________________
सामण्ण विसेस
9
"
वृत्तेः । एनमेव प्रकारान्तरेण समर्थयन्नाह - न च सर्वव्यापिनो विन्ध्यादय इति येन तस्मिन्नेकस्मिन्नेव तेषामवस्थितस्यात् इति सफल मंच तो पंति देशे विध्यभावः यत्र चाभावः, इत्यनयोर्न भाभागयोराकाशदेशयोः किमित्याहअनन्यत्वमन्यत्वं वेति वाच्यम् ? । किश्चातः । यद्यनन्यत्वम् किं सर्वथा, आहोस्वित् कथञ्चित् ? । यदि सर्वथाऽनन्यत्वम् हन्त ! तर्हि यत्र विन्ध्यभावस्तत्राप्यभावः स्यात् । कुतयाभावयन्नभोभागाच्यतिरित्वात् विन्ध्यामा चचप्रभोभागापतिरित्नभागस्य विन्ध्य भाववन्नभोभागस्य विपर्ययो वा यत्राभावस्तत्रापि भावप्राप्तेः । अथ कथञ्चिदनन्यत्वम् । एतदाशङ्क्याह- अनेकान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः - स्वसिद्धान्तविरोध इत्यर्थः । द्वितीयं विकल्पमधित्याह- श्रथान्यत्वम् अधिकृतनभोगी कि सर्वथाऽन्यत्यम् उत कचित्। यदि सर्वथा - एकान्तेनान्यत्यम् ततः किमित्याह- अन्यतरस्य यत्र विभा यत्र याभावइत्यनयोरेकस्य इत्यनयोरेकस्य किमित्याह श्रनभोभागत्य प्रसङ्गः । कुत इत्याह-सर्वथा भेदायथानुपपतेः सर्वधर्मवेल हि सर्वथा मेदः तस्मि सत्येकस्य भावरूपता, अपरस्य साऽपि न, इत्येतदेव भवतीति भावना । अथ कथञ्चिदन्यत्वमधिकृत नभोभागयोरित्यत्राहस्वदर्शन परित्यागदोषः कान्तदर्शनं हि परस्यर्शत परित्यागदीप इति स्थादेतद् भागानभ्युपगमाद् व्योम्नःआकाशस्य यथोक्तदोषानुपपत्तिरित्वंधिपाद-अभ्यु पगममात्र भक्तो देवानांप्रियो; मूर्ख इत्यर्थः, सुखैधितः-शास्त्रग्रहणपरिश्रमत्यागेन सुखवर्धितः, नोपपत्तिप्रातानपि विन्ध्यभावभावाऽभावाभ्यां भागान्वगच्छतीति । एतद्भावनायैवाह-- ननु विशिष्ट भावभावाऽभावगम्या एव भागाःविशिष्टभावोऽन्यव्यावृत्ततया विन्ध्यभाव एव तद्भावाभावगम्या एव भागा व्योम्नः । न हि निर्भाग परमाणौ कार्यस्य द्वधाणुकादेः क्वचिद् भावाः क्वचिद् नेति स्वदर्शन स्थित्य व्यवगमे निवेश्यतां चित्तमित्यलं प्रसंङ्गन । पतेने-त्यादि । एतेनैकसामान्य वृत्तिनिराकरन, नित्यव्यापिनिर्देशसामान्यवृतिरपि प्रयुक्त विशेषेषु नित्यमायत या कामाव्य नृत्यागः व्यापिनः सर्वमत वन निर्देशस्य देशानायेनेति भावनीयम् ।
,
आयास
,
,
आह- अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्यात्मानमायामपितुम् स्व निष्फलत्वात् तथाहि यदि सनातनं वस्तुसद् व्या प्येकमनवयवं सामान्यवस्तु न स्यात् न तदा देशका लस्वभावभेदभिभेषु पटशरावांष्ट्रिकोदचनादिषु बहुषु विशेषषु सर्वत्र ' इत्यभिन्न बुद्धिशब्दौ मृद् मृद् स्वाताम् । न खलु हिमतुषारकरका दकाङ्गारमुर्मुर | ज्यालानल झञ्झा मण्डलिकोत्कलिकापवनखदिरोदुम्बरवदरिकादिष्वत्यन्तभिन्नेषु बहुषु विशेषेष्वेकाकारा बुद्धिभवति, नाप्येकाकारः शब्दः प्रवर्तत इति । अतोऽस्य यथे।क्ताऽभिन्न बुद्धिशब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तुसतः सामान्यस्य समाश्रवितव्यमिति ।
Jain Education International
( ६६४ ) अभिधान राजेन्द्रः ।
3
1
सामणविसेस
#
4
श्राह परः, अनुभवसिद्धत्वात् सामान्यस्य, विशेषेषु तुबुद्धिभावन नश्यते सहृदयतार्किक भाषास्य तत्प्रतिक्षेपेण- सामान्यप्रतिक्षेपेण, आत्मानमायासयितुम्। कुतो न युज्यत इत्याह- श्रायासस्य निष्फलत्वात् । एतदेवाह थाहात्यादिना तथाहीति पूर्वयत् । यदि स नातनं नित्यम्: वस्तुसत् - अपरिकल्पितम् व्यापि विशेनीलम् एकं स्वरूपेण, अनवयवम् अवयवरहितम्, सामान्यवस्तु न स्यात् ततः किं स्यादित्याह--न तदा देशकालस्वभावभेदभिन्नेषु केष्वित्याह-- घटशरावाष्ट्रिकोदञ्चनादिषु उदञ्चनो- लोट्टकः, श्रादिशब्दादलिञ्जरादिग्रहः, बहुषु विशेषेषु सर्वत्र ' मृद् मृद्' इत्येवं अभिन्नौ तुझ्यावेकरूपावित्यर्थः काही स्थाताम् । किमिति न स्थानामित्याह-न वरिवस्यादिनैव हिमतुषार-व - करकोदकानि च इत्यनेन जलभेदानाह, अङ्गारमुर्मुर ज्वालानलाध' इत्यनेन स्वग्निभेदान् का मण्डलिको स्कलिकापवनाश्च' इत्यनेन वायुभेदान्, 'खदिरो-दुम्बर- बदरिकादयश्च' इत्यनेन च वनस्पतिभेदानाह आदिशः प्रत्येकं धारादिसंग्रहार्थः एतेष्यत्यस्त भित्रेषु जातिभेदापेक्षा बहुषु विशेषेषु भेदेषु एकाकाबुद्धिर्भवति तथाऽननुभवात् । नाप्येकाकारः शब्दः प्रवर्तत इति ' मृदू मृद्' इत्यादिशब्दवत् । श्रतोऽस्य सामाम्यस्येति योगः । यथोक्तं च तद् ' मृद् मृद्' इत्यादिरूपयाभिनं तद्बुद्धिविग्रहः प्रवृत्तिनियम्धनं प्रवृत्तिकारणम् तस्य वस्तुसतः पारमार्थिकस्य सामान्यस्य सत्वमाश्रयितव्यमिति ।
;
9
"
"
पुनराशङ्कयाह-
"
For Private & Personal Use Only
6
6
अत्रोच्यते न खल्वस्माभिर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि ? एकादिधर्मयुक्रं परपरिकल्पितं सामान्यमिति । तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति तथा लेशतो निदर्शितमेव प्रपञ्चतस्त्वन्यत्र वृत्ययोग - संख्यादिव्यभिचार-तद्वत्प्रत्ययप्रसङ्गादिना युक्रिकलापेन निराकृतमिति नेह प्रयासः ।
1
9
1
एतदाशङ्कयाह--अत्रोच्यते न खल्वस्माभिः जैनैः यथोबुद्धि - शब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि ? | एकादिधर्मकं परपरिक सामान्यमिति सामान्य नि विध्यते। तकादिधर्मकं सामान्यम् बधा विशेषस्ययो गेन हेतुना न घटां प्राञ्चति--न घटनं गच्छति, तथा लेरातो प्रपञ्चस्यन्यत्र स्वाद्वाकुबोधपरिहा रादौ वृत्ययांगश्च संख्यादिव्यभिचारश्च तद्वत्प्रत्ययप्रसङ्गसंघातेन, निराकृतमिति, प्रवाल- प्रयत्नकेनेत्याह-युक्लिकलापेन
"
,
नेह प्रयासो-नेह विशेषः तत्र दृश्ययोगो दर्शित ' शब्द प्रवृत्तिनिमित्तं तत् सामान्यम्' इत्यभ्युपगमे संख्यादिभिभिवारा एक संख्याऽपि भवत्येयेनिमि त्तम् ; आदिशब्दात्-तत्समवायश्च न चासौ सामान्यमिति व्यभिचारः । तथाभावेऽपि सामान्यस्य विशेषेषु तद्वत्प्रत्ययप्रसङ्गः 'एक सामान्यवन्तो विशेषाः' इति प्रत्ययः प्रा
www.jainelibrary.org