________________
मामाइय अभिधानराजेन्द्रः।
सामाहय मोक्षसाधनानुष्ठानमिति । उक्तं च-" ण सर पमादजुत्तो, (६) अथ सामायिकाध्ययनमत्र व्याख्येयं तस्य चानेके जो सामइयं कदा तु कातव्वं । कतमकतं वा तस्स हु, अधिकारा अन्यत्र गतास्तानिह संसूचयन् तत्र तत्राऽऽकयं पि विफल तयं यं ॥६॥" सामायिकस्यानवस्थि- गतान् दर्शयामि । सामायिकनियुक्तिः। तत्र यथोद्देशं निर्देश तस्य करणमनवस्थितकरणम् , अनवस्थितमल्पकालं बा इति न्यायात् प्रथमतोऽधिकृतावश्यकाद्यध्ययनसामायिकाकरणानन्तरमेव त्यजति, यथा कथश्चिद् बाउनवस्थितं करो- ख्योपोद्धातनियुक्तिमभिधित्सुराहतीति । उक्नं च-"कातूण तक्खणं चिय,पारेति करेति वा ज.
सामायियनिज्जुत्ति, वोच्छं उवएसियं गुरुजषण । धिच्छाए । श्रणवट्टिय सामइयं, श्रणादरातो न तं सुई॥॥" उक्तं सातिचारं प्रथमं शिक्षापदवतम् । शाव.६ अ० । ध०।
आयरियपरम्परए-ण आगयं प्राणुपुबीए ।। ६७ ॥ पञ्चा०। ( सामायिके श्राकारा न सन्ति इति ' पञ्चश्वाण'
सामायिकस्य नियुक्तिः सामायिकनियुक्किस्तां वक्ष्ये । कथं शब्दे पञ्चमभागे १०४ पृष्ठ गतम् ।) (श्रावकस्य सामायि
भूतामित्याह-उप-सामीप्येन देशिता उपदशिता तां केन? गु.
रुजनेन तीर्थकरगणधरलक्षणेन पुनरुपदेशनकालादारभ्य प्राकादिग्रहणविधिः 'अणुव्वय' शब्दे प्रथमभागे ४१७ पृष्ठ
चार्यपारंपर्येणागताम् । स च परंपरको द्विधा-द्रव्यतो,भावगता । ) इह श्रावको द्विविधः-ऋद्धिप्राशः, अनृद्धिकश्च ।
तश्च । तत्र द्रव्यपरंपरकः पुरुषपारंपर्येण इष्टकानामानययोऽसावनृद्धिकः स चैत्यगृहे साधुसमीपे था गृहे
नम् । अत्र चासंमोहाथै कथानकं गाथाविवरणसमाप्ती बवा पौषधशालायां वा यत्र विधाभ्यति , निर्व्यापारो
क्ष्यामः । भावपरंपरकस्त्वियमेव उपोद्धातनियुक्तिराचार्यपारं. चाऽऽस्त, तत्र सर्वत्र तत्करोति , चतुषु स्थानेषु पुनर्निय- पर्येणागतेति । कथमाचार्यपारंपर्येणागतामिति चेदत आहमात्करोति; तद्यथा-चैत्यगृहे साधुसमीप पौषधशालायां ख--
श्रानुपूा-परिपाटया, तद्यथा-जम्बूस्वामिना प्रभवेनानीगृहे वावश्यकं कुर्वाणः । तत्र यदि साधुसमीपे करोति ,
ता ततोऽपि शय्यंभवादिभिरिति । अथवा-जिनगणधरेभ्य तदाऽयं विधिः-यदि परं परभयं नास्ति , यदि केनापि
श्रारभ्य आचार्ये पारंपर्येरणागतां पश्चात्स्वकीयगुरुजनेनोपदेसमं विवादो नास्ति, यदि कस्यापि द्रव्यं न धारयति शितामिति । प्रा० म०१ अ०। श्राव० । मा भूतत्कृता कर्षापकर्षिका, यदि च धारणकं दृष्टा न
(७)सामायिकस्य अनुयोगद्वाराणि। सामायिकाध्ययनस्य गृह्णाति मा भूद्भङ्गः , यदि च व्याहारं न करोति , तदा
चत्वारि द्वाराणि इत्याहस्वगृह एव सामायिकं कृत्वा व्रजति । पश्च समितस्त्रिगु
अणुप्रोगद्दाराई, महापुरस्सेव तस्स चत्तारि । त:-ायामुपयुक्तः , यथा साधुर्भाषायां सावधं परिहरन् , एषणायां काष्ठं था लेष्टुं वाऽनुज्ञाप्य प्रत्युपेक्ष्य प्रमृज्य
अणुयोगो ति तदत्थो,दाराई तस्स उ मुहाई ॥१७॥ च गृह्णन् , एवमादाने निक्षेप च , तथा खेलसिंघाणा
