________________
(७१०) सामाइय अभिधानराजेन्द्रः।
मामाहय परहिस्य समस्य वा आसः समासः। 'संखवो' ति- अथवा-मम्यगर्थसंशब्दपूर्वका
सम्यन अयनसंक्षेपणं संक्षेपः सामायिकमुच्यते, महार्थस्थापि स्तोका- वर्तनं समयः, समय एवं स्वार्थिक स्यावादामा-- क्षरत्वादस्यति । 'धारावजं 'ति-अवध-पापं नास्मिन्नव- भयत्र वृद्धिभावाच सामायिकम् । अवधासम्यगाया-लाघमस्तीत्यनवयं सामायिकम् । 'परिगण' त्ति-परितः- भः समायः, स एव सामायिकम् ! अथवा-समस्य भावः समन्ताज्ज्ञानं पापपरित्यागेन परिशा सामायिकम् । 'पञ्च- साम्यम् , साम्यस्यायो निपातनात् सामाया, स एव साकखाण' ति-प्रति हरणीयं वस्त धाख्यानं गुरुसाक्षिकं नि मायिकमिति। वृत्तिकथनं प्रत्याख्यानम् । एतौ सामायिकपर्यायाः। इति
সুখ-দ্যযথা নিন্ধবিঘিাস বাঃनियुक्तिगाथाचतुझ्यार्थः । विश० । 'सामाहयं समइयं' इत्यादिचारित्रनिकनेस्तु व्याख्यान- ।
अहवा निरुत्तविहिणा, सामं सम्म समं च जं तस्य । सातादवाह----
इकमप्पए पवसण-मेयं सामाइयं नये ॥ ३४८३ ।। राग-द्दोसविरहितो,समो नि अयणं अओत्ति गमण ति। अथवा-निरुतविधिना बहुब्युत्पत्तिकमतत् सामायिकं नेसमयागमो समाओ, स एव मागाइयं होइ ।। २७६२ ।।
यं ज्ञातव्यमिति कथम् ? इति । अत्राच्यते-इशब्दा दसम्ममा समउनि य, सम्मंगमग ति सव्यभूम।
शीपचनः क्यापि प्रवेशार्थे भने । मान्मापमया परपां दः--
खस्याकरण सामन गुन तस्य मा दागिर सो जस्स तं समइयं,जम्मि य गोवणारेगा ।। २७६३ ॥
शनम नकारस्थायादशनिपातनात्, तर सामायि :रागाइरहो सम्म, वयणं वाओऽभिहाण मुतिति । था-सम्यग्दर्शनशानचारित्रत्रयस्य परस्परं योजनं समचरागाइरहियवाओ , सम्मावाओ त्ति सामइयं ।।२७६.४॥
गिहोस्यत,निर्वाणसाधकवन तद्योगस्यैव परमार्थनः सम्य.
ग्रूपत्वात् , तस्य सस्वग्दर्शनादिरूपस्य सम्यग्-इत्येतस्यअप्पक्खरं समासो, अहवाऽऽसोऽसण महासणं सव्वा ।
त्मनि यत् एक-प्रयेशनम् यकारादेरयादेशनिपातने सकारसम्मं समस्म वासो, होइ समासो ति सामइयं ।२७६५॥ स्य च दीर्घवे, तत् सामायिकम् । तथा--रागद्वेषमाध्य संखिवणं संखेवा, मोजं थोवस्वरं महत्थं च ।
स्थ्यमात्मनः सर्वत्र तुल्यरूपेण वर्तनं सममुच्यते, तस्य ससामइयं संखवो,चोद्दमपुचथपिंडो ति ।। २७६,५।
मस्यात्मनि यत् इक-प्रयशनम् , समराब्दादयागम सकार
स्थानीय तत् सामायिकमिति ! स्थिर समय पावमवजं सामा-इयं अपावं ति नो सदणवजं।
प्रयास । श्रा० मा चु (नामयिकासंग तयार पावमणं ति न जम्हा,वजिजइ तेण तदसेस ।। २७६।।
संजया 'शुलिनन मानसा स . पावपरिचायत्थं,परितो नाणं मया परिएण ति। पइवत्थुमिहक्खाणं,पचक्खाणं निवित्तिति ।। २७६८।। 'साम' शुदमिर मारन ) कर विश०।
सामाभिकानि मनुस्यादयः प्रतिपय इति मो . २० " रागद्दोमविरहिनो,समो त्ति अयणं अोति गमणं ति। समगमणं ति समाओ, स एव मामाइयं नाम ॥३३७७।। अहवा भवं समाए, निन्चत्तं तेगा तम्मयं वा वि। जं तप्पोयणं वा तेशाचसासादयं जग।।१७८ लिदा किसानलमाधार र गाहे अहवा समाइँ सम्म-न नाण चरणाई तमु तेहिं वा ।।
नामागका सपना देश:
वाचायः समायः सव सामान्यकामांत पवमम्यवार अयणं अग्रो समाओ, स एव सामाइयं नाम । ३४७६ ।।
भावना कायति कृतं प्रसङ्गेन । अहवा समस्स आओ,गुणाण लाभो त्ति जो समाओ सो।।
साम्प्रतं सामाचिकपर्यायदान पत्रिकामा --- हवा मामाचा जयामास 32-॥
माया सम्मन म--स्थ सेति सविदामहं श्रमिक प्रागपि लियाहार प्रायश्चरितार्थाः, सुगमाश्चति । अथवा-अन्यथा व्युत्पशिरिस्याह
अदुगुंछिअमगरिदि,अणवजमिमेऽवि एगट्ठा।।१०३३। अहवा मा मिति, तत्व शो तेग होइ सामाश्रो ।
व्याख्या-निगदसिव । श्राह-अस्य निरुलावेच 'सामा.
इयं समय 'मित्यादिना पर्यायशब्दाः प्रतिपादिता पवनअहवा गाममाओ, लामो सामाइयं नाम ॥ ३४८१॥
त् पुनः किमर्थमभिधानमिति ? , उच्यते-तत्र पर्यायशष्टदसम्ममओ वा समग्रो , सामाइयमुभयविद्धि भावायो।। मात्रता, इद्द तु वाक्यान्तरणार्थनिरूपणमिति , एवं प्रतिअहवा सम्मस्साओ, लाभो सामाइयं होइ ।। ३४८२।। शब्दमर्थाभेदतोऽनन्ता गमा अनन्ताः पर्याया इति नैकअथवा-सर्वविषु मैत्री-साम भरायते , तत्र साम्नि श्र- स्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहाथै पत्रालायो-गमनम् साम्ना वाऽयो गमनं-वर्तन सामायः । अथवा- वयभिधानमदुष्टमेव इत्यत एवोक्तम्-'इमवि एगट्ट' त्ति साम्न श्रायो-लाभः सामायः स एव सामायिकं नामति ।। एतेऽपि तेऽपीत्यमोषः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org