________________
(६६८) सामण्णविसेस अभिधानराजेन्द्रः।
सामरणविसेस नुसरज्ञानस्य, बोधमात्रभावात् , एतदेव वासनति बोधा-। द्भावे स्वभावभेदेनोर्मिजननं प्रति प्रयोजकत्वादित्यर्थः, किदबोधयन्नान्याकारानुत्तरज्ञानजन्मति; अनिष्टं चैतत् । कुत मित्याह-अतिप्रसङ्गात् । एनमेवाह-तत्स्वभावानामपि इत्याह-तत्र अनुत्तरज्ञाने , तदनभ्युपगपमात्-तथाविधाका
नयमात-तथाविधाका केषाञ्चित् पदार्थानां तथा भेदात् तुल्यस्वरूपभेदमात्र हेतुनया रानभ्युपगमात् । द्वितीय विकल्पमधिकृत्याह--श्रथान्यदेव भेदात् , नित्यतया-नित्यस्वभावत्वेन फलभेदापत्तेः समुद्रोकिञ्चित् वस्तु वासनेति । एतदाशक्याह--तदेव अन्यत् मिवदांनत्यभावविलक्षणफलभेदापत्तेरित्यतिसूक्ष्माधिया भाकिश्चिद् वासनाख्यम्, अस्याधिकृतबुद्धयाकारस्य विषयः, वनीयम्। इति-एवम् कथमविषयो नामायं बुद्धयाकारः? । अवस्थे. न नित्यता केषाश्चिदपि । किं न ? इति वाच्यम् । न य तदिति चेदन्यत् किश्चिद् वासनाख्यम् । एतदाशङ्कयाह- तद्धेतुस्तथाभृताद् हेतोस्तस्येव यदिति चेत् । न । मोक्षहेकथं ततः वस्तुनः, साकारोऽधिकृतबुद्धयाकारः ? इति
तो कैश्चित् तथाविधत्वाभ्युपगमात् , अहेतोरपि तथाभाचाच्यम् । अहेतुक एवायं बुद्धयाकार इति चेत् । एतदाश
वकल्पनाविरोधात् अस्याप्यर्थक्रियोपपत्तेः, तत्करणस्वस्थाह--सदा तद्भावादिप्रसङ्गः नित्यं सत्वमसत्त्वं वेति नीतः। विशिएं बोधरूपं वासना,न च बोधमात्रमविशि- भावत्वात् , अनित्यत्वादेः सर्वतः-सर्वार्थक्रियाभावनेहामिति चेत् , ततश्च किल यथोक्तदोषाभाव इति । एतदा- प्रयोजकत्वात् । तत्करणस्वभावत्वस्य च प्रयोजकत्वात, शक्याह-किंकृतमस्य बोधरूपस्य, वैशिष्टयमिति वा
तद्वैचित्र्येण परोदितदोषासिद्धेः, ऋम-योगपद्यार्थक्रियाच्यम्। अनादिहेतुपरम्पराकृतमिति चेत् । एतदाशङ्कचाह-- न, तत्रापि अनादिहेतुपरम्परायाम् , तन्मात्राविशेषाद्-बो.
करणस्वभावत्वात् , तस्य च पर्यनुयोगायोगात; अन्यथा धरूपमात्राविशेषात् । स बुद्धयाकारः-समुद्रोमिवदिति नि- समानत्वात् , इति समुद्रोभिकल्पश्चाधिकृतो बुद्धयाकार, दर्शनम् . यतो बोधरूपात् , तदेव बोधरूप, तद् वैशिष्टय- स यदेवं न युज्यते । स्वसंवेदनसिद्धश्च प्रतिप्रमात, अतो म्, इति चेत् । फ्तदाशङ्कयाह--न, तस्यापि समुद्राः , वा- यथोक्कनिबन्धन एव, इति युक्तमभ्युपगन्तुम् , अन्यथा तवादिना विक्षोभकारणेन, विना, तत एव समुद्रमात्रात् ।
दुच्छेदापत्तेः । इति तथाविधः समानपरिणाम एव समानभावात्। ततश्च दृशान्त-दान्तिकयोपभ्यमित्यर्थः । अनागमस्तीथिकसंबन्धी, वाय्वादिकल्प इति चेत् ततो न
बुद्धि-शब्दद्वयप्रवृत्तिनिमित्तम् ।। वैषम्यमित्यभिप्रायः । एतदाशङ्कपाह-न, तदभावेऽपि अना
अत्राह-ननित्यता केषाश्चिदपि भावानाम् । एतदाशगमाभाव प्रपि, कचिद् बालविकल्यादौ. तद्भावोपपत्तेः प्रक
क्याह-किन? इति वाच्यम् । न त तुः-नित्यभायहेतुः, मादधिकृतबुद्धयाकारोपपत्तेः । स्वेत्यादि । स्वविक्षोभादुद्भवो
तथाभूताद-नित्यभावजननस्वभावजनस्वभावादिति योऽयस्य समुद्रोमः स तथा, स्वविक्षोभोद्भवश्चासी समुद्रो- र्थः हेतोः-कारणात् , तस्येव-प्रक्रमादृर्मिजननस्वभावसमुमिति समासः , तेन तुल्यः स इति चेत् प्रस्तुतकुद्धया- द्रक्षणस्येव, यदिति चेत् , ऊर्मिजननस्वभाको हि समुद्रक्षण कारः । एतदाशङ्कयाह-स एव स्वविक्षोभोद्भवः समुद्रार्मिः, ऊर्मिजननस्वभावसमुद्रक्षणजननस्वभावात् समुद्रक्षणादुतदा तस्मिन्नेव काले, कुतः ? इतिः वाच्यम् । तस्यैवेत्यादि । स्पन्न इति विद्यतेऽस्य तथाभूतो हेतुः, नैवं निषभाव जननतस्यैव समुद्रस्य,तत्स्वभावत्वात्-तदोर्मिजननस्वभावत्वात् , स्वभावजननस्वभावो हतास्ति, तन्नित्यत्वविरोधादित्यभिइनिचत् स एव तदेति । एतदाशझ्याह-नत्यादि । न-नैतदे- प्रायः। एतदाशङ्क्याह-नेत्यादिन-नैतदेवम, मोक्षहेतोबम् , तदविशपेण-समुद्राविशेषण हेतुना, सदा समुद्रार्मिग्र
विशिषशानादेः, कैश्चिद् नैयायिकादिभिः, तथाविधत्वाभ्युसङ्गात् , तन्मात्रनिबन्धनो ह्यमिः, विशिधं च भेदकाभावेन. प.
