________________
सामाइय
मेह एव
दृस्य
भा
अथवा
बन्धने
पाद
ग्यता
सेव
यस्तायो
यस्मात् सन् उपोद्घातान् पाद्वातशेषः । वविशु ।
देवाचार्थमात्र [ २४ ] अव विस्तरार्थमभिधित्सुर्भाष्यकार उद्देशनिर्देशविषयमात्रेव चतस्याशक्य परिहारं तावदाहउ निस्मि, पाय सामनविसेसोचि । उसो तो पढमं निदेसोऽयंतरं तस्स ।। १४८६ ॥ नात् प्रथममुद्देशस्ततो निर्देशः ? इत्याशङ्कय परिहर्गतमित्यादि. सामान्येन हि पूर्व वस्तूद्दिश्य ततः पश्चाद् विशेषतो निर्दिश्यते इति शास्त्रे लोके च स्थितिः । तथा--- ज्ञानमपि प्रायः प्रथमं वस्तुनः सामान्याकारग्राहकमुत्पद्यते, ततो विशेषाकारग्राहकम्। ततः तस्मात् कारणाद् वस्तुनः सामान्याभिधानलक्षणः प्रथममुद्देशः ततस्वस्थैव विशेषाभिधानरूप निर्देश इति गाथार्थः विशे । ( ३५ ) एतानि द्वाराणि क्रमशो व्याख्यानयामि तत्रानुमतद्वारम् । कस्य जीवस्य किं सामायिकम् । साम्प्रतं कस्य सामायिक जयति ? इति द्वारे प्रस्तुते यस्य तद् भवति तदनिधित्सया प्राह
1
"
जस्म सामागियो अप्पा, संजमे नियम तवे । दस्त सामाद होइ इ केवलमानि । २६७६ ॥ जो समोसव्वभूएसु, तसेसुं थावरेसु य । तस्म सामाइ हो, हह केवलिभामियं । २६८० ।। यस्य सामायिकः निसंनिहितोऽप्रोषित इत्यर्थः श्रात्मा जीवः । संयमे-मूलगुरू नियम उत्सवासा तपसि - अनशनादिल । भूतस्याप्रमादिनः साय किं भवतीत्येवं केवलिभिर्भाषितमिति । तथा, यः समो अध्यक्ष आत्मानमिव परं पश्यतीत्यर्थः सर्वभूतेषु सर्वा गिषु वसेषु दीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु तस्य सामाधिकं भवतीत्येव केवलिभिर्भावितमिति । साम्प्रतं फलप्रदर्शनद्वारेणास्य करवाविधानं प्रतिपाद्याहसाजोगं परिरक्खणड्डा,
9
सामाइयं केवलियं पसत्थं ।
गिहत्यधम्मा परमं ति नया,
कुञ्ज हो यहियं परत्था ।। २६८१ ।।
सायद्ययोगगरिरक्षणार्थे सामायिकं केवलिकं परिपूर्ण-प्र शस्तं पवित्रम् एतदेव हि गृहस्थधर्मात् परमं प्रधानंः ज्ये इम् कुर्यात् विद्वानामहिम-आत्मी
"
Jain Education International
1
गागाय
परो मोकु वार्थः ।
अर्थ गाया
परमं
महत्यथम्माथी ।
परं परं वा तदत्थं वा । २६८२३ तामिति-सामायिक
मात्मनो हितम् । क ? इत्याह- इतः इहलोके, परत्र-परलोके प्रति ।
अथ वच्यमाणगाथायाः प्रस्तावनां कुर्वन् भाष्यकार पवादगिहिणा वि सव्चव, दुविहं तिविहे निकालं तं । कायन्यमाह सच्चे को दोसो
मई ।। २६८३॥
परिपूर्ण सामायिक
सम्मा
कारभावाभावेपि गृहस्थावान्सामाविकानि
सर्वशब्दोच्चाररहितं
कर्तव्यमेव
बाह परः- सर्वे - सर्वशब्दाधार को दोषः येन सर्ववर्ज म- इति विशिष्यते ? । भण्यतेऽत्रोत्तरम् - सर्वशब्दोच्चारणं कुर्वतस्तस्य सावद्ययोगानुमतिलक्षणो दोष:, न हि गु हादिषु प्रामनेक धारम्भाः प्रयर्तिताः सन्ति तदनुमतिका सामायिकेष्ठितस्ततः
निषेधं कुर्वतो गृहस्थस्य व्रतभङ्ग एव स्यादिति भावः । इति गाथा पार्थः (विशे० सर्ववरतिविषया 'सम्पविरहवाई' शब्देऽस्मि मागे व्याख्या गता । )
अत्रापेक्ष परिहारौ भाष्यकारः प्राहहाई नसो, किं पक्व नि भन्न नस पुव्वपतिसावज कम्मसाइज मोनुं ॥ २६८५॥ वाशब्दोऽर्थः श्राह पर:- ननु यथाक कारणे तथाऽनुमनमध्यसौ किमिति न प्रत्याख्याति ? | मनाली गृही शक्रः समर्थक मोम किं तत् इत्याह-पूर्वत्रयुक्तस्य आम गृहादिषु प्रवर्तितस्य सावद्यकर्मणः सावद्ययोगस्य ' साइजं ' तिअभिष्यजन प्रतिबन्धविधानमित्यर्थः शक्यमेव धनुष्ठानं पिम् पूर्वप्रवृते व सावयांचे गृहस्थी
मां अतो न सावद्ययोगानुमतिम सौ प्रत्याख्याति, व्रतभङ्गप्रसङ्गादिति ।
9
पुनरपि पराभिप्रायमाशङ्कप परिहरणादतिविहं तिविहे, पच्चक्खाणं सुयम्मि गिहिणो वि तं थूलवहाईगं, न सव्वसावजजोगाणं || २६८६ ।। ननु गृहस्थस्य सावद्ययोगानुमतिप्रत्याख्याननिषेधं कुर्वतस्तव श्रुतविरोधः, यतस्त्रिविधं त्रिविधेन प्रत्याख्यानं श्रुते गृहिणोऽपि भणितम् - इति शेषः तथा च भगवत्यामुक्रम्-“समणोबासगस्स गं भते ! पुष्यमेव धूले पाणाडहवाए अपचलाए भवइ, से गं भंते! पच्छा पच्चाइक्खमाणे किं करें ? । गोयमा ! तीयं पडिक्कमइ, पडुपपन्नंसंवरे, अणायं पच्चकखाइ । तीयं पडिकममाणे किं तिषिद्धं निषि तिथि विहे परिक्रम तिविहं बडे पनि जाप देण
For Private & Personal Use Only
www.jainelibrary.org