________________
साममविसेस अभिधानराजेन्द्रः।
साममविसेंस सपः सन् स्वसंवित्तिभेदक इत्येतद् वाच्यम् ? । न त- भव एव । कुत इत्याह-तथाविधशक्तिसहकारित्वेन हेतुना स्वत इति चेत् स्वसंवित्तिभेदकः । एतदाशङ्कयाह-उत्स- तदनुभवस्य-स्वलक्षणानुभवस्य प्रवृत्तिविज्ञानस्येत्यर्थः तदनो विकल्पः अविशिष्टस्वसंवित्तिमात्रभावेन । अस्त्विति विरोधादिति प्रक्रमाद् भिन्नविकल्पसंभवाविरोधात् शक्तिरचद् विकल्पाभावः । एतदाशङ्कयाह-प्रतीत्यादिबाधा, आदि- स्योपादानमित्यभिप्राय इति । एतदाशझ्याह-एतदपि शब्दाद-भावेतरभेदबाधाग्रहः । चेतनैव तथाभूता विशि- यत् किश्चित् । कथमित्याह-तस्य स्वलक्षणानुभवस्य तया विकल्प इति चेत् । एतदाशङ्कयाह-किंभूता तथाभू- सहकारित्वासिडे:-प्रस्तुतशक्तिसहकारित्वासिद्धः असितेति चिन्त्यम् ? । असदाकारा असनाकारो यस्याः सा त- द्धिश्च ततोऽधिकृतानुभवात् । तस्याः शक्तः, किमित्याह-उप थेति चेत् । एतदाशङ्कयाह-अस्वलक्षणमेवेयं चेतना , अ- काराभावात् । यदि नामैवं ततः किमित्याह-अनुपकार्योसदाकारत्वात् । न स्वसंवित्तिस्तत्र चेतनायामस्वलक्षणम् , पकारकयोश्च भावयोः सहकारित्यायोगात् । एनमेवाइ-द्विअपि तु बहिर्मुखावभास एवास्वलक्षणमिति चेत् । एत- विधो हि वो-युष्माकं सहकारार्थः । वैविध्यमाह-परस्परादाशयाह-न खलु नैव सा चेतना स्वसंवित्तिस्ततो ब-| तिशयाधानेन क्षणपरम्परया संताने प्रबन्धे विशिष्टक्षहिर्मुखावभासादन्येति समानं पूर्वेण' कथं नास्वलक्षणम् , णोत्पादनलक्षणो विवक्षितकार्ययोग्यताकारीत्यर्थः , तथा इत्यादिनोक्नेन । इत्येवं यदि मानसं कथं स्वलक्षणादस्व- पूर्वस्वहेतोरेवोपादानादेः समग्रोत्पीककार्यक्रियालक्षणश्च लक्षणजन्म साधीयः-शोभनतरम् ?-नैवेत्यर्थः । कथं वेत्या.
समग्रोत्पत्रानामेककार्यक्रियाऽन्त्यानां विवक्षितकार्योत्पतिः दि । कथं वा निर्विकल्पकत्वेनाभित्राद मानसाद भिन्न- सैव लक्षणं यस्य सहकारार्थस्य स तथेति समासः । विकल्पसंभवो विकल्पकत्वेन । कथं च न स्यादित्याह- न चेत्यादि । न चानयोः-सहकारार्थयोरेकोऽपि संभवन हि नीलादिमात्राद् वस्तुनोऽन्यरहितात् कचिद् रसा- ति । कुत इत्याह-क्षणिकत्वेन हेतुना परस्परातिदिभावः । आदिशब्दाद्-गन्धादिग्रहः । कथं न रसादि- शयाधानायोगात् । एतदेव भावयति-अतिशय उपकार भाव इत्याह-तथाऽदर्शनात् । न चात्र मानसा विकल्पज
इत्यनान्तरम् । न चासावतिशयोऽभ्यतः सकाशादम्यस्य। मनि किश्चिद भेदकमस्ति । कुत इत्याह-अनभ्युपगमात् । कथं नेत्याह-विकल्पाऽयोगात् । अभ्युपगमेऽपि सति भेदकस्य वासनादेः, ततो भेदकादतिशयासिद्धेरिति निवेदयिष्याम ऊर्ध्वम् । गतो मानसपक्षः।
तदनुभवो हि तच्छतेरनुत्पन्नायाः,उत्पन्नायाः, निरुद्धाविकल्पान्तरेणाह
या एव वोपकुर्यात् । न तावदनुत्पन्नायाः, तस्या श्वासअथान्यैव काचित् । काऽसाविति वाच्यम् ? । अनादि
