________________
(७०४) सामाइय अभिधानराजेन्द्रः।
सामाइय काउं पडिकंतो वंदित्ता पुच्छति, सो य किर सा- कषायोदवांश्च भवति । यदा द्वादशकपायवांस्तदाऽनमाइयं करेतो मउई अवणेति कुंडलाणि णाममुदं पुण्फ- न्तानुबन्धवर्जा गृह्यन्ते, एते चाविरतस्य विशेया इति । यसंबोलपावारगमादी बोसिरति । एसा विधी सामाइयस्स।" दा त्वष्टकषायोदयवान् तदा अनन्तानुबन्धि अप्रत्याख्यानश्राह-सावद्ययोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृत- कषायवर्जा इतिः एते च विरताविरस्य । तथा बन्धश्च भेसामायिकः श्रावको वस्तुतः साधुरेव, स कस्माद् इत्वरं दकः, साधुर्मूलप्रकृत्यपेक्षया अष्टविधबन्धको वा सप्तविसर्वसावधयोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधे- धबन्धको चा पविधबन्धको वा एकविधबन्धको वा। नेति ?, अत्रोच्यते-सामान्येन सर्वसावद्ययोगप्रत्याख्यान- उक्त च-- स्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात् , क- "सत्तविधबंधगा हुंति , पाणिगो पाउबज्जगाणं तु । नकादिषु चाऽऽत्मीयपरिग्रहादनिवृत्तेः , अन्यथा सामायि- तह सुहुमसंपरागा छब्विहबंधा विणिहिट्ठा ॥१॥ कोत्तरकालमपि तदग्रहणप्रसङ्गात् , साधुश्रावकयोश्व प्रप- मोहाउयवजाणं , पगडीण ते उ बंधगा भणिया । शेन भेदाभिधानात् । श्राव०६०।१०व । पश्चा।
उवसंतखीणमोहा, केवलिणा एगविधबंधा ॥२॥ (५)तथा चाह ग्रन्थकारः
ते पुण दुसमयठितिय-स्स बंधगा ण पुण संपरागस्स । सिक्खा दुविधा गाहा, उववात ठिती गती कसाया य। सेलेसीपडिवण्णा , अबंधगा होति विया ॥३॥" बंधंता वेदेन्ता, पडिवजा इक्कमे पंच ॥१॥
श्रावकास्तु अष्टविधवन्धको वा सप्तविधबन्धको वा । तथा इह शिक्षाकृतः साधुश्रावकयोर्महार विशेषः , सा च-!
वेदनाकृतो भेदः, साधुरधानां सप्तानां चतसृणां वा प्रकृतीनां शिक्षा द्विधा-सेवनाशिक्षा, ग्रहणशिक्षा च । श्रासेवना
वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपत्तिकता प्रत्युपेक्षणादिक्रियारूपा, शिक्षा-अभ्यासः, तत्रासेवनाशि
विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते , श्रावकस्त्वेक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पाल
कमणुव्रतं वे त्रीणि चत्वारि पञ्च वा । अथवा-साधुः सकृयति साधुः । श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिक्षा
त् सामायिक प्रतिपद्य सर्वकालं धारयति , श्रावकस्तु पुनः नादसम्भवाच्च । ग्रहणशिक्षां पुनरधिकृल्य साधुः सूत्रतोऽर्थ
पुनः प्रतिपद्यते इति । तथाऽतिक्रमो विशेषकः, साधुरेकत्रतश्च जघन्येनाष्टी प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्य
तातिक्रमे पञ्चवतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठातं गृह्णातीति, आवकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रव
न्तरं वा । किं च इतरश्च सर्वशब्दं न प्रयुक्ते, मा भूद्देशविरतेचनमातर उत्कृष्टतस्तु षड्जीवनिकायां यावदभयतोऽर्थत
रप्यभाव इति । आह च-'सामाइयम्मि उ कर' 'सव्वं ति स्तु पिण्डेपणां यावत् , न तु तामपि सूत्रतो निरयशषा
