________________
( ७१६ ) अभिधानराजेन्द्रः ।
सामाइय
पडिकोषमा तिथि विहे पडिकमा जान पक्कविहं एक्कविद्देण वा पडिक्कमइ "| तदेवमिह श्रुते त्रिविधं त्रिविधेनापि गृहस्थस्य प्रत्याख्यानमुक्तम् तत् कथमस्य निषेधो भवता विधीयते ? इति । सत्यम्, किन्तु त्रिविधं त्रितिधेन तो प्रत्याययानं स्थूलवधमृषावादादीनामेव द्रव्यम्, यथा कोऽपि सिंहसरभगजादीनां वधादीनतिबादस्त्रिविधं त्रिविधेन प्रत्याख्याति न पुनस्तत् सामान्येन सावद्ययोगविषयमवगन्तव्यमिति ।
,
तो विशेषित एय कचिद विवक्षितसावद्ययोगे त्रिविधं त्रिविधेनापि प्रत्यायानमदोषाय भवतीति दर्शयति
जर किचिदप्पयोग, मध्यप्यं वा विसेसिवं वरयुं । पच्चक्खेल न दोसो, सर्वभूरमणाइ मच्छु व्व ॥ २६८७|| जो वा निक्खमिउमणो, पडिमं पुत्ताइ संतइनिमित्तं । पडिवजे तो वा, करेज्ज तिविद्धं पि तिविहे । २६०८ | जो पुरा पुज्वारद्धा-शुभ सावकम्म संतायो । तदम परियई सो, न तरह सहसा नियचेउं ॥ २६८६ ॥ न विद्यते प्रयोजनं येन तदप्रयोजनं काकमांसादिकं विशेषितं पार्थिवा मनुष्यक्षेत्रादिन्दिस्वचित्रकर्मादिकं किमपि विशिष्ट वयधिकृत्य यदि विविधं विविधेन प्रत्याचक्षीत तदा न कश्चिद् दोषः । यथा कश्चित् संयभूरमणादिमत्स्यानधिकृत्य विध त्रिविधेन प्रत्याचष्ट इति । यो वा व्रतं जिघृक्षुः पुत्रसन्तत्यादिनिमित्तं विलम्बमान एकादशा प्रतिमां प्रतिपयतको पासी विविध त्रितिनाथ सावद्ययोगप्रत्यारुपानं कुर्यादन] दोष इति । यः पुनः पूर्वानुत सावद्यकर्म संतागस्तदनुमतिपरिवति न शक्नोति सहसा निवर्तयितुम्, अतस्त्रिविधं त्रिविधेन नासौ प्रत्याख्याति, इति गाथापकार्थः ।
(३६) तथापि गृहस्थसामायिकमपि परलोकार्थना कार्यमेष, तस्यापि विशिष्टफलसाधकत्वादित्याह
सामायम्मि उकए, समयो इव सावच्यो हवा अम्हा । पण कारणं, बहुसो सामाइये कुजा ।। २६६० ॥
कृते पुनर्गृहस्थः सामायिकेऽपि श्रमण इव श्रावको भवति, यस्मात् प्रायोपांगरहितत्वाद बहुतर कर्मनिर्जरो स भवतीति भावः । अनेन कारयेन बहुशो ऽनेकधा सामायिकं कुर्याद् मध्यस्थो भूयादिति ।
मध्यस्थस्यैव लक्षणमाह
जो न विवइ रागे, न वि दोसे दोएह मज्झयारम्मि | सो होइ उ मरो, सेसा सच्चे अमत्था ||२३६१।। सुगता नवरं मध्ये रागद्वेषयोरन्तराले तिष्ठतीति मध्यस्थः म रास्तेनापि द्वेषेणेति भावः इति नियुकिगाथाइवार्थः । विशे० ।
आकर्षद्वारमाह
तिय सहस्सपुढचं सर्व पुहतं च होइ पिरईए । एगमचे आगरिया, एवइया हुंति नायव्वा ।। २७८० ॥
Jain Education International
सामाइय
