्नस्तु बैंक्रियशरीरे चतुर्णामपि प्राप्यत एव । शेषश
व्यम् इत्याह-- रीरविचारः प्रस्तुतगाथायामेवादी निरूापतयागद्वारानुसा- ऊसरदेसं ददि-लय व विज्झाइ वणदवो पप्प । रत एव भावनीय, इति नियुक्किगाथार्थः ।
इय मिच्छस्स अणुदए, उसमसम्मं मुणेयच्या२७३४॥ यदुक्रम् ' उपभोग दुगम्मि चउरा पविजे' इति । तत्र
যাৰহা খুশি হ বা গ্রাস না ম্বিয়াभाष्यकारः प्रेर्यमुत्थापयन्नाह
यति, इत्यवमन्तरकरणं प्राप्य मिथ्यात्वस्थानुदये मिथ्यासव्वाश्रो लद्धीमा,जइ सागारावभीगभावम्मि ।
स्वोदयवहाधुपशान्त श्रीपशमिकं सम्यक्त्वं जीवस्य मुणिइह कहमुवीगदुगे,लम्भइ सामाइयचउक ॥२७३१॥ तव्यमिति। प्राह ननु, 'सव्वाश्रो लद्धीनी सागारांवोगांवउत्तरस
कदा पुनरिदं भवति? इत्याह-- भवंति" इत्यागमे प्रोक्लम् ,ततो यदि एतस्मादागमात् सर्वा उक्सामगढिगय-स्स होइ उवसामगं तु सम्मत्त । अपि लब्धयः साकारोपयोग पव भवन्ति; तर्हि कथमिह
जोवा अकयतिजो,अखवियमिच्छो लहइ सम्म|२७३५ प्रोच्यते- उपयोगद्वयेऽपि सामायिकचतुष्टय लभ्यते'इति?।
प्रागुतार्था । अत्र परिहारमाह
(x) কর্ঘ তুলঘেীহামিনারুলাম ঘথিবখ-ি सो किर निश्रमो परिव-ढमाणपरिणामयं पड़ इहं तु ।
णामत्वम् ? इस्याह'जोऽवद्रियपरिणामो,लमजसलभिज बीए वि॥२७३२।। जमिच्छामाणुदओ , न हायए तेण तस्स परिणामो। 'सव्वाश्रो लद्धात्रा' इत्यादिको यस्त्वयाऽऽगमोक्कमियमा- जं पुण सयमुवसंतं, न वढए तेण परिणामो ॥२७३६।। ऽभिधीयते स किल परिवर्धमानपरिणामकं जीवं प्रति यद्-यस्मादन्तरकरणे मिथ्यात्वस्यानुदयस्तेन तस्माद् न द्रव्यः । इह च प्रस्तुते योऽस्थितपरिणामो जीधः सामा- हीयते सस्य परिणामः, हानिकारणाभावात् । यस्मात् पुनः यिकानि लभते, स द्वितीयेऽप्यनाकारोपयोगे लभेत शा- सत्तागतं मिथ्यात्वमुपशान्तं विकम्भितोदयमपनीतमिथ्यानि, इति न विरोधः।
स्वभावं च, तेनास्य परिणामो न वर्धते । यथा हि-यनद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org