________________
सामण्णविसेस अभिधानराजेन्द्रः।
सामण्णविसेस लोठ्यानुषङ्गिकम्-प्रकृतमाह-तो निर्विकल्पकवत् इति वत् सर्वात्मनेति । नापि देशेन वर्तत 'सामान्यं विशेषेषु' निदर्शनम् । विकल्पकमप्यभ्रान्तमेष्टव्यमिति योगः। किवि- इति प्रक्रमः, सदेशत्वप्रसङ्गात् सामान्यस्य । न च गगनशिमित्याह-अक्षव्यापारानुसारि-अक्षव्यापारानुसरणशी- धदिति दृष्टान्तः, व्यापित्वात् कारणात् , वर्तत इति ब्रूमः, लम् , यथावस्थितवस्तुविषयं सामान्यविशेषरूपवस्तुगोच- इस्यकलङ्कन्यायानुसारि चेतोहरं वचः । कुत इत्याहरम् , अविगानतोऽबिगानेन, स्पष्टतुल्यविनिश्चयं प्रमात्र- अविचारितरमणीयत्वात् । एतदेवाह-कास्न्यदेशव्यतिरेन्तरमधिकृत्य,सन्क्षयोपशमजन्म-विशिष्टक्षयोपशमोत्पादम् , केण वृत्यदर्शनालोके । उभयव्यतिरेकेण-कास्न्यदेशोभबाधविज्ञानरहितं तथा अनुभवदाढर्थेन,अवगमादिफलं प- यव्यतिरेकेण, नभसः-आकाशस्य, वृत्तिरिति चेद्भावेष्वारिच्छित्तिप्रवृत्तिप्राप्तिफलमर्थमधिकृत्य , अभ्रान्तमेष्टव्यम् । धेयादित्वेन । एतदाशङ्कयाह-न, असिद्धत्वात् अधिकृतनअन्यथा-तदनिष्टी, उक्तवद् यथोक्तं तथा, तत्तत्वनिश्चया- भोवृत्तेः । असिद्धिश्च नभसः सप्रदेशत्वाभ्युपगमानैः । यदा भावो-यथावस्थितवस्तुतस्वनिश्चयाभावः , प्रत्यक्षस्थानि- च सप्रदेश नमः, तदा देशकास्न्याम्यां नियोगतोऽस्य वृत्तिः, श्वायकत्वात् , विकल्पानां च मिथो विरुद्धानामपि प्रवृत्ते- उभयनिमित्तभावात् । इत्थं चैतदकीकर्तव्यमित्याह-निष्पदेरिति । इति-एवं, विकल्पकत्वेऽपि सति, न भ्रान्तमधि- शत्वे च नभसा, अनेकदोषप्रसङ्गात् । एतदेव भावयति-तकृतविज्ञानं-सामान्यविशेषावसायरूपमिति । अतः-अस्माद् । थाहीत्यादिना । तथाहीत्युपप्रदर्शने । येन देशेन विनध्येन सह विज्ञानाद् , सामान्याविशेषरूपवस्तुसिद्धिरिति । । पर्वतेन संयुक्तं नमः, हिमवद्-मन्दरादिभिरपि पर्वतैः , कि
यच्चोक्तम्-'एकं सामान्यमनके विशेषाः' इत्यादि । तेनैव देशेन, आहोस्विदन्येन ? इति । किश्चातः ? उभयतदप्ययुक्तम् , तथानभ्युपगमात् । न हि यथोक्नस्वभावं
थापि दोष इत्याह-यदि तेनैव , ततो विभ्यहिमवदा
दीनां पर्वतानाम् , एकत्र देशे, अवस्थानप्रसनः । कुत सामान्यमभ्युपगम्यतेऽस्माभिः,युक्तिरहितत्वात् , तथाहि
इत्याह-निष्प्रदेश च तदेकाकाशंर्च तेन संयोगस्तदन्यनदेकादिस्वभावं सामान्यमनेकेषु-दिग्देश-समय-स्व- थानुपपत्तेरिति । अथान्येन । एतदाशङ्कपाह-पायातं तर्हि भावभिन्नेषु विशेषेषु सर्वात्मना वा वत, देशेन वा सप्रदेशत्वमाकाशस्य, तथाऽभ्युपगमात् । १ । न तावत्सर्वात्मना, सामान्यानन्त्यप्रसङ्गात् , विशे- स्यादेतददेशत्वात् वियतो यथोक्नविकल्पासंभवः, तत्रैपाणामनन्तत्वात् , एकविशेषव्यतिरेकेण वाऽन्येषां सा- | कस्मिन्नेव तेषामवस्थितत्वात् । इदमप्ययुक्तम् , वस्तुतः पू. मान्यशन्यतापत्तेः, आनन्त्ये चैकत्वाविरोधात् । नापि बोकटोपातलिवान नर देशेन, सदेशत्वप्रसङ्गात् । न च गगनवद् व्यापित्वात् .येन 'तस्मिन्नेव तेषामवस्थितत्वात्' इति सफलं भवेदिति । वर्तत इति ब्रुम इत्यकलङ्कन्यायानुसारि चेतोहरं वचः अतो यत्र विन्ध्यभावो यत्र चाभाव इत्यनयोर्नभोभागअविचारितरमणीयत्वात, कास्न्यदेशव्यतिरेकेण वृ