पगमाद नित्यभावजननस्वभावत्वाभ्युपगमात् तथा ; अहे.
तोरपि-अविद्यमानहेतोरप्यनाद्यराबादेः,किमित्याह-तथारस्य तन्मात्रत्वमिति भावना । तस्येत्यादि । तम्य स्वविक्षो.
भावकल्पनाविरोधात्-तथाभावो-नित्यभावस्तरकल्पनावि-- भोद्भबसमुदामिहतोः समुद्रस्य, तत्क्षणविशेषत्वात-समुद्र
रोधात् तथाहि-अहेतुरेव कश्चित् स स्वभावः सनिक्षणविशेषत्वात् अप्रसङ्ग इति चेत् सदार्मिप्रसङ्गोऽन
त्य प्रति किमत्र खूणम् ? । नित्यस्य क्रम-योगपद्याभ्यामस्तरोदितः स एव पुस्तत्स्वभावा नान्य तत्क्षणात्यभि
क्रियाविरोध इत्याशङ्कापोहागाह-अस्यापि अधिकृतनिप्रायः । एतदाशक्याह-न, नस्य समुद्रक्षणस्य, तन्मात्रत्वेन
न्यस्य, अर्थश्यिोपपत्तेः । उपपत्तिश्च, तत्करणस्वभावत्यात्समुद्रक्षगामात्रत्वेन हेतुना, विशेषत्वासिद्धेः । मिजवनस्व
अर्थक्रियाकरणस्वभावत्वात् । श्रथं चात्र प्रधान इति विपभावत्वं विशेष इति चेत् , तथाहि-न. सर्व तत्स्वभावाः,सर्वेभ्य ऊभिभायापत्तः,नचेयम् तथाऽदर्शनादिति भावनेति । एत
क्षेबाधामाह-अनित्यत्वादेः 'इहार्थक्रियायामप्रयोजकस्यात्' दाशपयाह-न स्वभाव इत्यादिान स्वभावः स्वभाववनः स.
इति योगः। अप्रयोजकत्वं च, सर्वतः-सर्वार्थक्रियाभावेन। काशात ,अन्य इति कृत्वा,जम्माऋत्वमेक, समुद्रक्षणमात्रल्यमे ननित्य इत्येव सर्यों भावः सर्वामर्थक्रियां करोति, निब ततश्च ऊर्मिजननस्वभावत्वं विशेष इति वचनमात्रमेव । त्य इत्येव या, तथा प्रदर्शनात् । अतो को बदर्थक्रियाकरणतन्मात्रत्वऽपि-समुद्रक्षणमात्रत्वेऽपि, तद्भेदवत्-समुद्रक्षण- स्वभावः स तां करोतीति तस्करणस्वभावल्यमेवात्र भदवत् ,भद एवेति चेद विशेष पयोभिजननस्वभावस्य क्ष- प्रबोजमिति । अत एवाह-तत्करणस्वभावत्वस्य च-अर्थहास्येति । पतदाशझ्याह--न,तादृशम्य तुल्यस्वरूपभेदमा- क्रियाकरणस्वभावत्वस्य च, प्रयोजकत्वात, 'इह' इति वर्तप्रताः,अस्य क्षरणभेदस्य, अप्रयोजकन्यान् स्वभावभेदना- ते, तथाहि-यतोऽर्थक्रियाकरणस्वभावः, अतोऽर्थक्रियां मिंजननं प्रति । एतदेवाह-तत्तदावे--तस्य भेदमात्रस्य त-। करोति, किमत्रानित्यत्वादिन्ध ?, सत्यप्यसिन् सर्वतः सर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org