________________
सामाइग
ववहारनिच्छयमयं, नेयं मइनाणलाभो व्व || २७१६ ।। इद मिश्रो नो उच्छा सकनिःश्वासको ऽयोगिकेवली गृहाते । तथा ताभ्या मुच्वा सनिःश्वासाभ्यामपर्याप्तकश्रेह मिश्रः । स चापर्याप्तको देवादिजन्मकाले द्विविधस्य सम्यक्त्व
सामायिकस्य पूर्वप्रतिपन्नो लभ्यते । यस्तु नोउल्लासक नि.श्वासको मिश्रः शैलेशीगतोऽयोगिकेवली, चारित्र सामायिकं चशब्दात्- सम्यक्त्व सामायिकं चाश्रित्य पूर्वप्रतिपन्नः प्राप्यत इति । दृष्टौ नयविचारे प्रथमस्य व्यव हारनयस्या सामायिकी - असामायिकवान् सामायिक प्रतिपयंत, द्वितीयस्य तु निश्चयनयस्य सामायिकी - सामायिकचान् सामायिक प्रतिवेदनम मतिज्ञानलाभ इवात्रापि विज्ञेयम् इति गाधाद्वयार्थः ।
(८) अथाहारकपर्यातक द्वारद्वयमाहआहारगो उ जीवो, पटिव सोच हमारे एमेव य पत्ता सम्मत्तसुए सिया- इयरो || २७१७॥ आहारयतीत्याहारकस्तु यो जीवः स चतुर्गा सामाि कानपदतरत् प्रतिषत पर्वप्रतिप दभिः पर्याप्तिभिः पर्यामको विपद्यते पूर्वप्रतिपन्नस्यस्वसम्मत रो' ति- इतरोऽनाहारको पर्याप्त कश्च तत्रानाहारको लगती सम्यक्ते अस्त् पूर्व प्रतिपन्नः प्रतिपयइति वाक्य के तु समुदायस्याहारको द
कद्रवस्य पूर्वप्रतिपत्र लभ्यते, अपलोऽपि सम्यक श्रुतं अधिकृत्य स्यात् पूर्वप्रतिपन्नः । इति नियुक्तिगाथार्थः । अत्र माध्यम्
पुव्यपवमोऽणाहा-रगो दुगं सो भवंतरालम्मि |
,
चर सेलेसाइस इसे दुर्ग अजय ॥२७१८।। गनानां नवरं बर सेसेसासु सिध्दान् समुद्रापरिग्रहः। ततध शैश्यां समुद्रात हारकश्चरणस्योपलक्षणत्वात् सम्यक्त्व सामायिकं यारिसामयिकं चाश्रिस्य पूर्वप्रतिपन्नः प्राप्यते । वरस्त्य यतको देवादिजन्मकाले सम्यक्त्या द्विकमाश्रित्य पूर्वप्रति ।
(४६) जन्मद्वारद्वयस्याविक्यानयेद्माद-निदाइभावयवि य, जागरमाणो चउसइमएसपरं । अंडय तह पोयजरी बचाइदो तिथि नउरो वा। २७१६। इह सुप्तो द्विविधः- द्रव्यसुतः, भावसुप्तश्च । एवं जाग्रदपीति । तत्र द्रव्यसुप्तो निद्रया भावसुप्तस्तु मिथ्यादृषिः । तथा द्रव्यजागरो निद्रारहितः, भावजागरः सम्पदः । तत्र निद्रया भावतो सामायिकानामस्वतरत् प्रतिपद्यते पूर्वपतिवार अपिशब्दो विशेषणे । किं विशिनष्टि ? । भावजागर: सभ्य गृह श्राद्य सामायिके प्रतीत्य पूर्वपतिपत्र एवं व्यवहारनयमतेन भवेत्, निश्चयनयमवेन तु तत्प्रतिपत्ताऽपि भयति र देशविनिवाय पूर्वप्रतिपन्नः प्रतिषयमानका भत निद्रावस्तु चतुर्णाममि १८९