योरनन्यत्वम् , अन्यत्वं वेति वाच्यम् । किशातः । त्यदर्शनात् । उभयव्यतिरेकेण नभसो वृत्तिरिति चेत् । यद्यनन्यत्वम् , किमु सर्वथा, माहोखित्कथञ्चित् । यदि न, प्रसिद्धत्वात् , नभसः सप्रदेशत्वाभ्युपगमात् , नि- सर्वथा, हन्त! तर्हि यत्र विन्ध्यभावस्तत्राप्यभावः स्यात् , प्रदेशत्वे चानेकदोषप्रसङ्गात् , तथाहि-येन देशेन
तदभाववनभोभागाव्यतिरिकत्वात् , तद्भाववनभोभागस्य विन्ध्येन सह संयुक्तं नमः, हिमवन्मन्दरादिभिरपि किं विपर्ययो वा । अथ कथश्चित् , अनेकान्तवादाभ्युपगमात् तेनैव, आहोस्विदन्येनेति ।। यदि तेनैव , विन्ध्य- स्वकृतान्तप्रकोपः । अथान्यत्वम् । किं सर्वथा, उत कहिमवदादीनामेकत्रावस्थानप्रसङ्गः, निष्प्रदेशकाकाशसं
थश्चित् ? । यदि सर्वथा, अन्यतरस्यानभोभागत्वप्रसङ्गः, योगान्यथानुपपत्तेः । अथान्येन, आयातं तर्हि सदेश
सर्वथा भेदान्यथानुपपत्तेः । अथ कथञ्चित , स्वदर्शनपत्वमाकाशस्य।
रित्यागदोष इति । स्यादेतद्भागानभ्युपगमाद् व्योम्नो ययच्चानम्-'एकं सामान्यमनके विशेषणः' इत्यादि भूलपू
थोक्नदोषानुपपत्तिरिति । अभ्युपगममात्रभागे देवानांप्रियः पक्ष । तदप्ययुक्तम् । इत्याह-तथाऽनभ्युपगमात् । एतदेवाहु-नहीत्यादिना । न हि यथोक्लस्वभावमकादिधर्मकं सा- सुखेधितो नोपपत्तिप्राप्तानपि भागानवगच्छतीति : नन मान्यमम्युपगम्यतऽस्माभिः । कुत इत्याह-युक्तिरहितत्वात्। विशिष्टभावभावाऽभावगम्या एव भागा इत्यवगमे निपतदेवाह-तथाहि-तंदकादिस्वभावं सामान्यम् एकं ,
वेश्यतां चित्तमित्यलं प्रसङ्गेन । एतेन नित्यव्यापिनिर्देबिन्यं, निरवय, निस्क्रियं च, अनेकेषु दिग्दशसमयस्वभावभिनंषु विशेषेषु घटादिषु, सर्वात्मना वा चर्नेत , दे
शसामान्यवृत्तिरपि प्रत्युक्ता। शेन था? न तावत् सर्वान्मना वर्तते । कुत इत्याह-- स्यांदनददेशवात् वियत-आकाशस्य यथोक्लविकल्पासंसामान्यानम्त्यप्रसनातू । प्रसाश्च विशेषाणामनन्तत्वात् । भवः । तत्र-वियति, एकस्मिन्नेव निष्प्रदेश, तेषां विम्यादीदोषान्तरमाह-एकविशेषड़यनिरकेण वाऽन्येषां विशेषाणा- नाम , अस्थितत्वात् । एतदाशपाह-दमध्ययुक्तम्, प. म्, किमित्याह-सामान्य शुन्यतापत्तः एकत्रय सामान्य स्तुतः-परमार्थतः , पूर्वोक्तदोषानातिवृत्तेः-विन्ध्यहिमबसिरिति । मानन्ये च सामान्यानाम्,एकत्वविरोधाद्नता- दादी नामकथावस्थानादिप्रसङ्गः पूर्वॉलो दोषः , तदनति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org