________________
(६१२) सामरणविसेस अभिधानराजेन्द्रः।
सामण्णविसेस मिति चेद् दार्शन्तिकेन, एतदाशङ्कयाह-न , अस्यापि तु- आह-अस्तु दोषजं वस्तुत्वमस्याः, शङ्खपीतादिप्रतित्यत्वात् । एतदेवाह-अनित्यादिविकल्पानामपि पराभिम
भासतुल्यं तु तत् , संस्थानादितचनिश्चयकल्पा तु स्वतानाम् , एवंभूतभावस्य-अयोनिशोमनस्कारपूर्वकत्वभावस्य , वक्तुं शक्यत्वात् । तथाहि-अनित्यादिविकल्पा एवा
संवित्तिरिति । यदि नामैवम् , ततः किम् ? इति वाच्यम् योनिशोमनस्कार'का वस्त्वसंस्पर्शिनः , सतोऽसत्वाना- | विकल्पज्ञानस्याप्यभ्रन्तता । एवमपि का भवत इष्टसिद्धिः? पस्या , असतश्च सद्भावविरोधेन वस्तुन एवंभूतस्यासं- ननु ततस्तचनीतिभावः । अनिश्चयात्मिकायाः कथभवात्, इति बाधकप्रमाणवृत्तिः, अतः स्थितमेतत् अनित्यादिविकल्पानामप्येवंभूतभावस्य वक्तुं शक्यत्वात् '
मसौ । हन्त ! कल्पनानुवेधात् । स खलु नित्यत्वाति । उभयत्रेत्यादि उभयत्र नित्यादिविकल्पपोऽनित्यादि- दिकल्पनयाप । हात विपक्षसाधारणत्वात् नष्टासद्धथविकल्पपक्षे च , तन्नियामकत्वनुपपत्तेः तस्यायोनिशोमन-र्थमेवेत्ययुक्त एव । न च निरंशवस्तुवादिनो यथोक्नकस्कारप्रवकत्वस्य नियामकत्वानुपपत्तेः । अनुपपत्तिश्च नि- ल्पनैव संभवति, तदेकस्वभावत्वेन कल्पनाबीजायोगात, बन्धनाविशेषात् । निबन्धनाविशेषश्च सर्वेषां तङ्गेदप्रसववेनेति । अतः स्थितमेतत् 'अखिलविकल्पशानभ्रान्ततावा
स्वभावभेदमन्तरेण हेत्वभेदतः फलभेदासिद्धेः।। दिनश्च तत्सामोत्थं-विकल्पसामोत्थं बचनमपि ता- पाह-अस्तु दोषजं वस्तुत्यम् अस्याः-कल्पनायाः। शमापीहगेव-भ्रान्तमेव, इत्येवं , दु:स्थिता तत्त्वनीतिः।
तादिप्रतिभासतुल्यं तु तद्-वस्तुत्वम् , संस्थानादितत्वनिभ्रान्तिज्ञानवन्तोऽपि कामलिप्रभृतयः शङ्खादी संस्था- श्वयकल्पा तु स्वसंवित्तिरिति । पतदाशङ्कयाह-यदि ना
मैवं, ततः किम् ? इति वाच्यम् । विकल्पज्ञानस्याप्यभ्रानादितत्त्वनिश्चयनिबन्धनं दृश्यन्त एवेति चेत् । न । तेषां
न्तता । एतदाशङ्कयाह-एवमपि का भवत इष्टसिद्धिः? । तत्राभ्रान्तत्वात् । अन्यथा पीतवर्णादिवत्तवनिश्चयनिब
ननु ततः-अभ्रान्तायाः स्वसंवित्तेः, तत्त्वनीतिभाव इतीष्टन्धनाभावः । विकल्पज्ञानमपि स्वसंवित्तावभ्रान्तमेवेति सिद्धिः । एतदाशङ्कयाह-अनिश्चयात्मिकायाः स्वसंवित्तः, चेत् । क्व तर्हि भ्रान्तम् ? इति वाच्यम् । कल्पनायामि
कथमसौ तस्वनीतिभावः? । हन्त ! कल्पनानुवेधात् । एत
दाशङ्कयाह--स खलु-कल्पनानुवेधः, नित्यत्वादिकल्पनयाति चेत् । न । तस्यास्तदव्यतिरेकात् । अन्यथा विकल्प
ऽपि-सह, इति-विपक्षसाधारणत्वात् कारणात् , ' नेष्टसिज्ञानायोगात् , स्वसंवित्तर्भेदकासिद्धेः, बोधमात्रात्-बोध
द्धयर्थमेव' इति कृत्वाऽयुक्त एवेति किश्चिदनेन । अभ्युमात्रभावात् , तदतिरिक्तदोषानभ्युपगमात् । अभ्युपगमे च च्चयमाह--न च निरंशवस्तुबादिन:--परस्य , यथोक्तकतद्वस्तुत्वेन तद्योगजविकारकल्पनाया वन्तुत्वापत्तेरिति । ल्पनैव संभवति । इत्याह-तदेकस्वभावत्वेन-निरंशवस्तुन भ्रान्तीत्यादि । भ्रान्तिज्ञानवन्तोऽपि कामलिप्रभृतयः प्रमा- |
एकस्वभावत्वेन हेतुना कल्पनाबीजायोगात् । अयोगश्च तारः,शादौ प्रमेये,संस्थादितत्वनिश्चयनिबन्धनं श्यन्त एवे. स्वभावभेदमन्तरेण--प्रक्रमादविकल्पज्ञानवस्तुनः, हेयभेदता ति चेत् । ततश्च तद् भ्रान्तं च शान, तस्वनिश्चयनिबन्धनं च, कारणात्, फलभेदासिद्धेः । फलभेदश्चाविकल्पज्ञानात् कल्पएवमनित्यादिविकल्पा अपि भविष्यन्ति; इत्याह-नेत्यादि । नेति भावनीयम्। न, तेषां कामलिप्रभृतीनां, तत्र शादिसंस्थानादितस्वनि- भवतोऽपि कथमेक भ्रान्ताभ्रान्तम् ? इति चेत् । चिश्चयनिवन्धनाभावः, अभ्रास्तत्वात् । इत्थं चैतङ्गीकर्तव्य- वस्वभावत्वेन तथात्वाविरोधात, तच्चत एकत्वासिद्धेः, मित्याह-अन्यथा पीतवर्णादौ यथा पीतवर्णादौ तथा, तत्त
दोषसामोपयोगात , अविगानतस्तथा तत्प्रतीतेरिति ।। स्वनिश्चयनिबन्धनाभावः-शनादिसंस्थानादितत्वनिश्चयनिबन्धनाभावः,सर्वथा भ्रान्तस्वादिति भावना विकल्पशा
अतोनिर्विकल्पकवद् विकल्पकमप्यक्षब्यापारानुसारि य. नमपि स्वसवित्ती, किमित्याह-अभ्रान्तमेवेति चेत् ततश्च | थावस्थितवस्तुविषयमविगानतः स्पष्टतुल्यविनिश्चयं सकिलोकदोषानुपपत्तिः, इत्याशङ्कयाह-क तर्हि भ्रान्तम् ? क्षयोपशमजन्म बाधविज्ञामरहितमवगमादिफलमभ्रान्तमेइति वाच्यम् । कल्पनायामिति चेद् भ्रान्तम् । अत्राह |
ष्टव्यम् , अन्यथोक्नवत् तत्तचनिश्चयाभावः । इति विकन, तस्याः कल्पनायाः,तदव्यातिरेकात्-स्वसंविस्यव्यतिरेकात् । इत्थं चैतदित्याह-अन्यथा व्यतिरेके सति स्वस
ल्पकत्वेऽपि न भ्रान्तमधिकृतविज्ञानमिति । अतः सामावित्तेः कल्पनायाः, विकल्पमानायोगात् । अयोगश्च स्वसं. न्यविशेषरूपवस्तुसिद्धिरिति । वित्तेश्चिदुपायाः, भेदकासिद्धरजकासिद्ध। । प्रसिद्धिश्च | भवतोऽपि कथमकं प्रक्रमात् कालिशपीतज्ञानं, भ्राबोधमात्रात् सकाशात् कारणगतात् , योधमात्रभावात् ।। न्ताभ्रान्तम् ? इति चेत् । एतदाशझ्याह चित्रस्वभावत्वेन तत्कायें तदेव दोषसंपृक्तं विकल्पज्ञानमित्येतन्निरासायाह
अधिकृतमानस्य , तथात्वाविरोधाद-भान्ताभ्रान्तत्वावितदतिरिक्तदोषानभ्युपगमात्-बोधमात्रातिरिक्रदोषानभ्युप
रोधात् , तत्त्वता--परमार्थन; एकत्यासिद्धरकानगमात् । अभ्युपगमे च तदतिरिक्तदोषाणां , तद्वस्तुत्येन-,
कत्वादित्यर्थः । हेतुभेदमाह--दोपसामोपयोगात् कादो(पा)पयस्तुत्वन इतुना, 'तद्योगजविकारकल्पनाया-दो- मलस्य सामाद्धि तत् तथा, तदभावऽभावात् । इत्थं पयोगजविकारकल्पनायाः, वस्तुत्वापत्तेः 'न, तषां तत्राभ्रा- चैतदङ्गीकर्तव्यमित्याह--अबिगानतः--अधिगानेन लोक, तत्वात् ' इत्यतो नेति क्रियायोग इति ।
तथा दोषजत्वन, तत्प्रतीतः--शङ्खपीतज्ञानप्रतीतरिति नि
Jain Education International
· For Private & Personal Use Only
www.jainelibrary.org