________________
( ७१३ ) अभिमानराजेन्द्रः ।
सामाइय
सामाइय
9
9
द्रव्यपतिरथमिति द्रव्ये सिंहासने राजा, चूते कोलिलः यनम, देश इत्यादि । तवेदं सामायिकाध्ययनं किलाभ्यगिरी मयूर इति एवं क्षेत्रवियोगोऽपि यः एवं कालविषयोऽपीति । 'समासः - संक्षेपस्तद्विषय उद्देशः समा सोद्देशः, स च अङ्गभूतस्कन्धाध्ययनेषु यः तत्र अ समासोदेशः - श्रङ्गम्, अङ्गी तदध्येता तदर्थ इत्येवमन्यत्रापि योजना कार्या । उद्देशः -- अध्ययनविशेषः तस्य उदेश उद्देशोद्देशः तद्विषय उद्देश इति स बोशोदेोऽ भिधीयते उद्देशयान् सध्येता तदर्थ येति । भावविषया भवति उद्देशः अष्टमक इति स चायं भावः भावी भावशो वात गाथार्थः । आव० २ अ० 1
(३१) उद्देशादीनि द्वाराणि । अथ प्रेरकः प्राहदारोवन्नासाइसु, निक्खेवे मोहनाम निष्कने ।
"
उद्देसो निदेसो, भखिओ इद किं पुणग्गहसं ॥ ६७६ ॥ चाह - नन्वसावावश्यकशास्त्रस्य प्रथममध्ययनं सामायिकम् तस्य च चत्वार्यनुयोगद्वाराणि, इत्यादिना द्वारोपन्या सादिषु प्रक्रमेषु यदि वा श्रधनिष्पद्यनामनिष्पनयोर्निप योः सामान्यनामरूप उद्देशः विशेषनामरूप निर्देशोनेकः प्रोक्लपचः किमर्थमिहापातनिर्युकी पुनरपि तयोहणम् ? इति ।
9
अत्रोत्तरमाद
इह विहियाणमणाय - गहणं तत्थन्नहा कहं कुणउ । सिं गहणमका, दारासाइकलाई ।। ६७७ ॥
1
इहोपोद्धा श्राद्यद्वारद्वय विहितयोरेवोद्देश- निर्देशयोस्तत्र द्वारोपन्यासादी शास्त्रकृताऽनायनमेव ग्रहणं कृतम् अ न्यथा हि तयोः सामान्यविशेषनामरूपयोरुद्देश निर्देशयोस्तत्र ग्रहणमकृत्वा कथं निराश्रयाणि द्वारोपन्यासादिका - र्याणि करोतु ? इति ।
अन्ये तु श्रुते । किम् ? इत्याहउ विसेसमि, भांति नोहेसबद्धमेयं ति । जाणावियमज्कयणं, समासदारावयारेणं ।। ६७६ ॥ अन्ये तु पूर्वविहितयोरपीड विशेषमाचक्षते मोदेशकबदमिदमध्ययनमित्येतापितं किल कुतः न्धाध्ययन समासद्वारावतारात् । इदमत्र हृदयम् - "नामं ठया दक्षिण से से काले समासे उसे । उद्देसुसम्मि
3
1
6
,
यं भाषम्म य होइ अट्टम १" इति पुरस्तादिव मालगाथायामुद्देशो ऽष्टविधो ऽभिधास्यते तथा दमेव विदेस इत्यादिनाथायां निर्देशोऽपि चाष्टविध पदव ते । तत्र च समासद्वारे संक्षेपाभिधायकं नाम समासौड़े-श इति व्याख्यास्यते, तद्यथा-अङ्गम्, श्रुतस्कन्धः अध्य१७६
Jain Education International
नौददेशो भवति न तुद्देशोद्देशः, उद्दशरहितत्वात् । एतच्च तत्र व्याख्यास्यते ।
ठ समासद्वारमायातम् । अनेन च समासद्वारेण विचार्यमादमध्ययनमुद्देशरहितमिति शापितम् । एतच्चेोद्देशनिर्देशाभयनेन निर्मूलस्य समासद्वारस्यैषाऽऽभावात् किल न ज्ञायेतेति ।