भाणिऊणं ' गाहा, सर्वमित्यभिधाय-सर्वे सावधं योग मर्थत इति सूत्रप्रामाण्याच्च विशेषः । तथा चोक्तम्--
परित्यजामीत्यभिधाय विरतिः खलु यस्य सर्वा-निरवशेषा "सामाइयम्मि तु कते, समणो इव सावो हवद जम्हा ।
मास्ति, अनुमतेनित्यप्रवृत्तत्वादिति भावना.स एवंभूतः सर्वएतेण कारणण, बहुसो सामाइयं कुजा ॥१॥” इति, घिरतिवादी'चुकर'त्ति-भ्रश्यति देशविरति सर्वविरति च गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सा
प्रत्यक्षमृपावादित्वबादित्यभिप्रायः। पर्याप्त प्रसङ्गन। प्रकृतं प्रमायिके प्रागनिरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः , सा- स्तुम इदमपि च शिक्षा पदव्रतमतिचाररहितमनुपालनीयमि मायिक एवं कृते न शेषकालं श्रमण इव-साधुरिव श्रा- त्यत-पाह-'सामाइयस्स समणो'(गाहा) सामायिकस्य श्रमघको भवति यस्मात् , एतेन कारणेन बहुशः-अनेकशः । णोपासकेनामी पश्चातिचारा सातव्या न समाचरितव्याः, सामायिकं कुर्यादित्यत्र श्रमण इव चोक्तं न तु श्रमण ए- तद्यथा-मनोदुष्पणिधानम् प्रणिधान-प्रयोगः दुष्टं प्रणिधावेति , यथा समुद्र इव तडागः न तु समुद्र पवेत्यभिप्रा- नं दुष्प्रणिधानं मनसो दुष्पणिधानं मनोदुष्पणिधानम् , यः । तथोपपाते विशेषकः , साधुः सर्वार्थसिद्ध उत्पद्यत कृतसामायिकस्य गृहसत्केतिकर्तव्यता सुकृतदुष्कृतपरिधावकस्वच्युते परमोपपातेन जघन्यन तु द्वावपि सौध- चिन्तनमिति । उक्तं च-"सामाइयं ति (तु) कातुं , घरचिर्म एवेति । तथा चाक्क्रम्-“अविराधितसामण-स्स सा
न्तं जो तु चिंतये सहो। अवसट्टमुवगतो, निरत्ययं तस्स धुणो सावगस्स उ जहनो । सोधम्मे उवयातो, भणियो सामइयं ॥१॥"बाग्दुष्प्रणिधानं कृतसामायिकस्यासभ्यतेलोकदसीहिं ॥१॥” तथा स्थिति दिका, साधा- निष्ठुरसावद्यवाप्रयोग इति । उक्तं च-" कडसामओ रुत्कृष्ट प्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्यो- पुवं, बुद्धीए पेहितूण भासेज्जा । सइणिरषज्ज वयणं, अपमपृथक्त्यमिति श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागा
राणह सामाइयं ण भवे ॥ २ ॥ " कायदुष्प्रणिधानं कृतरोपमाणि जघन्या तु पस्योपममिति । तथा गति
सामायिकस्याप्रत्युपेक्षितादिभूतलादो करचरणादीनां देहाभैदिका , व्यवहारतः साधुः पञ्चस्वपि गच्छति , तथा वयमानाममिभृतस्थापनमिति । उक्तं च-" अणिरिक्खिया च कुरटाम्कुरुटी नरकं गतौ कुणालादृष्टान्तनति धृय- पमज्जिय , थंठिल्ल ठानमादिसेयेन्तो । हिंसाभाव विणसो, ते, श्रावस्तु चतसृषु न सिद्धगताविति । अन्ये च व्याच- कडसामाश्रो पमादाश्री ॥१॥" सामायिकस्य स्मृत्यकक्षते-साधुः सुरगती मोक्ष च, श्रावकम्तु चतसृष्वपि । रणं सामायिकस्य सम्बन्धिनी या स्मरणा-स्मृतिः उपतथा कपायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य स- | योगलक्षणा तस्या अकरणम्-अनासेवनमिति । एतदुक्तं भज्वलनापेक्षया चतुखियककषायोदयवानकषायोऽपि भवति | वति-प्रबलप्रसादवान नैव स्मरत्यस्यां वेलायां मया यत्साछमस्थवीतरागादिः , श्रावकस्तु द्वादशकवायोदयवान् अष्ट- मायिक कर्सव्यं कृतं न कृतमिति वा । स्मृतिमूलं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org