________________
(७१२) सामाइय अभिधानराजेन्द्र।
घामाइय कारण ७ पच्चय ८ लक्खण ६,
कश्चिदाह-पूर्वमध्ययन सामायिकं तस्यानुवारचतुष्ट
यमुपन्यस्तम् , अतस्तदुपन्यास एव उहेशभिर्येशायुक्ती , तनए १. समोश्रारणा ११ ऽणुमए १२ ॥ ४०॥
थौघनामनिष्पन्नापद्वये च , अतः पुनरसयोरभिधानमकिं १३ कइविहँ १४ कस्स १५ कहिं, १६, युक्तमिति । अत्रांच्यते-तत्र हि अत्र द्वारा:मोक्कयोरनागतकेसु १७ कहं १८ केच्चिरं १६ हवइ कालं । ग्रहणं द्रष्टव्यम् , अन्यथा तग्रहणमन्तरेण द्वारोपण्यासा
दय एव न स्युः। अथवा-द्वारोपन्यासादिविहितयोस्तकइ २० संतर २१ मविरहिअं २२,
त्राभिधानमात्रमिह त्वर्थानुगमद्वाराधिकारे विधानतो लभवा२३ऽऽगरिस२४फासण२५निरुत्ती२६ ॥१४१॥
क्षणतश्च व्याख्या क्रियत इति । आह-यद्येवं निर्गमो न उद्देशो वक्तव्यः, एवं सर्वेषु क्रिया योज्या। उद्देशनमुद्देशः- वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात् , तथा च 'श्रासामान्याभिधानमध्ययनमिति निर्देशनं निर्देशः-विशेषाभि- स्मागम' इत्याधुक्तम्, ततश्च तीर्थकरगणधरेभ्य एष निधानं सामायिकमिति २॥ तथा निर्गमनं निर्गमः ३ । कुतोऽस्य गतमिति गम्यते इति । उच्यते-सत्यं किं तु इह तीर्थनिर्गमनमिति वाच्यम् , क्षेत्रं वक्तव्यम् कस्मिन् क्षेत्रे?४। का- करगणघराणामेव निर्गमोऽभिधीयते , कोऽसौ तीर्थकरो लो वक्तव्यः कस्मिन् काले ? ५। पुरुषश्च वक्तव्यः कुतः पु- गणधराश्चेति वक्ष्यते-वर्धमानो गौतमादयश्चेति । यथा च रुषात् १६। कारणं वक्तव्यं किं कारणं गौतमादयः शृ- तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रविशिष्टमित्यएवन्ति १७॥ तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन तोऽदोष इति । श्राह-यद्येव लहर में धनव्यम् उपप्रत्ययेन भगवतदमुपदिष्टम्को वा गणधाराणां श्रवण इति। कम एव नामद्वारे क्षायोपशमिकभावे.तारितत्वात् , प्रतथा लक्षणं वक्तव्यं श्रद्धानादि तथा नया-नैगमादयः १०॥ माणद्वारे च जीवगुणप्रमाणे आगमे इति । उच्यते-तत्र नितथा तेषामेव समवतरणं वक्तव्यं यत्र संभवति, वक्ष्यति देशमात्रत्वात् , इह तु प्रपश्चतोऽभिधानाददोषः। अथवाच-'मूढणइयं सुयं कालियं तु' इत्यादि ११ । अनुमतम् इति- तत्र श्रतसामायिकस्यैवोक्तम् , इह तु चतुर्णामपि लक्षणाकस्य व्यवहारादेः किमनुमतं-सामायिकामांत , वक्ष्यति- भिधानादंदोषः। श्राह-नयाः प्रमाणद्वार एवोक्ताः कि'तवसंजमो अणुमो' इत्यादि १२ । क समायिकम् ? 'जीवो मिहोच्यन्ते, स्वस्थामे व मूलद्वारे वक्ष्यमाणा एवेति । उ. गुणपडिवो' इत्यादि वक्ष्यति १३ । कतिविध सामायिकम् | च्यते-प्रमाणद्वारोक्का एपेह व्याख्यायन्ते । अथवा-प्र'सामाइयं च तिविहं, सम्मत्तसुयं तहा चरित्त च ' - माणद्वाराधिकारात्तत्र प्रमालभाषमात्रमुक्तम् इह तु स्वस्यादि प्रतिपादयिष्यते १४ । कस्य सामायिकमिति, वक्ष्यति रूपायधारणमवतारो बारभ्यते, एते च सर्व एव सा'जस्स सामाणिो अप्पा' इत्यादि १५ । क सामायिकम्, क्षे. माथिकसमुदायाथमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्लाश्च पादाविति, वयति-खेत्तकालदिसिगतिमविय' इत्यादि १६। नयाः सूत्रविनियोगिनः, मूलद्वारोपंन्यस्तनयास्तु सूत्रव्याकषु सामायिकमिति , सर्वद्रव्येषु वक्ष्यति- सव्वगतं स- ख्योपयोगिम एवेति । श्राह-प्रमाणद्वारे जीवगुणः साम्मत्तं सुए चरित्तण पज्जवा सब्बे' इत्यादि १७। कथमवा- मायिकशानं चेति प्रतिपादितमेव, तत्तश्च किं सामायिप्यते !, वयति-'माणुस्सखित्तजाई' इत्यादि १८। कियश्चिरं कमित्याशङ्कानुपपत्तिः । उच्यते-जीधगुणत्वे शानत्वे च भवति ? कालमिति , वक्ष्यति- सम्मत्तस्स सुयस्स य, सत्यपि किं तज्जीव एव आहोस्विद् जीवाददिति सेछावट्ठी सागरोबमाइ ठिती' इत्यादि १६ कति इति कियन्तः शयः तदुच्छित्त्यर्थभुपन्यासाददोषः । पाह-नामद्वारे क्षाप्रतिपद्यन्ते ? पूर्वप्रतिपन्ना वेति वक्तव्यम् , पक्ष्यति च-'स- योपशमिकं सामाायेकमुक्तं तत्तदाबरणक्षयोपशमालभ्यत म्मत्तदेसविरया, पलियम्स असंखभागमित्ता-उ' इत्यादि २०।
इति गम्यत एव, अतः कथं लभ्यत इत्यतिरिच्यते, ग, सान्तरम् इति सह अन्तरेण वर्तत इति सान्तरम् किं
क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनादिति । एवं यदुपसान्तरं, निरन्तरं वा?, यदि सान्तरं किमन्तरं भवति ?, क्रमनिक्षेपद्वारद्वयाभिहितभपि पुनः प्रतिपादयति अनुवक्ष्यति-कालमणतं च सुते, श्रद्धापरिपट्टगो य देसूणो।' गमद्वारावसरे तवशेष,निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति। इत्यादि २१ । अविरांहतम् इति अविरहितं कियन्तं कालं बाह-उपक्रमः प्रायः शाखसमुस्थानार्थ उक्तः, अयमप्युपोप्रतिपद्यन्त इति , वक्ष्यति- सुतसम्म अगारीणं, श्रावलिया द्वातःशास्त्रसमुद्धातप्रयोजन एवेति कोऽनयो दः?, उच्यतेसंखभाग' इत्यादि २२ । तथा भवा-इति कियतो भवानु- उपक्रमा छुद्देशमात्रनियतः,तदुहिश्वस्तुप्रयाधनफलस्तु प्रायस्कृष्टतः खल्ववाप्यन्ते ' सम्मत्तदेसविरता, पलियस्स अ- णोपोशातः अर्थानुगमत्वात् इत्यल विस्तरेण प्रकृतमुच्यते। संखभागमित्ता उ । अट्ठ भवा उ चरित्ते' इत्यादि २३ । तत्रोद्देशद्वारावयषार्थप्रतिपादनायेदमाहभाकर्षणमाकर्षः . एकानेकभवेषु ग्रहणानीति भावार्थः
नाम ठवणा दविए, खेत्ते काले समासे उद्देसे । 'तियह सहस्सपुत्तं , सयपुहत्तं च होति विर्सए । एगभवे आगरिसा' इत्यादि, २४॥ स्पर्शना वक्तव्या, कियत्क्षे.
उद्देसुद्देसम्मि अ, भावम्मि भ होइ अट्ठमओ ॥१४२॥ सामायिकवन्तः स्पृशन्तीति, वक्ष्यति-'सम्मत्तचरणसहि- तत्र नामोद्देशः-यस्य जीवादेरुदेश इति नाम क्रियते, नाम्नो श्रा, सव्वं लागं फुसे निरबसेसे।' इत्यादि २५ । निश्चिता उ. या उद्देशः भामोद्देशः। स्थापनोद्देशः स्थापनाभिधानम्। उद्देशक्निनिरुक्तिर्वक्रव्या-सम्मदिदि अमोहो, सोही सम्भावद- न्यासो वा द्रव्ये इति द्रव्यविषय उद्देशो द्रव्योद्देशः, स च प्रा. सण बाही।' इत्यादि, वक्ष्यति २६ । अयं तापदाथादयसमु- गमनोभागमशशरीरेतरव्यतिरिका द्रव्यस्य द्रव्येण द्रव्ये दायार्थः । अवयवार्थ प्रतिद्वारं प्रपञ्चेन वक्ष्यामः । अत्र वा उद्देशो द्रव्योद्देशः, द्रव्यस्य-द्रव्यमिमिति , द्रव्येण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org