________________
सामाइय
दिनाजपोजल
हा श्रीपपातिकास्तु पूर्वप्रतिपन्नाः प्रतिपद्यमाना
•
बोयोरेव भवतीति इम्यमिति ।
पडिवते व नरिथ पडिवो
( ७२२ ) अभिधामराजेन्द्रः । जन्मषमेष -
(५०) अथ स्थितिद्वारमाहकोस,
अजमको से
.
पडिले यानि पडिवणे ।। २७२३ ॥
"
;
आयुर्वजानां ज्ञानावरणादिकर्मणां पित्सागरोपमकोटीकोपादिकायामुत वर्तमान जीवधमपि सामाथिकानां न प्रतिपद्यमानको न यापि पूर्वप्रतिपन्नः प्राप्यते, तस्यातिसंक्लिष्टत्वेन तदसम्भवात् । श्रायुषस्त्रयस्त्रिंशरसागरोपमायामुती वर्तमानोऽनुरसुरः पूर्वम धमसामायिकद्वयस्य प्रतिपचः प्राप्यते सप्तमधिपतिष्ठाननारकस्तु षण्मासावशेषा युस्तथाविधविशुद्धियुक्तत्वादस्पेय सामायिकद्वयस्य प्रतिपद्यमानकः पूर्वभ्यते तथा च वक्ष्यति' श्राउक्कोसे दोरिण उ पवज्जमासोपवणो वा' इति । जघन्यायां तु क्षुल्लकभव ग्रहणलक्षखायामायुः स्थिती वर्तमानां निगोदादिश्चतुर्णामपि न प्रतिपद्यमानको नापि पूर्वप्रतिपक्षः प्राप्यते तस्या विशुद्धस्थेन तदयोग्यत्वादिति । शेषे तु ज्ञानावरणादिकर्मसके जघन्यामन्तर्मुहूतादिकां स्थिति बध्नन् दर्शन सप्तकातिक्रातो ऽन्तकृत्केलिप्राप्स्यन् क्षपको देशविरशियर्जितस्य सम्पत्यतसर्वविरतिल सामायिकत्रयस्य पूर्वप्रतिपत्र लभ्यते तस्यातिथिशुद्ध त्वेनाति जघन्यस्थितिबन्धकत्वात् क्षपकस्य व देशविरतेरसंभवात्, सम्यक्त्वादिप्रतिपत्तेश्व पूर्वमेव संजात्यादिति । जधन्यस्थितिबन्धकत्वेन वेद अधन्यस्थितिकत्वं गृह्यते पातकर्मसापेक्षयेति, व्याक्यानतो विशेषप्रतिपत्तेरिति । अजहराणमयुको इत्यादि, अजघन्योत्कृष्टे तु कर्मण्यष्टानामपि कर्मणां मध्यमायां स्थितौ वर्तमानो जीव इत्यर्थः । चतुर्णामपि सामायिकानां प्रतिपद्यमानका पूर्वप्रतिपन्न लभ्यते । इति नियुक्तिगाथार्थः ।
6
अथ भाष्यम्
उकोसहिकम्मो न पनतो न यानि पडिवो । भाउको दुखि उपजमायो पबच्यो वा ।। २७२४ ॥ न जहाा उठिईए, पडिबाइ नेयपुचप डिवच्यो । सेसे पुष्प, देसविरइयजिए होज ।। २७२५ ।।
तार्थे एव
Jain Education International
(५१) पापद्वारत्रयं व्याविक्यासुराद्दचउरो वितिविहवे,
चउसु वि सणासु होइ पडिवत्ती । हेट्ठा जहा कसाएँ
सुवयिं तद व इदवं पि ।। २७२६ ।। त्यापि सामायिकानि नपुंसक लक्षणे विविधेऽपि ।
सामाहय
प्राप्यन्ते । इदमुक्त भवति चत्वार्येपि सामायिकान्यधिकृत्य विविध विवक्षितेकाले प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव । अवेदस्तु देशविरतिरहितानां जया
"
6
