________________
सामासि
स्वभाव
9
क्रियासिद्धेरिति तथा चित्र्येण परोदितदोपासिद्धेः क्रम- यौगपद्याभ्यामर्थक्रियाविरोध इति परोदितो दोषस्तदसिद्धेः । असिद्धिश्व, क्रम- यौगपद्यार्थक्रिया करणस्वभावत्वात् । ततश्च क्रमसाध्यं क्रमेण करोति साध्यं यौगपद्येन । इति न कश्चिद् दोषः, तथास्वभावत्वात् । तस्य च स्वभावस्य पर्यनुयोगायोगात् । इत्थं चैतदङ्गीकर्तव्यमित्याह श्रन्यथा मानवात् ऊर्मिजननस्य भायत्यपरिकल्पितस्वभावस्यापि पर्यनुयोग इति एवम् समुद्रमेयभावापतेः स मुद्रार्मिकल्पाधिकृताकार समायुधाकारः, स यंदेवम् उक्तनीत्या, न युज्यते. स्वसंवेदनसिद्धश्च प्रतिप्रमातृ ; प्रमातारं प्रमातारं प्रति । अतः श्रस्मात् कारणात्, यथोक्तनिबन्धन तथाविधसमानपरिणाम निबन्धन एव इति युक्तमभ्युपगन्तुम् श्रन्यथैवमनभ्युपगमे, तदुच्छेदापत्तेः-समानबुद्धयाकारोच्छेदापत्तेः । इति एवम् , तथाविधो वास्त यः समानपरिणाम एव समानबुद्धिशष्यवृतिनिमित्तमिति निगमनम् ।
,
+
9
(६६५ ) अभिधानराजेन्द्रः ।
3
Jain Education International
यद्येवम् कथं कचित् तद्व्यतिरेकेणाप्यस्य प्रवृत्तिः ? | ननु चास्येत्ययुक्तम्, वस्तुनिबन्धनस्य तद्व्यतिरेकेण कदाचिदष्यवृतेः तथावदर्शनस्य च तदाभासविषयत्वेनाविरोधात् अन्यथा प्रत्यक्षस्याध्यविषयत्वापत्तिः । इति समानपरिणाम एवं सामान्यम् ।
"
9
1
यथेयमित्यादि । देवम् कथं कचित्प्रधानेश्वरादिकार्यवादी तयतिरेकेणापि प्रधानेश्वरादिकार्यत्यय्यनिरेकेवापि अस्येति क्रमात् समानबुद्धि-शब्दद्वयस्य प्र वृत्तिर्भवतीति यथोक्तं प्रागिति । एतदाशङ्कयाह - नबित् दि। नतु 'अस्प' इत्युक्तम् कथमित्याह-वस्तुनिबन्धनस्य समान बुद्धिशब्दद्वयस्य, तद्वयतिरेकेण - वस्तुव्यतिरेकेरा, कदाचिदप्यप्रवृत्तेर्घट-शरावादिष्विव हिमाङ्गारादिच्यदर्शनादिति भावना । तथानदर्शनस्य च संकेतविप्रलम्भद्वारेण समानबुद्धिशब्दद्वयदर्शनस्य च प्रधानेश्वरादिकार्यत्वादौ तदाभासविषयत्वेन - समान बुद्धिशब्दद्वयाभासविपयत्यन अविरोधात् चैतदीकर्तव्यमित्याह-यथा मनपगम, प्रत्यक्षस्यापि निर्विकल्पकस्य किमित्याह श्रविषयत्वापत्तिः श्रविगांनन तथाऽनुभवादेरधिकृतबुद्धधाकांरऽपि भावात् तस्य च निर्विषयत्वात् न चैतदेवम् इति वयम् समानपरिणाम एच सामान्यमिति म हानिगमनम् ।
-
तथा चोक्तम्
"6
,
'वस्तुन एव समानः, परिणामो यः स एव सामान्यम् । असमानस्तु विशेषो वस्त्येकमनेकरूपं तु ।। १ ।। " ततश्च तद् यत एव सामान्यरूपमत एव विशेषरूपम्, समानपरिणामस्याsसमानपरिणामाऽविनाभूतत्वात् यत एव च विशेषरूपमत एव सामान्यरूपम् असमानपरिणामस्यापि समानपरिणामाविनाभावादिति न चानयोविरोधः, अन्योऽन्यव्याप्तिव्यतिरेकेणो भयोरसच्वापत्तेः, उभयोरपि स्वसंवेदनसिद्धत्वात् संवेदनस्योभयरूपत्वात् उभयरूपतायाथ व्यवस्थापितत्वात् ।
