________________
(६५) सामरणविसेस अभिधानराजेन्द्रः।
सामरणविसेस । चामित्र । बन्न तेषामिवैकस्य बहूनां वाऽनन्तरं पारम्पर्येण | नशक्तयाख्यः फलभेदो न्याय्यः। इहैवाभ्युच्चयमाह-का चे
यमित्यादिना । का चेयं तथाविधविकल्पजननशक्तिर्भवतोचा तथाविधफलभेदोऽमीषा न्याय्य इति भाव्यमेतत् ।
ऽभिप्रेता? किं तदुत्तरं प्रक्रमादविकल्पप्रत्यक्षोसरं मानसं का चेयं तथाविधविकल्पजननशक्ति:, किं तदुत्तरं मानसम्,
स्वविषयानन्तरेत्यादिलक्षणम् , उतान्यैव काचिदालयगता', उतान्यैव काचित् ? । यदि मानसम् , कथं स्वलक्षणादस्व- उभयथापि दोषमाह-यदि मानसम् , कथं स्वलक्षणा मामलक्षणजन्म ? । अस्वलक्षणं च विकल्पः, असदाकाररूप- सात् स्खलक्षणजन्म विकल्पोत्पादःविकल्पास्वलक्षणत्वमाह
अस्वलक्षणं च विकल्पो भवन्नीत्या । कुत इत्याह-असदाकात्वात् । न स्वसंवित्तिस्तत्रास्वलक्षणम् , अपि तु बहिर्मुखा
ररूपत्वात्-असदाकारो विकल्पबुद्धिप्रतिभासोऽस्वखचावभास एवेति चेत् । न खलु सा ततोऽन्या, इति कथं
रगत्वाभ्युपगमात् स एव रूपं यस्य स तथा तद्भावस्तस्मात् नास्वलक्षणम् ? | असन्नसौ,सा तु सती, स्वसंविदितत्वा- न स्वसंवित्तिस्तत्र विकल्पेऽस्वलक्षणम् , अपि तु बहिर्मुदेवेति चेत् । कथमसौ तन्मात्रतचा विकल्प इति चिन्त्य- खात्रभास एवास्वलक्षम्पमिति चेत् । एतदाशझ्याह-न
खलु सा स्वसंबित्तिस्ततो बहिर्मुखावभासादम्या , इत्येवं कम् ? । असदाकारानुवेधादिति चेत् । कथमसताऽनुवेधो
थं नास्वलक्षणम् ?-अस्वलक्षणमेव । असनसौ बहिर्मुखावभानाम ? । स निर्विषयत्वादसत् , न तु तथाप्रतिभासेनेति
सः, सा तु स्वसंवित्तिः सती-विद्यमाना, स्वसंविदितत्वादेव चेत् । न स्वसंविचिस्तथाप्रतिभासनादन्या, इत्यस्वलक्ष- कारणादिति चत् । एतदाशझ्याह-कथमसी स्वसंवित्तिस्तणत्वमेव ।
मात्रस्या-स्वसंवित्तिमात्रतद्भावा विकल्प इति चिन्त्यम्,न तएवं पूर्वपक्षमाशङ्कयाह-एसदपि-असत्-अशोभनम् । कुत।
त्र स्वलक्षणातिरिक्कोंऽश इति कृत्वा असदाकारानुवेधादसौइत्याह-अविचारितरमणीयत्वात् कारणात् । पतदेवाह
विकल्प इति चेत्। एतदाशझ्याह-कथमसता आकारेणानुतत्रेत्यादिना । तत्र यत्तावदुक्नमादी' स्वलक्षणदर्शनाहितया
वेधो नाम स्वसंविदः ?-नैवेत्यर्थः। स ाकारो निर्विषयसनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति-एतत् । अत्र त्वात् कारणादसंस्तुच्छः , न तु तथाप्रतिभासनेन-न पुनकिमिदं स्खलक्षणदर्शनं नाम?। कावा तदाहिता-स्वलक्षण- बहिर्मुखावभासप्रतिभासनेनासमिति चेत् । एतदाशदर्शनाहिता वासना, यत्कृतविप्लवरूपाः सर्व एव विकल्पा झ्याह-न स्वसंवित्तिरधिकता तथाप्रतिभासनाद् बहिइति ?। अत्राह वस्त्यनुभवः शुद्धः स्वलक्षणदर्शनम् , तदा- मुखावभासप्रतिभासनादन्याऽर्थान्तरभूतेति कृत्वाऽस्वलक्षहितवासना तु तथाविधविकल्पजननशक्तिः , तथाविधस्य रणत्वमेव स्वसंविदः । संवादिनोऽसंवादिनश्च । एतदाशङ्कयाह-यद्येवम् ,कथं निरंशवस्तुविषयाद् निरंशानुभवात् तथाविधविकल्पजनन
