________________
सामाइय अभिधानराजेन्द्रः।
सामाइय समर्थ्यते भवागरिसफोसणनिरुत्ती' इति निरुक्तिद्वार एव। मानानां द्रव्याः यदा तु सर्वाण्यप्येतानि समुदितानि भेदतस्याः समयष्यमाणवात् ? । सत्यम् , किन्तूपोद्घासनि- तश्चिन्त्यन्ते तदा पर्यायतः पर्यायानाश्रित्यानन्तभदानि द्रष्टयुक्तिमध्यमिदम् , मध्य चातिदेशः कृतः पर्यन्तेऽपि लभ्यते व्यानि । संयमण्यामध्यवसायस्थानानामसंक्येयलोकाका" मध्यग्रहणे माद्यन्नयोग्रहणम्" इति न्यायात् । इति नि- शप्रदेशप्रमाणत्वात् , एकैकस्य चाध्यवसायस्थानस्यानन्तयुक्निगाथाद्वयार्थः।
पर्यायस्वामिति । (३६) मथ भाष्यकारः सम्यक्त्वादिसामायिकाना भेद- 'ससेभु वि अज्झयणेसु' इत्यादेाख्यानमाहनिरूपणार्थमाह
नवीमायस्थयाइसु, सवज्झयणेसु याऽणुभोगम्मि । सम्म निसग्गमोऽहिग-मभो य दसहा य तप्पभेयाभो । एस चिय निज्जत्ती, उद्देसाई निरुत्तंता ॥ २६७८ ॥ कारयरोयगदीवग-महवा खड्याइयं तिविहं ॥२६७॥ शेषेष्वपि चतुर्विशतिस्तवादिषु, चशब्दाद-मन्येषु च शसुत्तत्थतदुभयाई, बहुहा वा सुत्समक्खरसुयाई । सपरिशादियध्ययनेष्वनुयोगे विधीयमान प्रादायवाईखहयाइँ तिहा सामा-इयाई वा पंचहा चरणं ॥२६७६॥
शादिका निरुक्त्यन्तोपोमातनियुक्तिीच्या । इति गाथाच
तुष्टयार्थः । विशे० । प्रा० चू० । प्रा०म० । दुविहतिविहाइ णाणु-व्वयाइ बहु एगदेसचारित ।
(४०) कति सान्तरं सामायिकम् । अथ सान्तरबारमाहवीसुं सव्वाई पुण, पजायत्रओं ऽणतभेयाई ।। २६७७ ॥
कालमणंतं च सुए, अद्धा पारेयो य देसूणो। सभ्यय तायद निसर्गाजधगमतश्चेत्यय द्विधा भवति ।
प्रासायणबहुलाण, उक्कोसं अन्तरं होई ।। २७७५.। तत्र निसर्ग:--स्वभावस्तस्मात् सम्यक्त्वं भवति, यथा नारकादीनाम् , अधिगमस्तीर्थकरादीनां समीपे धर्मश्रवणं इह जीव रकदा सम्यक्त्वादिसामायिकमवाप्य ततस्ततस्मात् सम्यक्त्वं भवतीति प्रतीतमेव, यथा स्कन्दकादी- स्परित्यागे यायता कालेन पुनरपि तदद्यानोति सोऽपान्तनाम् । अथवा-'तप्पभेयानो'त्ति-तस्य सम्यक्त्यस्य प्रक- रकालः-अन्तरमुच्यते । तच सामान्ये अक्षरात्मके श्रुते जघ. एः सूक्ष्मो भेदस्तस्मात् प्रभेदतश्चिन्त्यमाचमिदम् , द्विविध- न्यतोऽस्तर्मुहर्नम् उत्कृष्टतस्त्वनन्वं कालं भवति । इदसुक्तं मपि समुदित दशधा भवति । तत्रौपशमिकसास्वादन- भवति-इह द्वीन्द्रियादिः कश्चित् श्रुतं लब्ध्या मृतो यः क्षायोपशमकवेदकक्षायिकभेदात् , निसर्गज पञ्चधा, एवम- पृथिव्याविषूत्पद्य तत्रान्तमदूत स्थित्वा पुनरपि द्वीन्द्रिधिगमसमुस्थमपि पञ्चधैव । तदेवं समुदितं सद् दशधा भ- यादिष्वागतः श्रुतं लभते तस्य जघन्यतोऽन्तर्मुहूर्तमन्तबति । अथवा-कारकरोचकदीपकभेदात् क्षायिकक्षायोपश- रं भवति । यस्तु द्वीन्द्रियादिभृत:--पृथिव्यप्तेजोवाधनमिकौपशमिकभेदात् त्रिधा सम्यक्त्वं भवति । तत्र क्षायि- स्पतिषु पुनः पुनरुत्पद्यमानोऽनन्तं कालमवतिष्ठते , ततः कायो भेदाः प्रतीता एव । कारकादीनां त्वयमर्थः-यास्म- पुनरपि द्वीन्द्रियादिध्यागत्य श्रुतं लभते, तस्यायमेकेन्द्रिन सम्यक्त्वे सति सदनुष्ठानं श्रद्धते, सम्यक् करोति च, त- यावस्थितिकाललक्षणोऽनन्तकाल उत्कृष्ठतोऽन्तरं भवति । त् कारयति सदनुष्ठानमिति कारकं सम्यक्त्वमुच्यते । ए- अयं चासख्यातपुरलपरावर्त्तमानो द्रष्टव्यः । शेषस्य तु तकच साधूनां द्रष्टव्यम् । यत्तु सबनुष्ठानं रोचयत्येव केव- सम्यकत्वदेशविरतिसर्वविरतिसामायिकत्रयस्येति रश्यम्लम् न पुनः कारयति तद् रोचकम् . यथा श्रेणिकादानाम् । जघन्यतोऽन्तर्मुहर्वम् , उत्कृष्टतम्तु देशोनाऽपार्धपुनलपरायत्तु स्वयं तत्त्वश्रद्धानरहित एव मिथ्यादृष्टिः परस्य धर्मक- वर्ती उतरं भवति । र चोत्कृष्टमन्तरमाशातनाबहुलाना थादिभिस्तत्वथद्धानं दीपयत्युत्पादयति तत्सम्बन्धि सम्य- जीवानां दृष्टव्यम् , उनं च-"तित्थयरपवयपसुर्य, प्रायरियं कत्वं दीपकमुच्यते, यथाऽकारमर्दकादीनामिदं सम्यक्त्वमु- गणहरमहिहीयं । श्रास्पयंतो बहुसो, परंतसंसारिश्री कयते, परमार्थतस्तु मिथ्यात्यमेवेति । सूत्राऽर्थतदुभ- होह॥१॥" इति नियुकिगाथार्थः । यभेदात्-सूत्रं श्रुतसामायिकं त्रिधा भवति । 'अक्ख
भाष्यमरसराणी सम्म, साइयं खलु सपजवसियं च । गमियंअपबिटुं' इत्यादिना प्रतिपादितादक्षरश्रुताऽनक्षरथुता
मिच्छसुयस्स वणस्सइ-कालो मेसस्स सेससामलो । दिभेदाद् बहुधा वा श्रुनसामायिकं भवति । चरण चारित्र- हीणं भिन्ममुहुत्तं, सव्वेसिमिहेगजीवस्स ।। २७७६ ।। सामायिकं पुनः क्षायिकम् , क्षायोपशमिकम् , औपशमिक
यह योऽयं वनस्पतिकालो वनस्पतेरुपलक्षणत्यादेकेन्द्रिय - मित्येवं त्रिधा भवति । यदिधा-सामायिकच्छेदोपस्थापनीय
कालोऽसंख्यातपुद्गलपरावर्तात्मकः श्रुतस्योत्कृषोऽन्तरं प्रो परिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातभेदात् पञ्चधा तद्
क्ला, स मिथ्याश्रुतस्य मिथ्याश्रुतमङ्गीकृत्य द्रष्टव्यः। 'सेसभवति । यत् त्वगुव्रतायेकदेशविषयं चारित्रं देशविरांत
स्स सेससामरणो त्ति-शेषस्थ तु सम्यक्श्रुतस्य शेषैः सामायिकमित्यर्थः, तद् बहुधा-बहुभेदं भवति । केन ? इस्या
। सम्यक्त्वादिसामायिकैः सामान्यः-तुल्यो देशोनापार्धपुरह-दुविद्दतिविहारण 'त्ति । " दुविहं तिविहेण पदमश्रो,
लपरायतलक्षण उत्कृष्टोऽन्तरकालो द्रष्टव्यः । 'हीणं' तिदुविहं दुबिहेण बीअो हो । दुविहं एक्कविहेणं, एगविहं हीनं-जघन्यमन्तरं सर्वेषामपि सम्यक्त्वादिसामायिकाना वेब तिबिहेणं ॥ १ ॥" इत्यादि-ग्रन्थप्रतिपादितभङ्ग- नियुक्निगाथायामनुक्तवाद् भिन्नमुहूर्तम्-अन्तर्मुहर्त दव्यम् जालेन हेतुभूतेनेत्यर्थः । ' वीसुं ' ति-एतेषा सा
इदं च जघन्यमुत्कृष्टं चान्तरमेकजीवस्य मन्तव्यम् , नामायिकानामेत पूर्वोक्ता भेदा विष्वग एकैकशश्चिन्त्य- नाजीवानां सम्यक्त्याधन्तराभावादिति गाथाथैः ।
२८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org