________________
(७० ) सामाइय अभिधानराजेन्द्रः।
सामाइय स्यते । अतः किमुच्यते-'नेह व्याख्यानम् ' किन्तु-निरु- पमात्रसाम्यात् नवरं-केवलं दीत एघाऽयमत्र , न तूपकावव इति ? । तदेवमतिनिपुणं परस्य प्रर्यमवलोक्याऽभ्यु- न्यस्यते , ग्रन्थगौरवभयात् । इति । विशः। पगमपूर्वकमुत्तरमाह-' सच्च' मित्यादि, 'सत्यम् ' इय
(२४) चतुर्विधस्य सामायिकस्य क्रिया-कारकभेदपमपि प्रस्तुतनिक्षेपलक्षणा मियुक्तिः, किन्त्वियं निक्षेपमात्रस्य
र्यायैः शब्दार्थकथनं निर्वचनं निरुक्तिः । तत्र सम्यक्त्वमामस्थापनादिनिक्षपस्वरूपनिरूपणायैव, न विशेषार्थस्येत्य
सामायिकनिरुक्तिमभिधित्सुराहर्थः; निरुक्तौ तु "सम्मद्दिाअमोहो, सोही सम्भावदसणं बोही" इत्यादिना ग्रन्थेन शब्दार्थादिविचारः करिष्यत इति
सम्मद्दिवि अमोहो, सोही सम्भावदंसणं चोही। भावः।
अविवजो सुदिट्ठी, एवमाई निरुत्ताई ।। २७८४ ॥ अथवा-किममेन बहुना प्रोक्लेन ? , अतिगहनं प्रकरणमि- सम्यग् इति-प्रशंसार्थः, दर्शनं दृष्टिः, सम्यग्-अविपदम् , अतः संक्षिप्य विशेषविषयविभागतात्पर्यमुच्यते, त- रीता दृष्टिः सम्यग्दृष्टिः अर्थानाम्-इति गम्यते । मोहनं था चाह
मोहो वितथग्राहः, न मोहः अमोहः-अवितथनाहः । शोनिक्खेवे मित्तमिह वा, अत्थवियारो य नासजुत्तीए।।
धनं शुद्धिर्मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिरुच्यते ।
सत्-जिनाभिहितं प्रवचनम् , तस्य भावः सद्भावः, तसद्दगो य निरुते, सुत्तप्फासम्मि सुत्तगो।। ६६७ ॥
स्य दर्शनम्-उपलम्भः, सद्भावदर्शनम् । बोधनं बाधिरिस्यीअथवा-इह निक्षेपद्वारे सामायिकस्य नामादिनिक्षेपमा- पादिक इन परमार्थबोधः । अतस्मिस्तदध्यवसायो विपप्रमेवाच्यते , तदर्थनिरूपणमात्रमेव च निक्षेपनियुक्तौ नि- र्ययो न विपर्ययोऽविपर्ययस्तत्वाध्यवसाय इत्यर्थः । सुशदिश्यते । नैरुक्तस्तु शब्दगतो विचार उपोद्घातनिर्युक्त्यन्त- ब्दः प्रशंसायाम् , शोभना दृष्टिः सुदृष्टिः । इत्येवमादानि गते नियुक्तिद्वारे- सम्मदिट्ठि अमोहो ' इत्यादिना ग्रन्थेन । सम्यग्दर्शनस्य निरुक्तानीति। शब्दार्थविचारः करिष्यत इत्यर्थः । सूत्रस्पर्श तु सूत्रगती (२५) श्रुतसामायिकनिरुक्तिप्रदर्शनायाहविचारः सूत्रस्पर्शिक-निर्युक्तौ सूत्रालापद्वाराऽऽयातस्य सा- अक्खर सन्त्री सम्म, साईयं खलु सपञ्जवसियं च । मायिकस्यार्थविचारः क्रियते , न तु सामायिकनान इत्य
गमियं अंगपविट्ठ, सत्त वि एए सपडिवक्खा ॥२७८५॥ र्थः । एवं विषयविभागेनाऽवस्थानात् सर्व समञ्जसमिति ।
इयं च पीठे व्याख्यातत्वाद् न विवियते । तदेवमभिहितो नामनिष्पन्नोऽपि निक्षेपः ।
देशविरतिसामायिकनिरुक्तिमाह(२३) अथ सूत्रालापकनिक्षेपस्यावसरः , तत्राह
विरयाविरई संबुड-मसंबुडे बालपंडिए चेव । जो सुत्तपयनासो, सो सुत्तालावयाण निक्खेवो ।
