________________
सामण्णविसेस अभिधानराजेन्द्रः।
सामविसेस दितथाक्षदर्शनादर्थयाथात्म्यसिद्धेः, अन्यथाऽतिप्रसङ्गात ,
श्राह-न रूपक्षानादि, श्रादिशब्दाद्-रसझानादिग्रहः, एरूपाद्यक्षदर्शनस्यापि तत्रार्थयाथात्म्यत एतदिति निश्च
ककार्यमिह गृह्यते येन तदेककार्यकारित्वीमन्द्रियादीनां
भवतिः अपि तु-समानजातीयक्षणोत्पाद एकं कायमिह याभावात , उक्तवद्वासनाकल्पनोपपत्तेः । इत्यल प्रसङ्गेन ।
गृह्यते, तेषां समानजातीयैककार्याणाम् , अतत्कारिभ्यःपाह-नासिद्धिः । असमानेभ्यः समानबुद्धयादेः' इति समानजातीयैककार्याकारिभ्यो भेदः, अत्र प्रक्रमे, विवप्रक्रमः । कुत इत्याह-प्रधाने--श्वरादिकार्यत्वसमानपरि- क्षित इति चेत् । एतदाशङ्कयाह-नेत्यादि । न-नैतदेवम् । णामविकलभ्योऽपि भवदर्शननीत्या, भावेभ्यो महदादिभ्यः, कुत इत्याह-सर्वेषामेव इन्द्रियादीनाम्, असौ समानजा'प्रधानादिकार्याः प्रधानादिकार्याः' इत्येवं केषाश्चित् सां- तीयक्षणोत्पादो विद्यते , कथमित्याह-रूपज्ञानादिभावेऽपि स्यादीनाम् , समानबुद्धयादिसिद्धेः । एतदाशङ्कयाह-नेत्या- सति, इन्द्रियादिसमानजातीयक्षणोत्पत्तेः कारणात् , तैरिदि । न-नैतदेवम् , तस्याः समानबुद्धयादिसिद्धेः, संकेतसं-| न्द्रियादिभिः , व्यभिचारात् । न हीन्द्रियादीनामपि समामोहहेतुत्वात्-असच्छानसंकेतसंमोहनिबन्धनत्वात् । कथ- नजातीयक्षणोत्पादः, अतत्कारिभेदश्च न विद्यते, तथापि मेतदेवमित्याह-आविद्वदङ्गनादीनां प्रमातृणाम् , अविशे- न ते समानबुद्धथाकारहेतब इति तैरेव व्यभिचारः । घेण-सामान्येन, समानपरिणामवद्भावेष्विव घट-शरावी- तुल्यसमानजातीयकार्योत्पादिनामतत्कारिभेद इह गृष्ट्रिको-दश्चनादिषु, अक्षदर्शनत एव तदप्रवृत्तेः 'प्रधानाविकार्याः प्रधानादिकार्याः' इति समानबुद्धयाद्यप्रवृत्तेः ,
घत इति चेत् । न । तस्य तेभ्यो भेदाभेदविकल्पाअक्षदर्शनतश्चाविशेषेण घटादिषु समानबुद्धधादिसिद्धिः ।
नुपपत्तेः, भेदे तेषामिति संबन्धाभावः, तादात्म्याद्यश्राह-तथाक्षदर्शनमपि समानतया, न तत्र घटादौ, अर्थया- सिद्धेः, भेदमात्रत्वात् , वस्तुत्वापत्तेश्च । अभेदे त एव थात्म्यतः-अर्थयाथात्म्यभावन, अपि तु-जन्मान्तरवासनात | ते । इति कथमसमानास्तद्धेतवो नाम ? । न हि रसाइति चेत् । पतदाशझ्याह-तत्रापि जन्मान्तरे, किं निमि- |
दिभ्यः समानो रूपबुद्ध्याकारः, तथाननुभवात् , व्यतम् ? इति वाच्यम् । जन्मान्तरवासनैवेति चेद् निमित्तम् । एनदाशङ्क्याह-अनवस्था तत्राप्युक्तदोषानतिवृत्तेः । अ
वस्थानुपपत्तेश्च । नान्य एव तत्तद्भेदः, अपि तु--त एनादित्वात् तद्वासनाया:-तथाक्षदर्शनवासनायाः, अयमपि
व तत्स्वभावा इति, अतस्त एव तद्धतवो नान्ये, अअनवस्थालक्षणः,अदोष इति चेत् । एतदाशन्क्याह-नेत्यादि।। तत्स्वभावत्वादिति चेत् । तेषामेवासौ स्वभाव इति कुन-नैतदेवम् , अनादि च तत् तथाक्षदर्शनं च, प्रक्रमात् स
