________________
(६६०) सामण्णविसेस अभिधानराजेन्द्रः।
सामरणविसेस कल्पसंभवः' इत्यादिना ग्रन्थेन । इतश्चैतद् न तत्तद्भा- ताः ' इति कः संबन्धः ? । अभेदेऽवस्थातैवासौ , अववेऽपि वस्तुनो विकल्पभावेऽपि, तन्निमित्तत्वाविशेषाद्-व- स्था वा, इति नित्यस्यावस्थाभेदाभाव इति चेत् । एतस्तुनिमित्तत्वाविशेषात् ,नित्यादिविकल्पेभ्योऽपि सकाशात् , दाशङ्कयाह-नेत्यादि । न-नैतदेवम् , ततो नित्याद् वस्तुनः, तनिश्चितिसिद्धवस्तुनिश्चितिसिद्धेः कारणात् । किमित्याह- तनेदाभेदविकल्पाप्रवृत्तेः-तासामवस्थानां भेदाभेदविवस्तुनस्तथात्वप्रसन्नात् , नित्यत्वादिप्रसङ्गात् अनेकाम्तापत्ते- कल्पाप्रवृत्तेः । अप्रवृत्तिश्वावस्थानामुत्प्रेक्षितत्वात्-श्रवस्तुरिति,न नैतदेवमिति क्रिया। न चेत्यादि।नच-न नित्यादिवि- स्वादित्यर्थः। तथातत्स्वानामपि-उत्प्रेक्षिततद्भावानामपि 'अकल्पानामपि, तत्प्रतिबन्धो-वस्तुप्रतिबन्धः, किन्तु प्रतिबन्ध वस्थानाम् ' इति प्रक्रमः , समचित्रनिनोन्नतसमारोपधएव । कुत इत्याह-तेषामपि नित्यादिविकल्पानाम् , तळे- दिति निदर्शनम् , समचित्रे निनोन्नतसमारोप इति दप्रसवाभ्युपगमाद्-वस्तुभेदप्रसवाभ्युपगमात् । अभ्युप- विग्रहः, तद्वत् , तथा समारोपो भेदसमारोपस्तछेतुत्वाविगमश्च 'नान्येषाम् , तदप्रसवे सत्यपि ' इत्याधुपम्या- रोधस्तथातरवानामप्यवस्थानामिति । कुत इत्याह-श्रान्तसात् प्राक । तद्रेदमसवश्व कः ? । उच्यते-अर्थभेदादुत्पाद: रदोषसामर्थ्यात् कारणात् , तस्य चाम्तरदोषस्य, असस्वलक्षणादित्यर्थः । स चेत्यादि। स चानित्यादिविकल्पा- इर्शनवासनारूपत्वात्-असहर्शनवासनाऽनित्यादिदर्शननामियामीषां नित्यादिविकल्पानाम्, तत इति वस्तुनः । वासना तद्रूपत्वात् , नित्यप्रमातुरपि तत्स्वभावत्वंतोऽसतत्-तस्मात् , कथं न तेभ्यो नित्यादिविकल्पेभ्यः , तन्नि
दर्शनवासनास्वभावत्वेन, अमित्यस्य प्रमातुः, अभेदवास श्चितिर्वस्तुनिश्चितिः ? इति।।
नावदिति निदर्शनम् , 'तत्स्वभावत्वतः' इति योज्यते , ननक्तमत्र 'यथादृष्टविशेषानुसरणं परित्यज्य किचि- तथाषासनोपपत्तेर्भेदप्रकारेण वासनोपपत्तेः । इति एवम् , सामान्यग्रहणेन विशेषान्तरसमारोपात् ' इति । उक्नमि- इतरत्रापि वस्त्वनित्यत्वादौ, उतन्यायतुल्यत्वमिति निग
मननिदर्शनमेतत् । दम् , भयुक्तं तूकम् , इतस्त्राप्युक्तन्यायतुल्यत्वात् , 'अनित्यादिविकल्पानामपि नित्यादिरूपयथादृष्टविशेष
किञ्च-'यथादृष्टविशेषानुसरणं परित्यज्य, इत्यत्र 'तथा निश्चयपरित्यागेनावस्थाभेदग्रहणतो विशेषान्तरसमारोपे
| दृष्टो नान्यथा' इत्यत्र न प्रमाणम् । प्रत्यक्ष मेवात्र प्रमाणण प्रवृत्तेः । इत्यपि वक्तुं शक्यत्वात् । नित्यस्य
मिति चेत् । न तत्कस्यचित् निश्वायकम् । तथ्यमपि भेदाभेदविकल्पद्वारेणावस्थाभेद एवायुक्त इति चेत् ।
गृहाति न तनिश्चयेन , किं तर्हि १ , तत्प्रतिभासेन ।