तस्य विभ्रमरूपत्वात् नदन्याऽनन्यत्वकल्पनैवायुक्नेति शक्तीनां प्रभूतानां संभवः सामान्येन ? । कथं वैकस्या एव चेत् । कोऽयं विभ्रम इति कथनीयम् ? । अनिरूप्यस्त्रशक्तरनेकविकल्पजन्म ? । को वा किमाह ? न चैतदेवम् ,
रूपस्तचतोऽसद्रूप इति चेत् । कथमयं स्वसंविचिभेदक इत्याशङ्कानिरासायाह-समुत्पद्यन्ते च स्वलक्षणदर्शनानन्तरं
इति वाच्यम् १ । न तवत इति चेत् । उत्सन्नो विकल्पः। नित्यानित्यादिविकल्पाः क्रमेणैकस्य प्रमातुः सांख्यादेखेंद्धादिमतप्रतिपत्या, अक्रमेण चानेकप्रमातृणां सौख्यवौडा
अस्त्विति चेत् । प्रतीत्यादिबाधा । चेतनैव तथाभृता दीनां नित्यानित्यादिविकल्पाः । शक्लिभेदश्चैकानेकजनकत्वं विकल्प इति चेत् । किंभूतेति चिन्त्यम् ? असदाकारेति चेति विग्रहः, ते चैते, एते विना, क्रमाक्रमपक्षद्वयेऽपीति । चेत् । अस्वलक्षणमेवेयम् , असदाकारत्वात् । न स्वसंएतदेवाह-न चेत्यादि । न च भूयसामपि क्रमपक्षे । केषामिः |
वित्तिस्तत्रास्वलक्षणम् , अपि तु बहिर्मुखावभास एवेति स्याह-निरंशवस्तुविषयमिरंशानुभवानां तुल्यस्वलक्षणानुभवानामित्यर्थः । किमित्याह-तत्त्वतः-परमार्थेन, तत्वे-त
चेत् । न खलु सा ततोऽन्येति समानं पूर्वेण , इति द्भाव रूपादिस्वलक्षणानुभवत्व इत्यर्थः , विशेषो भेदः । किं
यदि मानसं कथं स्वलक्षणादस्वलक्षणजन्म साधीयः ? ताई ? सर्व एवैते-रूपादिस्वलक्षणानुभवा एवेति । इहैव इति । कथं वा निर्विकल्पकत्वेनामिनात भिन्नाविकनिदर्शनमाह-रूपादिस्वलक्षणानामिव 'एकस्य प्रमातुः ' ल्पसस्भवः । हि नीलादिमात्रात् क्वचिद्रसादिभावः इति प्रक्रमः, तथाविधानुभवनिबन्धनानामिति , तथाहि
तथाऽदर्शनात् । न चात्र किश्चिद्भेदकम् , अनभ्युपगसाक्रमेणापि रूपादिस्वलक्षणानि स्वाकारमनुभवं कुर्बाणामि न रूपादिस्वलक्षणत्वेन विशिष्यन्त इति । प्रकृतयांजनामाह
त् | अभ्युपगमेऽपि ततोऽतिशयासिद्धरिति निवेदयितत्-तस्माद् न तेषामिब-रूपादिस्वलक्षणानामिव ' एकस्य
प्यामः। प्रमातुः, इति प्रक्रमः,बहुनां वा प्रमाणामनन्तर बहूनां पार- तस्य बहिर्मुखावभासप्रतिभास्य विभ्रमरूपत्वात्कारणाम्पर्येण चैकस्य तथाविधफलभेनो भिन्नजातीयविज्ञानादि- त् तदन्याऽन्यत्वकल्पनैव तया स्वसविस्याऽन्यानन्यत्यकार्यभेदोऽमीयां निरंशवस्तुविषयनिरंशानुभवानां न्याय्य कल्पनैवायुक्नेति चेत् । एतदाशङ्कयाह-कोऽयं विभ्रमो यअनि भाग्यमेतद्-भावनीयमेतत् । एतदुक्तं भवति-यथा तेषां ।
दूपत्वादन्याऽनन्यत्वकल्पनाऽयोग हा कथनीयम् ? । प्ररूपादिस्वलक्षणानां न रसादिफलभेदो न्याय्यः, एवमनित्या. | निरूप्यं स्वरूपं यस्य वैतथ्येन स तथा तत्वतः परमार्थऽनात्मकवस्वनुभयानामपि म नित्या.ऽऽत्मादिविकल्पजन- तोऽसदप इति चेत् । एतासङ्कयाह-कथमयं विभ्रमोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org