________________
(७०३) सामाहय अभिधानराजेन्द्रः।
सामाइय विसुद्धितो भिनं। सावाजविरइमइयं, को वयलोवो विसु- सामाइयमाहु तस्स जं, • डीए । उनिक्खमतो भंगो,जो पुण तं चिय करेइ सुद्ध
जो अप्पाणभएण दंसए ।॥ १७॥ यरं । सन्नामेत्तविसिटुं, सुहुमं पि व तस्स को भंगो ॥२॥" पं० स०१द्वार । श्राव० । सर्वसावद्यपरित्यागनि- उप-सामीप्येन नीता-प्रापितो नानादावमा येन स तथा रवद्यासेवनरूपे वतविशेष, ध० र०२ अधिक।
अतिशयेनोपनीत उपनीततरस्तस्य , तथा तायिनः(२) सामयिकमाह
परात्मोपकारिणः त्रायिण वा-सम्यक्पालकस्य , तथा भसामाइयं नाम, सावजजोगपरिवजणं-निरवजजोगप
जमानस्य-सेवमानस्य विविक्रम्-स्त्रीपशुपण्डकविवर्जितम् ,
प्रास्यते-स्थीयते यस्मिन्निति तदासन-वसत्यादि, तस्यैवडिसेवणं च ।
म्भूनस्य मुनेः सामायिकम् समभावरूपं सामायिकादिचा"सिक्खा विहा गाहा, उववायठिई गई कसाया य । रित्रमाहुः सर्वज्ञाः, यद्--यस्मात् ततश्चारित्रिणा प्राग्व्यबंधता वेयंता, पडिवजा इक्कमे पंच ॥१॥
वस्थितस्वभावेन भाव्यम् , यश्चात्मानं भये-परीषहोपसर्गसामाइअम्मि उ कए, समणो इव सावो हवइ जम्हा ।
जनिते न दर्शयेत्--तद्भीरुन भवेत् तस्य सामायिकमाहुरि
ति सम्बन्धनीयम् । सूत्र०१ ०२० । एएण कारमेणं, बहुसो सामाइयं कुजा ॥२॥ सव्वं ति भाणिऊणं,विरई खलु जस्स सब्बिया नत्थि ।
(४) श्रावकस्य सामायिककरणविधिःसो सञ्चविरइवाई, चुक्कइ देसं च सव्वं च ॥३॥"
सामाइयं सावरण कथं कायव्यं नि !, इह सावगो दुविहो
इडिपत्तो,अणिविपत्तो या जो सो अणिविपत्तो सो चतियघरे सामाइयस्स समणोवायस्स इमे पश्च अइयारा जा
साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा बिसणियव्या न समायरियव्वा, तं जहा-मणदुप्पणिहाणे वइ- मति अच्छते वा निब्यावारो सम्वत्थ करेति तत्थ, चदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइ अकरण- उसु ठाणेसु णियमा कायब्वं । चेतियघरे साधुमूले पोसया सामाइयस्स अणवट्ठियस्स करणया ॥४॥
धशालाए घरे आवासगं करेंतो ति, तस्थ जति साधुस
गासे करेति तत्थ का विधी?, जति पर परभयं नस्थि समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति ,
जति विय केण सम विवादो पत्थि जति कस्सह ण आयो लामः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वेर्शानदर्शनचरणपर्यायनिरुपमसुखहे
धरह मा तेण अंछवियंछियं कजिहिति, जति य धा
रणगं ददण न गएहति मा णिजिहिति, जति वावारं तुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैयुज्यते , स एव समा
ण वावारेति, ताधे घरे चेव सामायिकं कातूणं वञ्चति । यः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं, सामाय ए.
पंचसमिश्रो तिगुत्तो इरियाउवजुत्ते जहा साहू भासाए व सामायिकम् । नामशब्दोऽलङ्कारार्थः, अवधं-गर्हितं पापं, सहाबोन सावद्यः योगो-व्यापारः कायिकादिस्तस्य परि
सावज्जं परिहरंतो एसणाए कटुं लेटुं वा पडिलेहिउँ पवर्जन-परित्यागः कालावधिनेति गम्यते । तत्र मा भूत् सा
मजेतुं एवं श्रादाणे णिक्खेवणे , खेलसिंघाणे ण विगिंचयद्योगपरिवर्जनमात्रमपापव्यापारासेवनशून्यमित्यत पाह
ति, विगिचंतो वा पडिलेहति य पमज्जति य जत्थ चिनिरपयोगप्रतिसेवनं चति, अत्र सावधयोगपरिवर्जनव
टुति तत्थ वि गुत्तिरोधं करेति । एताए विधीए गत्ता तिनिरवद्ययोगप्रतिसेवने ऽप्यहर्निशं यत्नः कार्य इति दर्शनार्थ
विधेणु रणमित्त साधुणो पच्छा सामाइयं करेति. 'करेमि म्।चशब्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षताभा
भन्ते ! सामाइयं सावजं जोग पच्चक्खामि दुविधं तिविधे
ण जाव साधू पज्जुवासामि त्ति कातण । पच्छा दरियावनार्थः । श्राव०६०। आर्तरौद्रध्यानपरिहारण धर्मध्या.
चहियाए पडिक्कमति । पच्छा पालोपत्ता वंदति पायरिनकरणेन शत्रुमित्रकाश्चनादिषु समतायाम् , ध० । श्रातु।
यादी जधा रातिणिया । पुणो वि गुरुं वंदित्ता पडिलेसूत्रध.
हित्ता विट्ठो पुच्छति पढति वा । एवं चेतियाइएसु वि (३) तत्राद्यं शिक्षापदव्रतमाह
जदा स गिद्दे पोसधसालाए वा श्रावासाए वा तत्थ णसावद्यकमेमुक्तस्य, दुानरहितस्य च ।
वरि गमणं णस्थि, जो इडिपत्तो (सो ) सब्बिड्डीए एति समभावो मुहूर्त तद्-व्रतं सामायिकाह्वयम् ॥३७॥ तेग जगस्स उच्छाहा वि आदित्ता य साधुण सुपुरिसायद्यम्-वाचिकं कायिकं च कर्म, सेन मुक्तस्य तथा
साग्गिहग, जति सा कयसामाइतो पति ताधे श्रासहत्थिदुानम्-श्रातगैद्ररूपं तन हिनम्य प्राणिनः मनाया
मादिग्गा जणगण य अधिकरणं वट्टति.ताधे रण करेति । कयकायचेष्टापरिहारं विना सामायिकं न भवतीति विशेषण
सामाइएगा य पादहि आगंतव्वं तेणं ण करेति, प्रागतो द्वयं तादृशम्य मुहर्ने घटिद्वयकालं यावत् योऽसी स
साधुसीव करेति, जति सो सावो तो रण कोइ उट्टेति । मभावो-रागद्वपहतुपु मध्यस्थभावस्तत् सामायिकाहूयं व
अह अहाभद्दी ता आहिनो हातु ति भण(गण) ति, तातंझेयम् । ध०२ अधिक।
धे पुब्बरहयं श्रामण कीरति, पायरिया उट्टिता य अच्छउपदशान्तरमाह
नि । नत्थ उठेतमाटेत दोसा विभासितव्या ।। पच्छा सो
इडिपत्ती सामाइयं करेह अणेण विधिणा- करेमि उवणीयतरस्स ताइणो,
भन्त ! सामाइयं सावजं जोगं पच्चक्खामि दुविधं भयमाणस्स विविकमासणं ।
तिविधण जाव नियम पज्जुवासामि' त्ति, एवं सामाइयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org