________________
सामाइय
मम समुदायत्थो, ससमयवत्सव्वया देसो ||६५५|| इह सावद्ययोगविरतिः- सामायिकाध्ययनस्यार्थाधिकारः, स च समुदायार्थो भण्यत इति प्रागप्युक्तमेव । स एव च स्वसमयवक्तव्यतायाः सम्पूर्णाया एकदेशोऽभिधीयत इति । उक्तोऽर्थाधिकारः ।
(१६) अथ समवतारमभिधित्सुराह-अदुवा म समोयारो, जेण समोयारि पदारं ।
सामाइयँ सोऽयुगभो, लाघवओो नो पुणो बचो ॥ ६५६ ।। अधुना समयतारोऽपसरप्राप्तः । बफारो मित था-- स च ' लाघवड ' तिलाघवमाश्रित्य लाघवार्थमिस्वर्थः, अनुगतः पूर्वमेव गतः अतिकान्तः पूर्वमेवाभिहि त इत्यर्थः । कथम् ?, इत्याह--येन यस्मात् प्रतिद्वारं सामायिकाध्ययनं समयतारितमेव । ततो नेदानीं पुनरपि समवतारो वाच्यः तद्व्यापारस्याऽऽध्ययन समवतार[रालक्षणस्य प्रतिद्वारमनिष्ठितत्वात् । तदुक्तं भवति अधुना षष्ठ उपमभेद समवतारः प्रस्तु-तः स च लाघवार्थ सामायिकस्य प्रतिद्वारं समवता-रितत्वात् पूर्वमेवाभिहितः इति न पुनरप्यत्रोच्यते, पीनरुक्त्यप्रसङ्गात् इति । विशे० । श्रा० म० । श्र० चू० । (२०) प्रथानुगमलक्षणं तृतीयमनुयोगद्वारं सम्बन्धोपदशनपूर्वकमाह
9
"
संपयमोहाई संनिक्खित्ता रामसुगमो को ।
Jain Education International
( ७०८ ) अभिधान राजेन्द्रः ।
1
"
सोऽणुगमो दुविगप्पो, नेभो निज्जुनितासं ॥ ६७१ || श्रधादीनां निक्षिप्तानां सतां साम्प्रतमनुगमस्तद्व्याख्यानरूपः कार्य इत्यानुगमस्यावसरः । स च द्विविधः नियुक्त्यनुगमः, सूत्रानुगमश्च । छन्दोऽनुवृत्या व कयाचिदित्थं उपत्ययोपन्यासः। इत्थं पुनः सूत्रानुगमः नित्य मुगमधेति तथा चानुयोगद्वारेऽयुक्रम्" अगमे दुबिंदे पन्नत्ते, तं जहा सुत्तायुगमे, निज्जुन्तिअनुगमे । निज्युलियुगमे तिथि से जानि मिश्रणुगमे, उबग्घायनिज्जुत्तिश्रणुगमे, सुत्तप्फासियनिज्युतिमे । " इति विशे०
(२१) अथ नामनिष्य निरुपमभिधित्सुरन्ययनस्य विशेषनाम तनिक्षेपं चाह
?