आकर्षणमाकर्षस्तत्प्रथमतया, मुकस्य वा प्रहमित्यर्थः । तत्र जया सम्पातदेशविरतिसमाधिकानामेकमवे सहस्रपृथक्त्वमाकर्षाणां भवति । विरतेस्तु चारित्रस्यैकभवे पृथकृत्यमाकर्षाणां भवतीति पयमेत उत्कृष्ट प कमयिका आकर्षाः प्रोक्ताः जघन्यतस्त्येक एव सर्वेषामाकर्ष इति ।
नानाभवगतानाह
दोह पुहत्तमसंखा, सहसपुचं च होइ विरईए । नागभवे आगरिस, सुर अता उ नायम्वा ॥ २७८१ ॥ द्वयोः सम्यत्यदेशाविरति सामायिकयोर्नानाभवेतो संख्येयानि सहस्रपृथक्त्यान्याकर्षाणां सम्भवन्ति । दि सहस्रपृथक्त्वम संख्येयैस्तत्प्रतिपत्तिभवैर्गुणितमसङ्ख्येया-नि सहस्रपृथक्थानि भवन्ति तथा पिरतेश्व चारित्रस्य मानाभवेष्वाकर्याणां सहस्रपृथक्त्वं भवति धुते तु सामान्येनाक्षरात्मकेऽनन्तेषु भवेष्वनन्ता आकर्षा भवन्ति । इति नियुक्तिगाथाद्वयार्थः । विशे० । प्रघ० । श्रा० म० । ० चू० (उद्देशद्वारम् उद्देस' शब्दे द्वितीयभागे ७८६ पृष्ठ उक्तम् । )
,
(३७) अथ कतिविधं सामायिकम् इति द्वारे व्याविण्या सुराद्द
"
सामाइ पि तिविदं सम्मत तहा परिषं च । दुविहं चैव चरितं अगारमयमा रियं चैव ।। २६७३ ।। त्रिविधम्-षिमेवं सामायिकम् अनुवारलोपात् सम्यकृत्यम् - सम्यक्त्व सामायिकम् । श्रुतम् श्रुतसामायिकम् । तथा चारित्रम् चारित्रसामायिकम् । चशब्दः प्रत्येकं स्वगतानेकमेवचनार्थः संचेपेण मूलमेतचरित्रं चारित्र सामायिकं द्विविधमेव-द्विभेदमेव तद्यथा-गाः- वृत्तास्ते कृतमगारं तदस्यास्तीति मतुलोपादगारी हस्तस्पे दमगारिकं देशवारिचसामायिक देशविरतिखामाधिकमिति यावत् । तच्च पुनरप्यनेकभेदम् देशविरात्। विद्यतगारं यस्यासावनगारः सातार कं सर्ववारिषसामायिकम् - सर्वविरतिसामायिकमित्यर्थः । इदमपि स्वस्थानेऽनेकमेवमेवेति ।
For Private & Personal Use Only
"
"
(३८) श्रुतसामायिकस्यापि संक्षेपतो भेदकथनार्थमाहअज्झणं पि यतिविहं, सुत्ते अत्थे अ तदुभए चैव । सेसेसु विज्झणे - सु होइ एसेव निज्जुती ॥२६७४ ॥ अधीयते विनयादिक्रमेण गुरुसमीप इत्यध्ययनं सामापेन सामायिकमित्यर्थः शिि धम् - त्रिभेदम् ' सुते. 'त्यादि, सूत्रतः, अर्थतः, तदुभयतचेत्यर्थः । उपलक्षणत्वात् अपिशब्दाद्वा सम्यक्त्वसामादिकमप्योपशमिकाधिकक्षायोपशमिकमेव विविव्यम् । अथ प्रक्रान्तोपोद्घातनिर्यु शेर शेषाध्ययनव्यापितां दर्शयन्नाह - ' सेसेसु बी ' त्यादि, प्रस्तुतसामायिकाध्ययनात् शेषेष्यपि चतुर्विंशतिस्वादिष्वन्येषु वाध्ययमेष्येदोदेशनिर्देशादिका निरुक्तिपर्यवसानोपोद्वारा निर्मिति व सर्वत्र द्रष्टव्येत्यर्थः । आह-- ननूपोद्घातनियुक्तौ सर्वस्यामपि समर्थितायामित्थमशिदेशो दातुं युज्यते, न चेयमद्यापि
"
"
www.jainelibrary.org