व
Jain Education International
( ७२१ ) श्रभिधान राजेन्द्रः ।
"
,
9
सामादय पनि न तु प्रतिपद्यमानकः निद्रासुतस्य तथाविधविशुबादिसामध्यभावात् । भावसुप्तस्तूययविकलः, तस्य भिध्यादृष्टित्वात् वक्ष्यति -- "मिच्छो उ भावसुन्तो न पवजर " इति । अथवा नियमवो निश्चयव्यवहारनयाभिप्रा गात् स भावसुप्तः सम्यक्सामायिकद्वयप्रतिपत्तिकालेसम्यगृष्ट मिध्यादृष्टिर्वाऽभिहितः तथा च वक्ष्यते'खोडवा या सम्मो वा मिवानि हारोऽमिहि' इति । इदमुकं भवति निश्चयनयस्य सम्यग्दष्टिः सम्यक्त्वं प्रतिपद्यते, व्यवहारनयस्य तु मिथ्याग्दृष्टिः सम्यक्त्वं प्रतिपद्यते । अतो व्यवहारनयमतेन भावसुतो मिथ्यादृष्टिः सम्यक्त्वादिसामायिकद्वयस्य प्रतिपत्ता लभ्यत इति । जन्म चतुर्विधम्- अण्डजम् पोतजम् जरायुजम् औपपातिकं चेति । तत्राण्डजाइंसादयः, पोतजा - इस्त्यादयः, जरायुजा-मनुष्याः, श्रौयतिका देवनारकाः। एतेषां यथासंभव द्वे, श्रीशिवत्वारि वा सामायिकानि भवन्ति । तत्र हंसादयो द्वे त्रीणि
1
सामाविकानिकदाचित्पूर्व
★
,
3
सत्वेषां ते नियमतः सन्त्येव । एवं पोतजा इत्यादयोऽपि चकव्याः जरायुजस्तु मनुष्याश्चत्वार्यपि सामायिकानि प्रतिन् पूर्वप्रतिपन्नास्तु तेषां नियमतः सन्ति देवदरका पुनराधे द्वे सामायिके प्रतिपद्यन्ते, प्रतिपन्नास्त्वस्य सामायिकद्वयस्य त नियमतः सन्ति । इह त्र मूला-श्यक नि शुक्रयामेवं पाठो दृश्यंत अंडज पोयज जराउय तिग कमसो" इति टीकायां तु जन्म-पोज गज
मेदभिनम् । तत्र यथासंख्यं तिगतिगच उरो भवे कमसो'। ततोऽण्डजादीनां त्रयाणामदि व्याख्याने कृते पश्चाद् व्याख्यातम् - औपपानिकास्तु प्रथमयोर्द्वयोरेव ' इति । भाष्यठीका मूलाश्कीका सर्वावस्वमेवलिखितम् माथापपातकानामुपा दानं कृतं दृश्यते । ततोऽस्या गम्भीरोः समाधानं बहुश्रुता विन्ति । अस्माभिस्तु यथा मध्ये तथा व्याख्यातम्, संगमसंग वेति पुनस्त एवं जानन्ति । इति नियुक्तिगाणार्थः ।
अथ भाध्यव्याख्यानम् -
सम्म
किरा-वजागरो दुमि पुव्यपडिवन्नो ।
हो परिज्मायो, चरणं सो देखविरहं च ।। २७२० ।।
च्छोउ भावसुतो,
न पवजह सोsहवा नयमयाओ ।
सम्मो वा मिच्छो वा, पिच्छय-वदहारोऽभिहिश्रो ।। २७२१ ।।
चरो जराउजम्मे
हुज्ज पो पवजमाणो वा । सेतिथि पो
दोश तो वा पवज्जे ।। २७२२ ।। सोऽयुकायेति नपरंसेस तिथि पा
I
For Private & Personal Use Only
www.jainelibrary.org