देसिक्कदेसविरई, अणुधम्मोऽगारधम्मो य ॥२७८६।। इह पत्तलक्षणो सो,निक्खिप्पइ न पुण किं कजं ।६६८। विरमण विरतम् , न विरतिरविरतिः, विरतं चाविरसुत्तं चेव न पावइ, इह सुत्तालावयाण कोऽवसरो। । तिश्च यस्यां निवृत्तौ सा विरताविरतिः । संवृतासंवृताःसुत्ताणुगमे काहिइ, तमासं लाघवनिमित्तं ॥ ६६६ ॥
स्थगितास्थगिताः परित्यक्तापरित्यक्ताः सावधयोगा यस्मि
न सामायिके तत् संवृताऽसंवृतम् । एवमुभयव्यवहारानु'करेमि भन्ते ! सामाइयं' इत्यादिसूत्रपदानां यो नाम
गतत्वाद् बालपण्डितम् । देशः प्राणातिपातादिः, एकदेस्थापनादिरूपेण न्यासः , स सूत्रालापकनिक्षेपः । स चेह
शस्तु वृक्षच्छेदनादिस्तयोर्विरमण-विरतिर्यस्यां निवृत्ती सा प्राप्तलक्षणः-प्राप्तावसर एव , न पुनर्निक्षिप्यते-न पुनः सू
देशैकदेशविरतिः । बृहत्साधुधर्मापक्षयाऽणुः-अल्पो धर्मो:पालापकः, इदानीमेव निक्षिप्यत इति भावः। किं कार्य
णुधर्मो देशविरतिलक्षणः । न गच्छन्तीत्यगा-वृक्षास्तैः कृकस्माद्धेतोः१, इत्याह-सूत्रमेव तावदिदानी न प्राप्नोति , अ
तमगारं-गृहम् , तद्योगादगारो गृहस्थस्तद्धर्मश्चति । तः सूत्रालापकानामिह निक्षपे कर्तव्ये काऽवसरः? । इद
(२६) सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाहमुक्तं भवति-सूत्रानुगम एव सूत्रमुच्चारयितव्यम् उच्चारिते च सूत्रे तदालापकविभागः, सदविभागे च तन्निने
सामाइयं समइयं, सम्मावाश्रो समाससंखेवो । पः । अतः सूत्राभावात् कः सूत्रालापकानामिह निक्षेपेऽव प्रणवजं च परित्रा, पञ्चक्खाणं च ते अट्ठा ।। २७८७॥ चसरः । तर्हि कदा तनिक्षेपो विधेयः ?, इत्याह-सूत्रानु
समा राग-द्वेषरहितत्वाद् मध्यस्थः, अयनमयो गमनगमे प्राप्त करिष्यति लाघवार्थ सूरिस्तविक्षपमिति । मित्यर्थः समस्यायः समायः स एव सायायिकमेकान्तअथ पूर्वापरासंबद्धतामाशङ्कय परिहरति
प्रशमगमनमित्यर्थः । सामायिकमिति-'सम्' इति सम्यइह जइ पत्तो वि तो, न नस्सए कीस भष्मए इहई।
शब्दार्थ उपसर्गः, सम्यगयः समयः, सम्यग् दयापूर्व
कं जीवेषु विषये गमनं , प्रवर्तनमित्यर्थः, समयोऽस्यादाइजइ सो निक्खे-वमेत्तसाममओ नवरं ॥ ७० ॥
स्तीति सामयिकम् । 'सम्मावाउ' त्ति-सम्यगशब्देनेह रानन्विह प्राप्तावसरोऽपि यदि तकोऽसौ सूत्रालापान- गद्वेषविरह उच्यते , तेन तत्प्रधानो वादो वदनं सम्यक्षेपा न न्यस्यते-न विधीयते, तात्र किमर्थ भण्यते- सू- ग्वादा रागादिविरहेण यथावद् वदनमित्यर्थः। 'समास' त्रालापकनिक्षेपश्च इत्येवं निक्षेपतृतीयभेदत्वेन किमर्थमि- त्ति-संशब्दः प्रशंसायाम् , असु क्षपणे , शोभनमसनं होपन्यस्यते ?, अनुगमेऽपि किमिति न भण्यते ? इति भा-| संसाराद् बहिर्जीवस्य जीवात् कर्मणो वा क्षेपणं समासः । वः । सत्यम् , किन्त्वोघनिष्पन्नादिना निक्षपेण सह निक्षे- अथवा,-संशब्दः सम्यगर्थः, सम्यगासः समासः । रागद्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org