________________
सामाविसेस
3
-
,
मुल्य समानजातीय कार्योत्पादन एवं ते केवलाः ; न तदतिरिक्त किञ्चित् । इति एवं कथमसमानाः प्रकृत्या, तद्धेतवःसमानबुद्ध बाकारहेतवा नाम ? । एतदेव प्रकटयति नेत्यादिना । रिसादिः प्रकृत्या समानेभ्यः समानो रूपबुद्धाकारः । कुतो न हीत्याह तथाननुभवात् समानरूपबुद्धयाकारतयाऽननुभवाद् रसादीनाम् एतत्कल्पाश्च तुल्यसमाराजातीयकार्योत्पादन या इष्यन्त इत्यर्थः दोषा स्तरमाह उपयस्थानुपपतेथ अननुभयेऽपि समानकारपरिकल्पने रसादिभेदाभावप्रसङ्गादिति भावः । श्राहनान्य एव तत्तद्भेदः तुल्यसमानजातीयकार्योत्पादिभ्योऽतस्कारिभेदः अपि तु त एव तुल्यसमानजातीयकार्योत्पादितत्स्वभावाः प्रक्रमाधिकृत बुद्धयाकारजनन स्वभावाः, इत्यतः कारणात् तच विशिसमानजातीया त्यादिना घट राष्ट्रको वचनादय इत्यर्थत द्वेतवः -- प्रक्रमादधिक्कृतबुद्याकारहेतवः, नाम्य इन्द्रियादयः । कुत इत्याह-- तत्स्वभावत्वात् सोऽधिकृतबुद्धयाकारहेतुः स्वभावो येषां से तत्स्वभावा न तत्स्वभावा श्र तत्स्वभावास्तद्भावस्तस्मात् इति चेदिन्द्रियादीनाम् । एतदाशङ्कयाह- तेषामेव घटादीनाम्, असौ स्वभावः- प्रक्रमादधिकृतबुद्धद्याकारजननस्वभाव:, इति एतत् कुतः ? अत्राहखहेतुभ्यः सकाशात् उत्पशिष्टेभ्य इति पराकृतम्। ए तदनादृत्य सामान्यमेव गृहीत्वाह- मेत्यादि । न-नैतदेवम्, अमादीनाम् तत्प्रसङ्गादधिकृनबुडचा फार जनमस्वभावत्वप्रसङ्गात् । प्रसङ्गश्च तेषामप्यन्येषामिन्द्रियादीनाम. किमित्याह स्वहेतुभ्यपतेः न दि तेऽप्यन्य तुका अहेतुका चेति भावनीयम् । न तथाविधेभ्यस्तेषामिस्वन्येान्या प्रथाविधेश्य प्राधिकृताकाही घटादीनाम् इति चेत् एतदाशाह कि मित्रं तथाविधत्वं तद्धेतूनामिति ? । अत्राह--तुल्यकार्यकृज -कार्यकरास्तुल्यकार्यकृत प्रता वद् घटादयस्तेषां जनकास्तद्धेतव इति प्रक्रमः तद्भावकार्यजनक तथाविधत्वमिति
,
"
,
म् - ।
,
तः
"
,
Jain Education International
·
3
9
( ६१७ ) अभिधान राजेन्द्रः ।
-
,
"
न तुल्यकार्यजनकत्वम् सामन्तरेण पां सजवून यामध्ये विना यदि नामे ततः किमि स्थान नामक अङ्गी कृत एव मदीयोऽभ्युपगमः तुल्यसामथ्र्यस्यैव समानपरिमन्यात् । एतदेव विपक्षवाधाभिधानेनाभिधातुमाह-कथमङ्गीकृन एवं मदीयोऽभ्युपगमः अनुयाय इन्द्रियादिभ्यस्तुल्यसमानजातीय कार्यानुत्पत्तेः । न रूपादिशनिक कार्यकारी विसंगती यानि स मानजातीयायुपपद्यन्ते यहुन सर्वाम नस्कारा वेत्यादीति भावमा । श्राह --इन्द्रियादिषु श्रमुख्यसामर्थेषु त्यसमानजातीयादर्शमादितमनम् | यदि नामे ततः किमित्याहतद्नुसान्धनानामतुल्यसामर्थ्यांन न्धनम् एतत्-तुल्य समानजातीय कार्यादर्शनम् । श्रताऽन्यत्— प्रक्रमात् तृल्यसम्मानजातीय कार्यदर्शनं गृह्यंत एतच्चेह मुद्रपमान पाऽधिकृतको