एतच्च यत्किञ्चिदेव इति दर्शयति-अंगाई पर काले, कालिय सुयमाणसमदयारे प । तमणुद्देसयबद्धं भणियं चिय इह किमन्महियं १ | ६८० | आवश्यकं किमङ्गम् अङ्गानि ? इत्यादि, प्रश्नकाल एव कालिक परिमाणसंख्यावतारे चाध्ययनसंख्यायतारात्, नोहेशकः नोद्देशकाः इति निषेधाच्च तत् सामाविकाध्ययनमुद्देशयं न भवतीति भणितमेव दकि मभ्यधिकमा ज्ञायते । तस्माद्यत्किञ्चिदेवेदम् । अत एतयोरिह भरानं व्याख्यानार्थमेवेति स्थितम् । तदेवं कृतोदेशनिर्देशविषया चालना, प्रत्यवस्थानं च ॥ अथ निर्गमनं निर्गमः । स च कुतः सामायिकम् निर्गतम् ? इत्येयंरूपो वक्ष्यते ।
परिहारमाद
प्रतिषिधानान्तरमाद
अहवा तत्थुद्देसो, निद्देसो वि य क इहं तेसिं । अथाऽणुगमावसरे, विहाणवस्त्राणमारद्धं ॥ ७८ ॥ अथवा तत्र द्वारोपन्यासादी सामान्यविशेषाभिधानरूप उद्देशो निर्देशध कृत इत्युपगमच्छामः केवलमिहार्थानुमहावीरती चकरादेतत् सामायिकमर्थतो निर्गतम् सूत्रमाचसरेऽर्थव्याख्याप्रस्तावे तयोः पूर्वविहितयोरुद्देशनिर्देशयोर्विधानतो भेदतो व्याख्यानमारब्धमित्यदोष इति ।
इह तेर्सि चिय भएाह, निदेसो निग्गमो जहा तं च । उन बातं तेहितो, खेताहविसेसि बहुहा ।। ६८२ ॥ तेषामेव तीर्थकदानां सामान्पोदेशमा प्रागयगतानामिह विशेषाभिधानरूप निर्देशो भएयते यथा श्रीमन्म
,
4
स्तु गौतमादिगणधरेभ्यो निर्गतम्, तथा निर्गमश्चेद्द मिथ्यात्यारित्यादितमसस्तेषां तीर्थकरादीनामत्रोच्यतेअवरविदेहे गामस्स चिंतन' इत्यादिना प्रन्थेन । तथा, तच्च सामायिक बहुधा अनेक क्षेत्रकालपुरुषकारप्रत्ययविशेषितं तेभ्यस्तीर्थकरादिभ्यो यथोपयातमागतम् तकवेद्द भण्यत इति विशेषः ।
1
(३२) अशेषपरिहारी ग्राह
न निग्गमो गउ श्चिय, अत्ताणंतरपंरपरागमयो । तित्ववराईहिंतो, आगयमेवं परंपरा ।। ६८१ ॥ मनु पर्वमागमद्वार एवात्मानन्तररंगगमतस्तीर्थकरादिभ्यः परम्परया समागतमेतत् सामायिकमित्यभि-धानात् तीर्थंकरादिभ्यो निर्गमनमस्य इत्यवगतत्वाद् ग वार्थ एव निर्मम किं पुनरिहोपात ? इति ।
,
अथ लक्षणद्वारविषयमाक्षेपमाहअज्झयगलक्खणं नणु, खश्रोत्रसमियं गुणप्पमाणे वा । नायागमाइगहणे, भणिवं किमिदं पुणो गहणं ॥ ६८३ ॥ लक्ष्यतेऽनेनेति लक्षणम्, तच्च - 'सहहण जाणणा खलु ' इत्यादिना सामायिकस्य सावद्ययोगवित्यादिकं पश्यति । অঙ্গ परः प्रेरयति - नन्वध्ययनस्याऽस्य क्षायोपशमिको भावो लक्षणम्, इति प्रागुपक्रमभेदरूपे षड् नाम्नि क्षायोपरामिके भावे समयतारादर्थापत्या भणितमेच अथवा
For Private & Personal Use Only
www.jainelibrary.org