सामाइयं ति नामं विसेसविहियं चउब्विहं तं च । नामाइनिरुतीए सुचफासे व तं वोच्छं ॥। ८६२ ।। प्रस्तुताध्ययनस्य सामायिकमिति विशेषविहितं नाम । तच्च चतुर्विधम् । कथम् इत्याह-नामादि नामसामाथिकम्, स्थापना सामायिकम्, द्रव्यसामायिकम्, भावसामाकिं चेति । एतच्चार्थनिरूपणतो वक्ष्येऽहम् । क १, ६त्याह-निरुक्लौ ' उद्देसे निद्देसे य निगमे ' इत्याद्युपोद्घातनियुकिगतगाथापयन्ते भवागरि सफासरानी - नि यदनिद्वारं तत्रार्थतोऽभिधास्य इत्यर्थः । यदि यानियुक्त्यनुगमभेदरूपायामेव सूत्रस्पर्शिक निर्युक्तो वक्ष्य इति । (२२) अाक्षेपपरिहारौ प्राह
6
इह जइ कीस निरुत्ते, तत्थ व भणियमिह भलए कीस ? | निक्सेनमिषमिई तस्स निरुती वक्खाणं ||६६३।।
"
"
-
सामाइय
"
आह- यद्यत्रापीदं चतुर्विधं विशेषनाम भणनीयत्वेनावसर प्राप्तम् तर्हि किमुच्यते-निरुक्त्यादौ वच्ये १ । अथ तकिमर्थमुच्यते । अत्रोत्तरमाह-निवे ' त्यादि, इह नामादिनिक्षेपमात्रस्यैव भणनावसरः, स च नामादिचातुर्विध्यभणनादुक्त एव, निरुक्तौ तु तदर्थों निरूपयिष्यत इत्यदोषः ।
पुनरप्यन्यथाऽऽक्षिष्य परिहरति
तो कीस पुणो सुत्ते, सुत्तालाबो तथ्थो न तनामं । इह उद्य नामं नत्थं तं पक्खायं निरुतीए ॥ ६६४॥
हन्त ! यदि निरुको सामायिकं व्याख्यायते, तर्हि 'करोमि भदन्त ! सामायिकम्' इत्यादि किमिति पुनरपि सूत्रे व्याक्यायते । नैवम् यतः-- सूत्रालापक एम तकोसी व्याख्यायते न पुनस्तन्नाम व्याख्यानम् इद्द पुनर्नामादिभेदैः सामायिकनाम न्यस्तम् तच्च निरुक्तौ व्याख्यातम् इति विषयविभागात् सर्व सुस्थमिति ।
"
,
9
पुनः मुस्याप्य परिहरति
इह पुरा कीस न भाइ, जं निक्खेवो इमो स निज्जुती । निज्जुसी बक्खा, निक्खेवो नासमेतं तु ॥ ६६५।।
,
विडेव निलेपद्वारे किमिति न भयतेन व्याक्पायनेसामायिकम् पेन निरु व्याख्यायते । अत्रोच्यते-यदयस्मादसी निशेष प्रस्तुतः, तत्र च प्रस्तुते व्याक्यानस्प कोsवसरः । स निज्जुत्ति' ति-सा पुनर्वक्ष्यमाणा निर्युक्तिरुपात निरपत्या निर्बुक्तिपदि नाम सा निर्युि तथापि तत्र व्यास्थानस्य किमायातम् इत्याह-निसिय दवाएं ति-निर्युक्रिनुगमभेदत्वाद् उपास्यानामिव भवति अतो युक्तं तस्यां व्याख्यानम् । निक्षेपोऽपि तर्हि व्याख्यानरूपो भविष्यति, इत्याह- 'निक्खेवो नासमेत्तं तु 'त्तिनिरोपस्तु नामादिन्यासमात्रात्मक एवं वर्तते नतु प्या क्यानरूपः, अनुगमस्थैव तपत्यात्। अतः कोऽत्र निक्षे व्याख्यानावसरः ? इति ।
पुनरपि परमतमाशङ्कय प्रतिविधातुमाहन निज्जुति गमे, भणिया एसा वि नासनिज्जुनी । सच्चमियं निज्जुती, इयं तु निक्खेव मित्तस्स ||६६६ ॥ मनु यदि निर्बुकाचेव उपाख्यानमिष्यते भवद्भित्रापि ब्रूमो वयं वदुत - एषाऽपि निर्युक्तधनुगमे न्यासनिक्रिर्मणिता, अयमपीह प्रस्तुतो निक्षेपो चश्मा नि युपगमे निक्षेपनि क्लित्वेन भविष्यत इत्यर्थः भवति श्रनुगमो द्विविधो वक्ष्यते, तद्यथा- सूत्रानुगमः, नि.
पनुगमय । निर्युधनुगम स्त्रिविधो ऽभिधास्यते निशेषनिर्युधनुगमः, उपोद्घातनिर्युक्तधनुगमः, सूत्र स्पर्शिकनिर्युरूपनुगमधेति यथासे किं तं निनिगमे । निक्खेनिज्जुत्तिश्रणुगमे अणुगर, वक्खमाणे य" । एतदपि वक्ष्यते । तत्रायमर्थः अत्रैव प्रामावश्यकलामाविका दिपदानां नाम स्थापनादिनिपद्वारेण यद् व्याख्यानं - तम तेन निक्षेपनिर्युपगमो ऽनुगतः प्रोक्रो इष्टव्यः सूत्रालापकानां निवेदयते तदेव ऽपि निक्षेप निरोपनिकित्येनानुगमे मामाप्ररूप्यमाणेऽभिधा
1
For Private & Personal Use Only
"
www.jainelibrary.org