"
घटादीनाम् समादिश्यभाषा हिमाङ्गारादीनामिव । कुत इत्याह-सत्यपि वैलक्षण्ये समानपरिणामसामध्यतः प्रवृतेः कारणात् समानबुद्धि-शब्दइयस्येति व्यतिरेकमा असमान परिणामधिकि शेष मे पट शराचादिबुद्धियत् । इति एवम् यथोदिद्धिप्रवृतिः सामाद्धि-प्रतिरित्यर्थः तथा चीक्रमिति अर्थप्रसाधकं ज्ञापकमाइवस्तुन एव घटादेः समानः परिणामो यो मृदादिः, स एव सामान्यम् । असमानस्तु विशेष ऊर्ध्वतादिः । बस्त्वेकमनेकरूपं तु सामान्यविशेषरूपमपि तदनेकत्वतोऽनेकरूपम त्यर्थः ततखेत्यादिना पूर्वपक्ष परिहरति-तता तद् वस्तु घटादि यत एव सामान्यरूपं मृदाचात्मकतया, अत एव कारणात् विशेषरूपमूर्ध्वादिरूपापेक्षया कुत इत्याहसमानपरिणामस्य प्रस्तुतस्य, असमानपरिणामाविनाभूतत्वाद्-विशेषपरिणामाविना भूतत्वादित्यर्थः । यत एवन्त्र का राज्यपक्षयान पय सामान्यरूपं मृदाद्यात्मकतया । भावनामाह-असमान परिणामस्यापि ऊयदिरूपस्य समानपरिवाविनाभावादमृदादिपरिणा माविनाभावादिति । न चानयोः समानाऽसमानपरिणामयोः विरोधः कुत इत्याह-अम्पोग्यच्या शिव्यतिरेकेस उभयोः समाना समानपरिणामयोः, श्रसत्वापतेः । आपत्तिः प्राक् तथैवम् अतो न य एवासावेकसिन् विशेषे स एव विप्रदर्शितैव तथा उभयोरपि स्वसंवेदनानु शेषान्तरे । किं तर्हि ? । समानः । इति कुतः सामान्यभवभावेन । अत एवाद - संवेदनस्योभयरूपत्वात् सामान्यवृत्तिविचारो दितभेदद्वयसमुत्थापराधावकाशः ? इति । न विशेषोभयापेक्षया, उभयरूपतायाश्च संवेदनस्य, व्यवस्था' । चैवं सति परस्परविलक्षणत्वाद् विशेषाणां समानबुद्धिनरोधः इति क्रियायोगः । शब्दद्वयप्रवृत्यभावः सत्यपि बैलचएये समानपरिणाम- यथेोक्तम्- 'सामान्यविशेषोभयरूपत्वे सति वस्तुनः सक सामर्थ्यतः प्रवृने, असमानपरिणाम निबन्धना च पिशेखलोकप्रसिद्धसव्यवहारनिय मोच्छेदप्रसङ्गः' इत्यादि । व बुद्धिरिह इति यथोदितबुद्धि-शब्दद्वयप्रवृतिः । दपि जिनमतानभिज्ञतासूचकमेव केवलम्, न पुनरिष्टार्थ
"
3
,
त्यादि तम् एवासी समाजपरिणामः एकस्मिन् विशेषे घटादौ स एव विशेषान्तरे शरावादो। किं तईि है। समानः । इत्येयम् कुतः सामान्य विचादिद्वयं व देशका विकल्पद्वयमिति विग्रहः, तत्समुत्थाश्च तेऽपराधाश्च संदेशत्वप्रसङ्गादयस्तेषामबकाशः कुतः नै समानपरिणामस्य । न चैवमित्यादि । न चैवं सति परस्परविशेष
सामयणविमेम
"
"
For Private & Personal Use Only
"
www.jainelibrary.org