SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ (७२०) सामाइय अभिधानराजेन्द्रः। सामाहय सुषमसुषमाप्रतिभागः, हरिवर्षरम्यकेषु-सुषमाप्रतिभा- नि, मिश्रके, अभव्ये च “सिद्धे गो सराणी, नो असरणी, गः , हैमवतैरण्यवतेषु सुषमदुःषमापतिभागः , पञ्चसु नो भव्वे, नो श्रभवे" इति वचनाद् मिश्रकः सिद्धोऽभिधीमहाविदेहषु दुःपमसुषमाप्रतिभागः । इह चतुर्वपि स्थाने- यते । ततश्चैते त्रयोऽप्यसंझ्यभव्यमिश्रकाश्चतुर्णामपि सापूत्सर्गिण्यवसर्पिण्यभावाद् नाउत्सपिण्यवसर्पिणीकालो:- मायिकानां न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानका लभ्यन्त यमभिधीयते, यथाक्रमं च सुषमसुषमादिभिः कालविशेषैः इति भावार्थः । पुनः शब्दादसशी सास्वादनमाश्रित्य सम्यसह प्रतिभागस्य सादृश्यस्य विद्यमानत्वाश्चत्वारः सुषमा कत्व-श्रुतसामायिकयोः पूर्वप्रतिपन्नो भवेदिति द्रष्टव्यम,तसुषमादयः प्रतिभागा एते भण्यन्ते । तदस्मिन् प्रतिभाग- था मिश्रोऽपि भयस्थकवली सम्यक्त्वचारित्रसामायिकचतुष्टयलक्षणे नोउत्सर्पिण्यवसर्पिणीकाले चिन्त्यमाने 'ति- योः पूर्वप्रतिपन्नो भवेदित्यपि उश्यम् । अयं च न संशी नासु' ति-प्रायेषु सुषमसुषमाप्रतिभागादिषुः त्रिषु प्रतिभा- प्यसंझीति मिश्रता एव्या । पाह-यद्येवं सिद्धोऽपि सगेषु द्वे सम्यक्त्वश्रुतसामायिके जीवः प्रतिपद्यते । 'पलि म्यक्त्वसामायिकस्य पूर्वप्रतिपन्नो लभ्यत , अतोऽस्यापिभागम्मि चउत्थे चउम्विहं' ति-महाविदेहेषु चतुर्थे दु:- किमिति सर्वसामायिकनिषधः क्रियते ?। सत्यम् , किम्त षमसुषमाप्रतिभागे चतुर्विधमपि सामायिकं प्रतिपद्यते । सम्यक्त्वयजे सामायिकत्रय संसारस्थानामव सम्भवति. 'चरणवजियमकाले सि-अकाले-कालाभावे याह्यद्वीप- तत्साहचर्यात् सम्यक्त्वसामायिकमपि संसारिणां मम्बसमुद्रेषु चरणवर्जितमाचं सामायिकत्रयं मत्स्थादयः प्रति- न्धि विचार्यत, तथाभूते तु सिने नास्तीति निषिध्यत पचन्ते । 'चरणं वि हुज्ज गमणे' ति-नन्दीश्वरादी विद्या- इत्यदोषः, इति नियुक्तिगाथाद्वयार्थः । चारणादीनां गमने चरणमपि पूर्वप्रतिपन्नं सर्वविरतिसा पुनःशब्दस्य व्याख्यानं भाष्यकारोऽप्याह- . मायिकमपि भवेदित्यर्थः । 'सव्वं सम्वत्थ साहरणे' त्तिदेवादिना तु संहरणं प्रतीत्य सर्वे चतुर्विधमपि सामायि- पुणसदाउ असामी, सम्मसुए होज पुवपडिबन्नो। के सर्वत्र निःशेषऽपि काले प्राप्यते । इति गाथाद्वयार्थः । मीसो भवत्थकाले, सम्मत्तचरित्तपडिवो ॥२७१३।। गतं कालद्वारम् । गातार्था। (४६) इदानी गतिद्वारं बिभणिषुराह अथोच्छासनिःश्वासकदृष्टिद्वारद्धयाभिधित्सया प्राहचउँसु वि गईसु नियमा, सम्मत्तसुयस्स होइ पडिवत्ती। ऊसासय नीसासय-मीसे पडिसहों दुविह पडिवणो । मणुएसु होइ विरई, विरयाविरई य तिरिएसु ॥२७११॥ दिट्ठी य दो नया खलु,यवहारो निच्छो चेवा२७१४॥ चतसृभ्यपि नारकतिर्यग्नरामरगतिषु सम्यक्त्वश्रुत- उच्छूसितीत्युच्छासकः,निःश्वसितीति निःश्वासकः,पाना. सामायिकयोर्नियमात् प्रतिपत्तिर्भवति, न पुनर्न भवतीत्ये- पानपर्याप्तिपरिनिष्पन्न इत्यर्थः । स चतुर्णामपि सामायिवं नियमो द्रष्टव्यः , भवत्येव सदैव तत्प्रतिपत्तिरित्येवं तु कानां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नकस्वस्त्येव , न नियमः , कदाचिदन्तरस्यापि तत्प्रतिपत्तेरिहैव वक्ष्यमा- | इति वाक्यशेषः । मिथः खल्वानापानपर्याप्त्यपर्याप्तो भणत्वादिति पूर्वप्रतिपन्नास्तु सदैव लभ्यन्त इति । तथा , एयते । तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नासौ चतुर्णामपि मनुष्यषु प्रतिपत्तिमङ्गीकृत्य भवति विरतिश्चारिवात्मिका, प्रतिपद्यमानकः सम्भवतीति भावना । 'दुविहपडियमो' त्ति नाम्यगतिषु, पूर्वप्रतिपन्नास्तु तस्याः सदैवेह विद्यन्त - स एव द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः ति । विरताविरतिश्च देशविरतिस्तिर्यचु ' भवति' इत्यनुव पूर्वप्रतिपन्नो भवति देवादिर्जन्मकाल इति । अथवा-मिश्रतते. इहागि सम्भवतस्तत्प्रतिपतिएव्या पूर्वप्रतिपन्नास्तु सिद्धः, तत्र चतुर्णामपि सामायिकानां पूर्वोक्तयुक्तरुभयथाऽपि सदैय सन्तीति । प्रतिषेधः 'दुविह पडिवमो' त्ति-दद मिश्रः शरीररहितत्वाद नोउच्छासनिःश्वासकत्वेन शैलेशीगतोऽयोगिकवली गृह्यते, अथ भव्यसशिद्वारद्वयमभिधातुमाह स द्विविधस्य-सम्यक्त्वचारित्रसामायिकस्य पूर्वप्रतिपन्नो भवसिद्धिओ य जीवो, पडिवजह सो चउपहममयरं । भवति । दृष्टौ विचार्यमाणायां द्वौ नयौ खलु विचारको व्यवपडिसेहो पुणऽसम्मि-म्मि मीसए समिपडिबजे।२७१२॥ हासे निश्चयश्चैव । तत्रास्य यथा मतिज्ञानविचारऽक्षानी क्षा ने प्रतिपद्यते, तथहाप्यसामायिकी-असामायिकवान् साभवा भाविनी सिद्धिर्यस्यासौ भवसिद्धिको भव्यो जी मायिकं प्रतिपद्यते, तथाऽसामयिकी दीर्घकालिकी तत्प्रतिघः , स चतुणों सामायिकानामन्यतरत् सामायिकम् | पत्तिः । द्वितीयस्य तु यथा ज्ञानी ज्ञानं प्रतिपद्यते तथात्राप्रतिपद्यते । इदमुक्तं भवति-कदाचित् सम्यक्त्वश्रुत- पि सामायिकी-सामायिकवान् सामायिक प्रतिपद्यते, सा. सामायिके प्रतिपद्यते, कदाचिद् देशविरतिम् , कदाचित् मयिकी च तत्प्रतिपत्तिः, क्रियाकालनिष्ठाकालयोरभेदात् । सर्वविरतिमपि प्रतिपद्यत इति । पूर्वप्रतिपन्नास्तु नाना भ- इति नियुक्किगाथार्थः। व्याश्चतामपि सामायिकानां सदैव लभ्यन्ते इति । एव (४७) मिश्रशब्दभावार्थ व्यवहारनिश्चयनयमतविचारच संश्याप चतुर्णामपि सामायिकानां कदाचित् किञ्चित् प्र भाष्यकारोऽप्याहतिपद्यते । तथा चाह-'सरिणपडिबजे' त्ति-पूर्वप्रतिपन्ना मीसो नो उस्सासय-नीसासो तेहि जो अपजत्तो । स्तु संशिनोऽपि भव्यवत् सदैव प्राप्यन्त इति । 'पडिसेहो. इत्यादि, पूर्वप्रतिपन्नान् प्रतिपद्यमा नकाश्चाश्रित्य चतुर्णा हज पवमो दोन्नि उ, सेलेसिगो चरितं च।।२७१५।। मपि सामायिकानां प्रतिषेधः कार्यः । क ? इत्याह-असंक्षि- पढमस्सासामइगी, ५डिवजइ विइयगस्स सामइगी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy