________________
सामरणविसेस अभिधानराजेन्द्रः।
सामण्णविसेस श्यनिबन्धनत्वात् तस्य चोक्तवद् ग्रहणायोगात् आन्तरत- तोऽयमतिप्रसङ्गदोषोऽदोष इति चेत् । एतदाशझ्याहद्विकल्पीजस्याप्रमाणत्वात् ,तथापि तत्कल्पनायाश्वेतरत्रा
न-न भवति रूपज्ञानं रसज्ञानोपादानम् , किन्तु-भवत्यपि पि तुल्यत्वादित्युक्तप्रायम् ।
कचित् सामान्येन तथाभावोपपत्तेः रूपक्षानस्य रसवानोइहैव दूषणान्तरमाह-किश्चेत्यादिना । किञ्च-'यथा दृप
पादानभावोपपत्तेः । एतदेवाह-रूपवानसमनन्तरभाविनो विशेषानुसरणं परित्यज्य' इत्यत्र तथादृष्टोऽनिस्यादिरूप
रसखानस्य तदनुणदानत्वे-रूपज्ञानानुपादानत्वे, अनुपादास्वेन, नान्यथा-न नित्यादिरूपत्वेम, इत्यत्र न प्रमाणम्-ना
नत्तप्रसङ्गात् । न तदपरं ज्ञानमुपादानम्, न च-न स्मिन् विषये प्रत्यक्ष प्रवर्तते , नाप्यनुमानमित्यर्थः। प्रत्यक्ष
भवति रूपज्ञानानन्तरं रसज्ञानमिति भावनीयम् । कि
वा तत्तथा-भावाभावे तस्य-रूपझानस्य तथा रसमेवात्र 'तथाष्ट्र' इति विषये प्रमाणमिति चेत् । एतदाश
मानतया भावाभावे, अन्वयानभ्युपगमेनात्यन्तासत एव क्याह--न तदित्यादि-न तत् , प्रत्यक्षं कस्यचिद् वस्तुनो निश्चायकम् । तथ्यमप्यर्थविशेष गृह्णाति न तत् निश्चये
भवतः, अस्य-रसशानस्य , उपादानचिन्तया , परन'एवमेतत्' इत्येवंरूपेण । किं तर्हि ?, तत्प्रतिभासेन तदा
मार्थतः सर्वत्रासत् सद् भवतीति कृत्वा ? । तत्तथाभावे कारेण ग्राह्याकारणेत्यर्थः। स चेत्यादि । स च प्रति
च तस्य रूपक्षानस्य तथाभावे च रसज्ञानभावे चाभ्युप
गम्यमाने सति । किमित्याह-अनिवारितोऽन्वयः बलादाभास एवंभूत एव-अनित्यादिरूप एव , नान्यथेति न
पद्यत इत्यर्थः । एतनेत्यादि । एतेनानन्तरोदितेन, सदा सनित्यादिरूपः, इति-एवम् , ऋते-विना , अतीन्द्रियार्थद
स्वोपलम्भः प्रत्युक्तः । कथमित्याह-तत्त्वतः-परमार्थतः, तर्शितामतिशयश्रद्धां वा न विनिश्चयोपायः। न तदेव प्रत्यक्षं
स्यापि सदासत्त्वोपलम्भस्य , सादृश्यनिवन्धनत्वात् । विनिश्चयोपायः। कुत इत्याह-संप्रमुग्धमूककल्पत्वात् तस्य यदि नामैवं ततः किमित्याह-तस्य च सादृश्यस्य , उसंप्रमुग्धो हि मूकः स्वप्रतिभासमपि न विनिश्चिनोतीति क्लवद् यथोक्लम्-'प्रतिनियतैकग्राहिमानतत्त्ववादे' इत्यादि लौकिकमेतत् । अतोऽत्र न प्रत्यक्षमेव प्रमाणमिति । अनुमा
तथा ग्रहणायोगात्, आन्तरतद्विकल्पबीजस्य--असदर्शनं तर्हि भविष्यतीत्याशङ्कानिरासायाह-नानुमानम् 'अत्र नवासनाख्यनित्यत्वादिविकल्पबीजस्य, अप्रमाणत्वात् ,नैप्रमाणम्' इति प्रक्रमः कुत इत्याह-तथाविधलिकासिद्धेः
तग्राहकं प्रमाणमस्ति; तथापि प्रमाणाभावेऽपि, तत्कस एवंभूत एवेत्याद्यर्थाविनाभूतलिङ्गासिखेः । न चान्यत् '
ल्पनायाश्चान्तरतद्विकल्पबीजकल्पनायाश्च, इतरत्रापि प्रत्र मानम्' इति प्रक्रमः कुत इत्याह-अनभ्युपगमात् अन्यस्य । क्रमादनित्यत्वादी, तुल्यत्वादित्युक्तप्रायम्-प्रायेणोक्लम्मान्तमानस्य । अनित्यत्वादिरूपस्यैव वस्तुनि रूपादौ विद्यमान
रदोषसामर्थ्यात्' इत्यादिना ग्रन्थेन । त्वात् कारणात् , स प्रतिभासः, एवंभूतोऽनित्यादिरूप एव नान्यथेति न नित्यादिरूप इति चेत् । पतदाशस्याह-कुत
प्रकारान्तरेण पूर्वपक्षयन्नाहस्तत्र वस्तुनि, तस्यैवानित्यत्वादिरूपस्यैव , विद्यमानतासि.
एवं प्रदीपप्रभोदाहरणं सर्वत्रगत्वादनुदाहरणमेव । न द्धिः? इत्येतद् वाच्यम् । तत्तथेत्यादि । तस्मिन् वस्तुनि त
च दीपप्रभाया मण्यर्थेन प्रतिबन्धः, अस्ति च मणिप्रथाऽनित्यादिरूपतया प्रत्यक्षप्रतिभासः प्रत्यक्षाकारस्तत्तथा. प्रत्यक्षप्रतिभासस्तस्मादेवेति चेत् तस्यैव विद्यमानतासिद्धि- भायाः । न चैवमनित्येतरादिविकल्पानां केषांचिदेव वरिति । एतदाशझ्याह- सोऽयमितरेतराश्रयदोषोऽनिवा. स्तुना प्रतिबन्धो नान्येषाम् , इति वैषम्यमपि दार्टान्ति - रितप्रसरः तथाहि अनित्यत्वादिरूपता वस्तुनः प्रत्यक्षप्रति- केन । अयोनिशोमनस्कारपूर्वकत्वान्नित्यादिविल्पानां न भासबलेन, सोऽपि तथा वस्तुनोऽनित्यत्वादिरूपतया, इती.
वैषम्यमिति चेत् । न । अस्यापि तुल्यत्वात् , अनित्यातरेतराश्रयदोषः कथं वेत्यादि । कथं वा तस्य प्रत्यक्षस्य , तत्प्रतिभासत्व प्रक्रमादनित्यत्वाद्याकारत्वे, तभीलत्वादिवत्
दिविकल्पानामप्येवंभूतभावस्य वक्तुं शक्यत्वात् , उभयत्र तस्य वस्तुनो नीलत्वादिवदिति निदर्शनं व्यतिरेकेण , तद- तनियामकत्वानुपपत्तेः, निवन्धनाविशेषादिति । अतः निश्चयोऽनित्यत्वाचा निश्चयः । किञ्चित् सामान्यग्रहणे- स्थितमेतत्-'अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सानापरसदादिग्रहणेनेत्यर्थः, विशेषान्तरसमारोपात् सर्वस
मोत्थं वचनमपि तागेव' इति दुःस्थिता तत्वनीतिः । दादिसमारोपादिति चेत् तदनित्यत्वाधनिश्चयः। पतदाशझ्याह-किमत्यन्तभदिनां सामान्य वस्तूनाम् ' इति
पूर्वपक्षान्तरमधिकृत्याह-एवमित्यादि ! एवमुक्तनीत्या, प्रप्रक्रमः । सरशापरापरोत्पत्तिरिति चत् प्रस्तुतसामान्यम् । दीपप्रभोदाहरणं परप्रणीतं, सर्वत्रगत्वात् कारणाद् विपएतदाशझ्याह-प्रतिनियतैकग्राहिशानतत्त्ववादे क्षणिक- क्षेऽप्युपनयकरणेन, किमित्याह-अनुदाहरणमेव । अभ्युचय. स्वन कुतोऽस्याः सदृशापरापरोत्पत्तेः खल्वषगमः ? माह-न चेत्यादिना । न च दीपप्रभाया मण्यर्थेन सह प्रतिनैवेत्यर्थः । एतदेव भावयति--न हीत्यादिना। न हि बन्धोऽस्ति, अस्ति च मणिप्रभाया इत्युभयसिखमेतत् । कश्चिदेकस्यानेकग्राहिणो विज्ञानस्याभावेऽन्वयिन - म चैवमनित्यतरादिविकल्पानामनित्यनित्यादिविकल्पानाम्, स्यर्थः , केनचित् सहशोऽयम् ' प्रक्रमाद् 'भावः' इति केषाश्चिदेवानित्यादिविकल्पानामेव, वस्तुना प्रतिबन्धो नाभवति । किन भवति ? इत्याह-अतिप्रसङ्गात् । एनमेवाह- न्येषां नित्यादिविकल्पानाम् , किं तर्हि ? अविशेषेण, नारूपग्रहणस्यापि रसग्रहणसहशतापत्तेः , तेन तदग्रहणावि- न्येषां तनेदप्रसवे सत्यपि इत्यादिवचनात् , इत्येवं, वैषशधादिति भावः । एवं चातिप्रसने सति व्यवस्थानुपपत्तिः।। म्यमपि, दार्टान्तिकेन । अयोनिशोमनस्कारपूर्वकवाद निन रूपकानं रसज्ञानोपादानम् , यथा रुपानोपादानमेव, अ । त्यादिविकल्पनां सर्वथा वस्तुशून्यत्वादित्यर्थः, न वैषम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org