वात् ,असतश्चोपकाराकरणात्। नाप्युत्पन्नायाः,तस्या अमदालयगतशक्तः स्खलक्षणदर्शनसहकारिभावतो विशेषक
नाधेयातिशयत्वात् , क्षणार्ध्वमनवस्थितेः। द्वाभ्यामप्येरणम् , तथाहि-सा तदनुभवं प्राप्याचेपेण तथाविधविक- कीभूय तदन्यकरणमेवातिशयाधानम् , तदेव चोपकार ल्पजननस्वभावोपजायत इति स्खलक्षणदर्शनाहितेत्युच्य- इति चेत् । न, उपादानकारणविशेषाधानमन्तरेण ततः
पराभवाभाव तथाविधश- कार्यविशेषासिद्धेः। न चैककालभाविनाऽन्यतो भवन्त्या किसहकारित्वेन तदनुभवस्य तदविरोधादिति । एतदपि अन्यत एव भवता तस्या अतिशयाधानम् , तनिबन्धनयत्किश्चित् , तस्य तत्सहकारित्वासिद्धेः, ततस्तस्या उप
स्य तत्कृतविशेषासिद्धेः । तदभ्युपगमे च तत्राप्ययमेव वृकाराभावात ,अनुपकार्योपकारकयोश्च सहकारित्वायोगात।
तान्त:, एवं निवन्धनपरम्परायामपि वाच्यम् , इत्यत्राणं द्विविधो हि वः सहकारार्थः परस्परातिशयाधानेन सन्ताने निवन्धनपरम्परा । विशिष्टक्षणोत्पादनलक्षणः,पूर्वस्वहेतोरेव समग्रोत्पबैकका- एनमेवाह-तदनुभवो हीत्यादिना । तदनुभयोऽधिकृतस्व
लक्षणानुभवो यस्माच्छक्केरनादिमदालयगतशतरनुत्पन्नाया यक्रियालक्षणश्च । न चानयोरेकोऽपि सम्भवति, क्षणि
उत्पन्नाया निरुद्धाया एव वोपकुर्यादिति संभावना विककत्वेन परस्परातिशयाधानायोगात् । अतिशय उपकार इ
पाः । न तावदतुत्पन्नाया उपकरोति तदनुभवः । कुतत्यनर्थान्तरम् । न चासावन्यतोऽन्यस्य, विकल्पायोगात् । त्याह-तस्या एव शक्तरसत्त्वात् । न चासावनुत्पत्राऽस्ति । द्वितीय विकल्पमधिकृत्याह-अथान्यैव काचित् तथाविध. यदि नामैवं ततः किमित्याह-असतश्च सामान्येनोपकाविकल्पजननशक्रिएतदुररीकृत्याह-काऽसाविति वाच्यम् । राकरणात् । नाप्युत्पचाया उपकरोति तदनुभवः । कुत अनादिमती चासावालयगतशक्तिश्चेति विग्रहः, तस्याः स्व- इत्याह--तस्या उत्पन्नाया निष्पन्नत्वेनानाधेयातिशयत्वात् । लक्षणदर्शनसहकारिभावतः:--प्रवृत्तिविज्ञानसहकारिभाषत पतच्च क्षणार्ध्वमनवस्थितेः कारणात् । द्वाभ्यामपि शइत्यर्थः, विशेषकरणमतिशयकरणं सा। एतदेव भावयति- क्त्यनुभवाभ्यामेकीभूय तदन्यकरणमेव विशिएशक्तितथाहीत्यादिना । तथाहि-सानादिमदालयगतशक्तिस्तद- करणमेवातिशयाधानम् , तदेवचान्यकरणमुपकार इति नुभवं प्राप्य-स्खलक्षणदर्शनमासाद्य, अक्षेपणाव्यवधानेन, चेत् । एतदाशङ्क्याह-नेत्यादि । न-नैतदेवम् । कुत इति तथाविधविकल्पजननस्वभावा-अनित्यादिविकल्पजननव- युक्तिमाह-उपादानकारणविशेषाधानमन्तरेण इह तावदभावोपजायत इति कृत्वा खलक्षणदर्शनाहितेत्युच्यते । अत धिकृतशक्तिविशेषाधानं विना, ततो विवक्षितानुभवात् , एव कारणात् न भिन्नविकल्पसंभवाभावः, किं तर्हि ? सं- कार्यविशेषासिद्धेः प्रस्तुतविकल्पकार्यभेदासिद्धरित्यर्थः । न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org