स चैवंभूत एव नान्यथेति ऋतेऽतीन्द्रियार्थदर्शितामतिन । ततस्तद्भेदाभेदविकल्पाप्रवृत्तेः, अवस्थानामुत्प्रे
शयश्रद्धां वा न विनिश्चयोपायः । न तदेव, संप्रमुग्धमचितत्वात् , तथातच्चानामपि समचित्रनिम्नोन्नतसमा
ककल्पत्वात् । नानुमानम् , तथाविधलिङ्गासिद्धेः । न रोपवत् तथासमारोपहेतुत्वाविरोधः, आन्तरदोषसामात , तस्य चासदर्शनवासनारूपत्वात् , नित्यप्रमा
चान्यत् , अनभ्युपगमात् । अनित्यतादिरूपस्यैव वस्तुनि तुरपि तत्स्वभावत्वतोऽनित्यस्याभेदवासनावत् तथावास
विद्यमानत्वात् स एवभूतो नान्यथेति चेत् । कुतस्तत्रानोपपत्तेः । इतीतरत्राप्युकन्यायतुल्यत्वमिति ।
स्यैव विद्यमानतासिद्धिः' इति वाच्यम् । तत्तथाप्रत्यपाह-मनूक्तमत्र प्राक्,' यथारष्टविशेषानुसरणं परि- |
क्षप्रतिभासादेवेति चेत् । सोऽयमितरेतराश्रयदोषोऽनित्यज्य किश्चित्सामान्यग्रहणेन विशेषान्तरसमारोपाद न वारितप्रसरः । कथं वा तत्तत्प्रतिभासत्वे तत्रीलत्वादिवतेभ्यस्तनिश्चितिः' इति । एतदाशङ्कयाह-उक्रमिदम् , अ- त्तदनिश्चयः १ । किश्चित्सामान्यग्रहणेन विशेषान्तरसमायुक्त तूकम् । कथमित्याह-इतरत्रापि प्रक्रमाद वस्त्वनि
रोपादिति चेत् । किमत्यन्तमेदिनां सामान्यम् । सहत्यत्वादी, उक्तम्यायतुल्यत्वात् ' यथादृष्टविशेषानुसरणं परित्यज्य 'इत्यादिरुको भ्यायः , अस्य तुल्यत्वात् । तुल्य
शापरापरोत्पत्तिरिति चेत् । प्रतिनियतैकग्राहिज्ञानतत्त्ववादे स्वमेवाह-अनित्यादिविकल्पानामपीत्यादिना । तत्र 'यथा- कुतोऽस्याः खल्ववगमः । न हि कथञ्चिदेकहष्टविशेषानुसरण परित्यज्य' इत्यादि भणयन्तरेणाधिकृ-| स्यानेकग्राहिणो विज्ञानस्याभावे • केनचित् सहशोतपक्षविपक्षे योजयति-अनित्यादिविकरूपानामपति न केव
ऽयम् । इति भवति, अतिप्रसङ्गात् , रूपग्रहणस्यापि लं नित्यादिविकल्पानाम् , नित्यादिरूपयथादृष्टविशेषनिश्च
रसग्रहणसदृशतापत्तेः । एवं च व्यवस्थानुपपयपरित्यागेन नित्यादिरूपस्य यथाविशेषो नित्यादिरूपएव तनिश्चयपरित्यागन । परित्यागश्वावस्थाभेदग्रहणतो
तिः । न रूपज्ञानं रसज्ञानोपादानमतोऽयमदोष इति वस्थाभेदग्रहणात् कारणात् , विशेषान्तरसमागेपेणाभे- चेत् । न । न भवति,क्वचित्तथाभावोपपत्तेः, रूपज्ञानसमदसमारोपण, प्रवृत्तनित्यादिविकल्पानामपि । इत्यपि-ए- नन्तरभाविनो रसज्ञानस्य तदनुपादानत्वेऽनुपादानत्वप्रसबमपि , वक्तुं शक्यत्वात् , नात्र जिह्वान्तर डोकरः । नि
ङ्गात् । किं वा-तत्तथाभावाभावेऽत्यन्तासत एव भवतोऽत्यस्येत्यादि । नित्यस्य वस्तुनः , भेदाभविकल्पद्वारण-एसम्मुम्बनेत्यर्थः, अवस्थाभद एवायुक्तोऽघटपानकः, तथाहि- स्यापादानाचन्तया ।। तत्तथाभा
। स्योपादानचिन्तया। तत्तथाभावे चानिवारितोऽन्वयः। तास्तता भंदन वा स्युः, अभेदेन वा ? । भेद ' अस्य ! एतेन सदा सचोपलम्भः प्रत्युक्तः, तत्त्वतस्तस्यापि साह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org