तस्य च-सामायिकाध्ययनस्य महापुरस्य द्वाराणीव-चत्वा दीम्न विवेचयति , विवेचयंश्च स्थरि डलं प्रत्युपेक्षते प्र
र्यनयोगद्वाराणि भवन्ति तत्रानुयोगः किमुच्यते?,इत्याह-तमार्टि च, यत्र तिष्ठति तत्रापि गुप्तिनिरोध करोति । अने- दर्थः-अध्ययनार्थः । श्राह-नन्वनुयोगी व्याख्यानमुच्यते,तत् न विधिना गत्वा, त्रिविधेन साधून्नत्वा सामायिकं करोति
कथं तदेवाध्ययनार्थ उच्यते ?। सत्यम् , किन्तु व्याख्याने"करेमि भंते ! सामाइयं सावजं जाग पञ्चकखामि जाव
ऽप्यध्ययनार्थः कथ्यते, अतोऽभेदोपचारात् तदपि तथोच्यत साह पज्जुवासामि दुविहं तिविहेणं " इत्याधुच्चारणतः ।
इत्यदोषः । द्वाराणि पुनस्तत्प्रवेशमुखानि । तत र्यापथिकायाः प्रतिक्रामति, पश्चादालाय वन्दते आ--
अर्थतामेव पुरकल्पनां द्वारकल्पना चार्थवती दर्शयन्नाहचार्यादीन् यथारात्निकतया, पुनरपि गुरुं वन्दिरमा प्रत्यू- अकयद्दारमनगरं, कएगदार पि दुक्खसंचारं। पेक्ष्य निविष्टः पृच्छति वा पठति वा । एवं चैत्येष्यपि । यदा
चउमूलद्दारं पुण, सपडिदारं सुहाहिगमं ।। १०८।। तु स्वगृहे पौषधशालायां वा तदा गमनं नास्ति । यः पुनः
अकृतद्वारं नगरं संततप्राकारवलयवेष्टितमनगरमेव भवति' ऋद्धिप्राप्तः स सर्वाऽऽपाति,तेन जनस्यास्था भवति, श्रा
जनप्रवेशनिर्गमाभावात् । तथा-कृतैकद्वारमपि इस्त्यश्वर हताश्व साधवः सुपुरुषपरिग्रहण भवन्ति । यदि त्वसौ कृत
थजनसंकुलत्वाद् दुःखसंचारं जायते, कार्यातिपत्तये च सामायिक पति, तदाश्वहस्त्यादिभिरधिकरणं स्यात्तच्च न भवति । कृतचतुर्मूलं प्रतोलीद्वारं तु सप्रतिद्वारं सुखाधिवर्त्तते कर्तुमित्यसौ तन्न करोति । तथा कृतसामायिकेन पा- गमम्-सुखनिर्गमप्रवेशं भवति, कार्यानतिपत्तये च संपद्यते दाभ्यामेवागन्तव्यमिति च तन करोति। तथा यद्यसौ श्रावक इति । स्तदा तं न कोऽप्यभ्युत्तिष्ठति । अथ यदा भद्रकस्तदा पूजा- (E)तथा किम् ?,इत्याशङ्कय निर्दिष्टदृष्टान्तस्योपनयमाहकृता भवत्विति पूर्वरचितमासनं क्रियते , प्राचार्याश्चोत्थि
सामाइयमहपुरमवि, अकयद्दारं तहेगदारं वा । ता एवासते । मोत्थानानुत्थानकृता दोषा भूवन् । पश्चादसा
दहिगमं चउदारं, सपडिदारं सुहाहिगमं ।। ६०६ ।। वृद्धिप्राप्तश्रावकः सामायिकं करोति । कथम्?"करेमि भंते ! सामाइयं सावज जोग पञ्चक्खामि दुविहं तिविहेण जाव
एवं सामायिकमहापुरमप्यर्थाधिगमोपायभूतद्वारशून्यमशनियम पज्जुवासामि" इत्यादि । एवं सामायिकं कृत्वे
क्याधिगमम् ,कृतैकानुयोगद्वारमपि कृच्छ्रेण द्वाघीयसा च प्रतिक्रान्तो वन्दित्वा पृच्छति वा पठति या । स च किल
कालेनाधिगम्यते विहितसप्रभेदोपक्रमादिद्वारचतुष्टयं पुनसामायिकं कुर्वन् मुकुट कुण्डले नाममुद्रा चापनयति ।
रयत्नेनाऽल्पीयसा च कालेनाधिगम्यत इति । पुष्पताम्बूलप्रावारादिकं न न्युन्सुजतीत्येष विधिः सामा
(6) कानि पुनस्तान्यनुयोगद्वाराणि ?, इत्याहयिकस्यति । पञ्चा०विव० श्राध० प्रा०च०। । ताणीमाणि उवक्कम-निक्खेवाऽणुगमनयसनामाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org