पूर्वप्रतिपन्नः स्यात् न तु प्रतिपद्यमानकः तथा चतसृष्वपि संज्ञास्वाहारभय मैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति प्रतिपत्तिः प्रतिपद्यमानको भवति न भवतीत्यर्थः पूर्वमतिपत्रक स्वस्त्येय 'हे' सिधी पथा पदमा उदय नियमा संजो कसाया इत्यादिना पायेषु वर्णितं तथेहापि चित व्यम् सामान्येन तु सकपायी चतुमपि प्रतिपद्यमामानका पूर्वप्रतिपत्र पति पायी तुस्थीन रागो देशविरतिवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमान इति गतं बेदादिद्वारत्रयम् ।
"
(२२) साम्प्रतमायुनद्वारद्वयाभिधित्वया प्राहसंखेजाऊचउरो, भयया सम्मसुऍऽसंखवासाणं । ओ विभाग पनासी पडिवअए चउरो ।।२७२७|| संख्यातवर्षायुपश्यत्वारि सामाविकानि प्रतिपद्यते - तिपयथेयइति शेषः भय त्यादि भजनावि कल्पना सम्यक्त्वश्रुतसामायिकयोर संख्येय वर्षायुषाम् । इयमत्र भावना विवक्षितकाले उपेयुष सम्यक्त्य श्रुतयोः प्रतिपद्यमानकः सम्मवति पूर्वप्रतिपद्मवस्येयेतिहारम्' 'त्यादि ओवेन सामान्यतो निश्वयनयमतेन ज्ञानी चत्वार्यपि सामायिकानि प्रतिपद्यते, व्यपदारनयमतेन त्वज्ञानिन एवं सम्यक्त्वमतिपत्तेः ।
--
प्रतिपक्षस्तु शामी चतुर्णामप्यस्त्येव । विभागेन प भेदेन यदा शानी चिन्त्यते तदा मतिश्रुतज्ञानी द्वे सम्यक्व - श्रुतसामायिके युगपत् प्रतिपद्यते । देशसर्वविरतिसामायिके तु भजनया प्रतिपद्यते । पूर्वप्रतिपन्नस्तु चतुमध्यपेय अवधिज्ञानी तु सम्यकरषभुसामायिक यो पूर्वप्रतिपक्ष एव न प्रतिपद्यमानकः देशाचरतिखामायिकं तु न प्रतिपद्यते । देवनारकयतिश्रावका हि चत्वारोपधिस्थामिनः । तत्राद्यत्रयस्य देशबिरतिप्रतिपत्तेरसम्भव एव आयकोऽप्यवधिज्ञानं प्राप्य देशविरति प्रतिपद्यत इत्येवं न किन्तु पूर्वमभ्यस्तदेशविरतिगुलः पश्चादवधि प्रतिपद्यते, देशविरत्यादिगुणमाशिपूर्व क्रत्वादवधिज्ञानप्रतिपत्तेरित्येतावद् गुरुभ्योऽस्माभिरवगतम्, तस्वं तु केवलिनो विदन्ति । सर्वविरतिसामादिकं तु प्रतिपद्यते पूर्वप्रतिपक्षस्तु सर्वेषामप्यस्त्येव । मनःपर्यायज्ञानी तु देशविरतिरहितसामायिकत्रयस्य पूर्वप्रतिपन्न एव न तु प्रतिपद्यमानः, युगपासह तेन वा चारित्र प्रतिपद्यते तीर्थकृत्, उक्तं च-"डिवमम्मि चरित्ते, चउनाणी जाव छउमत्थो " इति । भव
"
केवलसम्पत्व चारित्रसामायिकयोः पूर्वप्रतिपन्न भयति नतु प्रतिपद्यमानकः इति निशिगाथायार्थः ।
"
भाष्यम् -
दोमु जुगवं चिय दुर्ग, भयणा देसविरइए य चरखे य ओहिम्मिन देसवयं, पडिवजह होइ पडिवनो || २७२८|| Hoaraj मा - खसे पवनो समं पि च चरितं ।
For Private & Personal Use Only
www.jainelibrary.org