तः ? स्वहेतुभ्य उत्पत्तेः । न अन्येषामपि तत्प्रसङ्गामामतयाऽक्षदर्शनं चेति विग्रहस्तस्मादनादितथाक्षदर्शनात् , किमित्याह-अर्थयाथात्म्यसिद्धेः अनादितथाभावेन । इत्थं
त् , तेषामपि स्वहेतुभ्य एवोत्पत्तेः । न, तथाविधेभ्यचैतदहीकर्तव्यमित्याह-अन्यथातिप्रसङ्गात् एवमनभ्युप
स्तेषां यथाविधेभ्य एषामिति चेत् । किमिदं तथाविगमेऽतिप्रसङ्गात् । एनमेवाह-रूपाद्यक्षदर्शनस्यापि रूपा- धत्वम् ? । तुल्यकार्यकृज्जनकत्वम् । नेदं तत्तुल्यसामर्थ्यदेरर्दशन रूपाद्यक्षदर्शनं तस्यापि, अर्थयाथात्म्यतोऽर्थया- मन्तरेण । तदङ्गीकरणे चाङ्गीकृत एव मदीयोऽभ्युपगथात्म्यात् , एतदिति--निश्वयाभावात् । अभावश्च, उक्तबद्
मः, अतुल्यसामर्येभ्यस्तुन्यसमानजातीयकार्यानुत्पत्तेः, यथोकं तथा, वासनाकल्पनापपत्तेः 'रूपाद्यक्षदर्शनमपि न तत्रार्थयाथात्म्यतः, अपित-जन्मान्तरवासनातरल्या. इन्द्रियादिषु तददर्शनात। तदतुल्यसामथ्ये निबन्धनमेतगपि यक्तु शक्यत्वात् , इत्यलं प्रसनेन ।
त् । अतोऽन्यत् तत्तुल्यसामर्थ्यकारणमिति सन्न्यायः । बुद्धथाकार एवायमिति चेत् । कोऽस्य हेतुः ? इति |
तुल्यसामर्थ्यमेव च नो भावानां समानपरिणाम इति वाच्यम् । तदेककार्यकारिणामतत्कारिभेद इति चेत् । न परिभाव्यतामेतत् । इन्द्रियादिभिर्व्यभिचारात् । न रूपज्ञानाधककार्यमिह गृ- तुल्येत्यादि । तुल्यं च तत् समानजातीयकार्य चेति विसते, अपि तु-समानजातीयक्षणोत्पादस्तेषामतत्कारिभे
ग्रहः , तदुत्पादयितुं शीलास्तुल्यसमानजातीयकार्योत्पादि
नस्तेषाम् , अतत्कारिभेदः , इहाधिकारे, गृह्यत इति चेत् । दाऽत्र विवक्षित इति चेत् । न । सर्वेषामेवासी विद्यते,
एतदाशक्याह-न, तस्य अतत्कारिभेदस्य, तेभ्यः-तुरूपज्ञानादिभावऽपीन्द्रियादिसमानजातीयक्षणोत्पत्तेः, इति
ल्यसमानजातीयकार्योत्पादिभ्यः, भेदाभेदविकल्पानुपपतैरेव व्यभिचारात् ।
त्तेः । एनामेवाह-भेद इत्यादिना । भेदे तुल्यसमानजातीबुद्धथाकार एवायं-समामाकागे घटादिगतः, इति चेत् । यकार्योत्पादिभ्योऽतत्कारिभेदस्याभ्युपगम्यमाने, तेषां 'तुएतदाशङ्कयाह-कोऽस्य हेतुः इति वाच्यम् । तदेककार्यका- ल्यसमानजातीयकार्योत्पादिमां भदः' इत्येवं, संबन्धाभावः । रिणामिह प्रक्रमे, मृदबुद्ध्याश्यक कार्यकारिणा पद-शरा- कुत इत्याह-तादात्म्याद्यसिद्धेः तुल्यसमाजातीयकार्योत्पाचो-ष्टिको-दश्चनादीनाम् , अतत्कारिभदः अनन्कारिभ्यो- दिनामतत्कारिभेदस्य च तादात्म्याचसिद्धः, आदिशब्दात्हिम-तुपार-करकादिभ्यो भेदोऽतत्कारिभेदः, इति वेवस्य | तत्पत्तिपरिग्रहः । असिद्धिश्च भेदमात्रत्वात् कारणात् ताहेतुः । एतदाशङ्कयाह-नेत्यादि । न-नैतदेवम् , इन्द्रियादि- दात्म्यासिद्धिः,वस्तुत्वापत्नेश्च भेदस्य तदुत्पत्त्यसिद्धिः। द्वितीभिर्व्यभिचागत्, इन्द्रिय-मनस्कारा-55लोकादयस्तदेकका यविकल्पमधिकृत्याह-अभेदे तुल्यसमाजातीयकार्योत्पादि. र्यकारिणाऽतत्कारिभिन्नाः, न च यथोक्रबुद्धयाकारहंतवः। भ्योऽतत्कारिभदस्याभ्युपगम्यमान । किमित्याह-त पव--ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.