________________
सामाइय अभिधानहराजेन्द्र:।
सामााप (नामनिष्पन्नसामायिकस्य चातुर्विष्यम् ' हिकावेव' शब्द| विषया व जीवस्य , मम्तस्य तेऽत्या । चतुर्थभागे २०२७ पृष्ठे गतम् ।)
खोऽन्यवागावाजपके, जरासंधाय सविधी ॥५॥
पायस्वासोऽथ सादे, सुमधुपुपुयुक्तथा। (२७) चतुर्विधं सानायिका
राजनीतिरिय राहा, बलपापलबलम् ॥॥ णामठवणाओ पुष्वं भगिनाओ। दव्वसामाइए वि तवाकार्य ससंतभा, सबौधिक मामला। तहब, जाव से तं भविग्रसरीरदच्चसामाए ।से कितं | दमदाता क्षताराति दलिता समागमत् ॥७॥" जाणयसरीरभविश्नसरीरवइरित्ते दष्वसामाइए ! , जाणय-|
भाकपा । (शेकापचा 'समर' -
अमिव भागे मला।) सरीरभविश्नसरीरवहरिते दध्वसामाइए पनेषपोरथपलिहि
पुना सामाविकायव सभापमिकपणाचारयं । से तं जाणयसरीरभविग्रसरीश्वइरित्ते दश्वसामाहा ।|
समभावो सामाय, सणाचणसमित्नपिस लि तं णोआगममो दब्वसामाइए । से तं दख्वसामाहए ।
गिरभिसंग चिन, उधिषपविनिष्पहाणे॥४॥ से कितं भावसामाइए, भावसामाइए हि पाहते,
सम्भाचो मध्यावाश्यवसाय । सामायिनमुनियमजहा-आगमयो अनोखागमओ असे कितं मागमत्रो वति । किविषयातली बमभाव यारणमा मतीने भावसामाइए ?, आगमयो भावसामाइए , जाणाए इयोपादेव जीया सवयोवापावावेतमपलपलक्षणउवउत्ते । से तं मागममो भावसामाप : से कि
ते । शत्रुमिव च मनीष पवामीतिमीनिमियाचना
चम्यैवभूलवशमलक्षणले विषमा गोचरी पक्ष्यातीणतं नोआगमनओ भावसामाइर ? , नोग्राममनो भावसा
काश्चनयमित्रविषमः । निर्वाश्यानमाली बिमभर. माइए "जस्स सामाणियो अप्पा,संजमे शियमे तसे | तहस लि-मिरभिस्वरागडेपलक्षणाभिमयावर्जित विस मना सामाइ होइइइ केवलिभासिञ्चाशाजो समो सञ्चभपण, सामामि भवतीनि मनम् । विभमे सिलामातसेमुं थावरेसु अ । तस्स सामाइप होइ, बावलिभाविष
विकमिति मन्यमाना वाघमनिमकिश्चिम्मरीचिम्फरप
ग्नि, अनधिवक्षणार्थमाह-वधिसमरसिमधासोपा. ॥२॥" (अनु०) से तं नोमागमयो भावसामाइए । से
सारा मिनिम्न हिचिन बनि माय अधिषतिजी. भावसामाइए । (सू०-१५४+)
बने, खामियाविनकार्यमाडायलोचितमाता। 'जस्स सामागिनो अम्मा' इत्याकि, यस्य सवाम लामा
चोकमानेन 'बीजसमा परोपकारमसिलमभाषेलामानिका-सचिहित भात्मा सर्वकाल व्यापारात् क-संयो
यिक वाचतेति । बया बहुमाया तिमाधा मूलगुणक, जियम-उत्तरमुग्णसहायके सपनि-मन
पश्चा५ विक नादौ तस्येत्थंभूतस्य सामायिक भवनीयताकेलिभाषि
(२) विविध सामायिकमतमिति मोकार्थः । जो समो' इत्यादि का समा सर्वत्र मैत्री- सामाषचरिनगुणापमाणे दुथिो पक्षसे, जा-त. भावाल्यः सर्वभूतेषु-सर्व जीवेषु वनेषु सावरेषु च सैन् रिए ब, भावकाहिए (पू. १९७४) स्य सामायिक भवतीत्येतदति केवलिभावि, जीवेषु च | सामायिक पूर्वालमार्च तच्च स्वर, सावकाधिक। समत्वं संयमखानिध्यपनियावनात्यूर्वश्चापि जयते किं तवरम माविषयपदेशाम्तस्वात्म्यापकालम्साचाच तु जीवदयामूलत्वाचनस्य समाधान्यमापनाम पृथगुपात चरमतीर्थकरकानमारच यावरचापि बाबतानि नारायदानमित्ति । ( अनु० ) इह च बातक्रियारूप ने नाचविचण्यम्य भवति, भास्मनासधा पापरास्ते तर सामायिकाश्ययन नोनाममनो भावनामायिकं भवत्येव, पाचकर्थन्याचलीवमित्या, मावास्यमेव पावरधिकम् । ज्ञानकियासमुदाये आममस्यैकदेशसित्वात् ,नोशाब
एसन भरनेसवतेचायचरमजमध्यमतीर्थकरताना मस्य च देशवचनत्वाद् , एवं च सति सामायिन हावितवीर्थकस्पनीमा व बभवति । प्रा. । । कवतः साधोरपीह नोचाममतो भावसामायिकत्वे
मासुपस्थापनामा समावन् । पश्चापिका नोपन्यासो नविरुध्यते, सामाविकतालोरमेनोवचाराविति
विविध सामायिकम्भावः । नामनिष्पको विशेष समासः ।
इचिवामाइए, पपणाचे, जहा-प्रगारसामाए मेष, (२) इदाहरणानि । सामाचिके ताया
अमगारखामाइए चेव । (०८५४) "इहास्ति भरनक्षेत्र , नगर स्तिशीर्मकम् ।
'बुषिो' सावि जमानाबानाचीनामापी-लाभासमाचा सुवृत्तरत्रमुक्रोध , हस्तिशीविवोषतम् ॥ १॥
स एव सामाधिकमिनिसार विविधम्-मगारवरमगारखायमदन्तः प्रभुस्तत्र , धरित्रीधवषुवः।
मिवार वेचवर्चविरतीय स्वावा. कः सौन्दर्याच शौर्याच, विधमाधवर्णहत् ॥१॥
(३) सामयिकश्योरेशादीनि द्वाराणि काव्यानिसमोपोइनः पुरै मजकुरं, यद्रष्टा मन्यते जनः ।
बासवर्शनाचासाशासम वार्य , कावास्याभिधायिनी ॥२॥
जसे १ निदेसे २, राज्यं युधिचिरस्तव, विधले शवदिषि। चतुर्मिान्धवोक-पारिव पुरस्कृतः ॥ ॥
निगम ३ खिचे ४ साल पुरिसे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org