मेवाव गन्तव्यम् यम् तुल्यसामर्थ्य कामांत पटादीनां तु इति सामान्युपकारापति १७५
सामसविसेस
3
ल्यसामर्थ्यकारणम्, अतुल्यसामथ्र्येभ्यो हिमादिभ्य एव मृदूपतायोगात् इति सम्यायः अन्ययव्यतिरेकपलप्रतिष्ठितत्वात् तत्तुल्यसामर्थ्यस्य । एवमपि काऽष्टसिद्धिरित्याह तुल्यसामर्थमेव भावानां घटा दीनाम् चमापरिणामः इति परिभाष्यतामेत भवति - येषामेव भावानां पिण्डादीनां तुल्यं सामर्थ्य त एवं घटादीन् सूपमात्र तुल्यान् सामानजातीयान् कुर्वन्ति नान्ये हिमोदयः घटादिष्वेव च ' मृद् मृद् इति समानाकारा बुद्धिरत्ययते न हिमादि अतस्तास्थिकसमानपरिणामनिषन्धनेयमिति सूक्ष्मथियालोचयम्।
|
"
।
विषय एवार्थ बुद्धवाकारोऽनादिवासनादो पादुपप्लव इति चेद के वासना नाम - किं मात्रम् उठाम्यदेव किञ्चित् । यदि सोधमात्रम् अनुतरानेऽपि तथाविधाकारापतिः, तस्यापि बोधमात्रभावाद् अनिष्टं चैतत् तत्र तदनभ्युपगमात् । अथान्यदेव क्रिश्चित् । तदेवास्य विषय इति इति कथम विषयो नाम ? अवसवेव तदिति चेत् । कथं ततः स आकारः ? इति वाच्यम् । अहेतुक एवायमिति चेत् । सदा तद्भावादिप्रसङ्गः । विशिष्ट बोधरूपं वासना न बोधमात्रमिति चेत् । किंकृतमस्य वैशिष्टयम् इति वाच्पम् । अनादिहेतुपरम्पराकृतमिति चेत् । न तत्रापि त न्मात्राविशेषात् ससमुद्रभिद्यतस्तदेव तदिति चेत् । न । तस्यापि वाय्वादिना विना तत एवाभावात् । अनागमो वाय्वादिकल्प इति चेत् । न । नद्भावेऽपि कचित्तद्भावोपपत्तेः । स्वविक्षोभोद्भवसमुद्रोर्भितुल्यः स इति चित् । स एव तदा कुतः इति वाच्यम् । तस्यैव तत्स्वभावस्यादिति चेत् । न तदविशेषेण सदा समुद्रोप्रिसङ्गात् । तस्य तत्क्षणविशेषत्वादप्रसङ्ग इति चेत् । न । तस्य तन्मात्रत्वेन विशेषत्वासिद्धेः । ऊभिजननस्वभावत्वं विशेष इति चेत् । न स्वभावः स्वभाववतोऽन्य इति तन्मात्रत्वमेव । तन्मात्रत्वेऽपि तद्भेदयद्भेद एवेति चेत् । न । तादृशस्यास्याप्रयोजकत्वात् तत्तद्भावेऽतिप्रसङ्गात्, तत्स्वभावानामपि केष (श्चित् तथाभेदाद् नित्यतया फलभेदापत्तेः ।
,
"
,
For Private & Personal Use Only
मृ
B
श्राह--अविषय एव-अनालम्बन एव अयं प्रक्रान्ती' द् मृद्' इति समानो बुद्धधाकारः । कुतः किमात्मको वाईयमित्याह - अनादिषांसनादोषात् श्रयमुप्लवः स्वरूपेण इति चेत् । एतदाशङ्कयाह- क्रेयं वासना नाम ? । किं बो धमात्र निर्विशपमेय उताम्यदेव किञ्चिद् बोधाद् भिन्नं वस्तु ? । उभयथाऽपि दोपमाह--यदि योधमात्रं निर्विशेषमेव वासना । ततः किमित्याह-अनुत्तरानेऽपि भगवतः संबन्धिनि, तथाविधाकारापत्तिः प्रक्रमाद् 'सृद् -
इत्याह-तस्यापि -
"
3
www.jainelibrary.org