________________
(६८४) सामरणविसेस अभिधानराजेन्द्रः।
सामएणविसेस भावाभ्युपगमाद्-उपलब्धिलक्षणप्राप्तार्थविषयवाभावाभ्यप- नाभिधानात् तत्त्वनिश्चय इति चिन्त्यम् ?-नैव तत्वनिगमात् । एतद्भावनायैवाह-नहि साधारणं रूपं विकल्पग्रा- श्चय इति । एतद्भावनायैवाह-तथाहीत्यादि । तथा स्या. हामुपलब्धिक्षणप्राप्तमिष्यते भवद्भिः । कुत इत्याह-तद- खिलविकल्पज्ञानभ्रान्ततावादिनो नित्याऽऽत्मादिविकल्प वस्तुत्वप्रतिज्ञानात्-तस्य साधारणरूपस्यावस्तुस्वप्रतिक्षा- बदिति निदर्शनम् , कृतकत्वादिलिद्वारायाताऽनित्यानात्,अनीशानुपलब्धेश्चानुपलब्धिलक्षणप्राप्तानुपलब्धेश्च । नात्मादिविकल्पा अपि भ्रान्ता एव नाभ्रान्ताः, इत्येवं कथं किमित्याह-अभावनिश्चायकत्वानुपपत्तेः तथाभ्युपगमात् ।। तेभ्यो भ्रान्तविकल्पेभ्यस्तनिश्चितिरनित्याऽनात्मादिनिश्चि. पतेनेत्यादि । एतेन-अनन्तरोदितेन तथाविधमाह्याभावे तिः ? । निश्चितौ वा तेभ्योऽनित्याऽनात्मादेः कथं न प्रमाणाभावेन । किमित्याह-तद्वाघकप्रमाणप्रवृत्तिः-प्र- नित्यादावपि निश्चिताः?। कुत इत्वाइ-तद्विकल्पानामपित्युक्ता तस्मिंस्तथाविधग्राहो बाधकप्रमाणप्रवृत्तिनिराकृता । नित्यात्मादिविकल्पानामपि ततो वस्तुनो भावात्। कुत इत्याह-उक्नवत् यथोक्तं तथा प्रत्यक्षादेः प्रत्य
स्यादेत्स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व क्षानुमानद्वयस्य तवाधकत्वायोगात-तथाविधनाद्यबाधक। त्वायोगात् । युक्त्या तदयोगस्तथाविधग्राह्यायोगः
एव विकल्पाः, तथापे केषाश्चिदेव तत्प्रतिबद्धजन्मनां साधारणरूपयोग इत्यर्थः 'बाधक इति चेत् । एतदाश- विकल्पानामतत्प्रतिभासित्वेऽपि वस्तुन्यविसंवादः, मणिचाहन, विकल्पानुपपत्तेः । अनुपपत्तिश्च-युक्तिर्हि प्र- प्रभायामिव मणिभ्रान्तेः, नान्येषाम् , तद्भेदप्रसवे सत्यमाणमप्रमाणं वा स्यात्? । किश्चातः ?, उभयथापि दोष
पि यथादृष्टविशेषानुसरणं परित्यज्य किश्चित्सामान्यइत्याह--प्रमाणं चेत् । न प्रत्यक्षादेरन्यदिति , अत्र चोक्को दोषः, प्रत्यक्षस्य स्वलक्षणविषयत्वेन तत्राप्रवृत्तरित्यादिः ।
ग्रहणेन विशेषान्तरसमारोपात , दीपप्रभायामिव मणिअप्रमाणत्वे तु युक्तः, किमित्याह-तद्वाधकत्वानुपपत्तिः- बुद्धेः, इति संवादिभ्य एव तनिश्चिति संवादिभ्यः। तथाविधग्राह्यवाधकत्वानुपपत्तिः । कुत इत्याह-अतिप्रस- ___ स्यादेतदित्यादि । स्यादेतदथैवं मन्यसे-स्वलक्षणदर्शनेनाझात् स्वलक्षणस्यापि युक्तिवाधितत्वोपपत्तेः, अविषयेऽपीयं हिता या वासना तया कृतं विप्लवरूपं येषां ते तथाप्रवर्तत इति भावना । एवं विकल्पज्ञानस्यापि कस्यचित् विधाः सर्व एव विकल्पाः सामान्येन , तथाप्येवमपि व्यप्रामाण्यमङ्गीकर्तव्यमित्यैवंपर्यम् ।
वस्थिते सति केषाश्चिदेवानित्याऽनात्मादिरूपाणां तत्तइत्थमनभ्युपगमे दोषमाह
तिबद्धजन्मनां-वस्तुप्रतिबद्ध जन्मनां विकल्पानामतत्प्रतिभाअखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थं व
सित्वेऽपि-वस्त्वप्रतिभासित्वेऽपीत्यर्थः, किमित्याह-वस्तु
न्यविसंवादः । निदर्शनमाह-मणिप्रभायामिव विषयभूचनमपि तादृगेवेति सुस्थिता तत्तत्त्वनीतिः । न हि श्रा
तायां मणिभ्रान्तेः कुञ्चिकादिविधरोपलम्भेन, नान्येषां निन्तमात्मनो भ्रान्ततामवैति, द्विचन्द्रज्ञानादावात्मनि भ्रा- त्याऽऽत्मादिविकल्पानाम् , तद्भेदप्रसये सत्यपि वस्तुभेदान्तताधिगमव्यपोहेन चन्द्रद्वयायधिगतिदर्शनात् , तत्स्था- दुत्पादे सत्यपीत्यर्थः , यथारविशेषानुसरणं परित्यज्य; नोपजातवचसोऽपि स्वभ्रान्तताभिधानपरित्यागेन चन्द्र
कथमित्याह-किश्चित्सामान्यग्रहणेन सहशापरा परहेतुना
विशेषान्तरसमारोपाद् हेतोः , नान्येषाम् ' इति वद्वयाद्यभिधानात् , इति सकलमेव शाखज्ञानाभिधानं
तते । निदर्शनमाह-दीपप्रभायामिव विषयभूतायां मणिबुद्धः भ्रान्तिमात्रम् , इति कथं ततस्तत्वनिश्चय इनि चिन्त्यमी, कुश्चिकादिविवरोपलम्भेनेव, इत्येवं संवादिभ्य एव विकल्पेतथाहि--अस्य नित्या-ऽऽत्मादिविकल्पवत् कृतकृत्वा- भ्यस्तनिश्चितिरभिप्रेततत्त्वनिश्चिति संवादिभ्यः । दिलिङ्गद्वारायाता अनित्याऽनात्मादिविकल्पा अपि भ्रा
इत्थं पूर्वपक्षमाशङ्कयन्नाहन्ता एव, इति कथं तेभ्यस्तनिश्चितिः ? । निश्चितौ वा
एतदप्यसत् , अविचारितरमणीयत्वात् । तत्र यत्तावदुक्तम् कथं न नित्यादावपि, तद्विकल्पानामपि ततो भावात् ।
'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विअखिलविकल्पशानभ्रान्ततावादिनच' किमित्याह-तत्सामा
कल्पाः' इति । अत्र किमिदं स्वलक्षणदर्शनं नाम ?, का वा ध्यात्वं-निःशेषविकल्पज्ञानभ्रान्ततासामोत्थं वचनमपि | तदाहिता वासना,यत्कृतविप्लवरूपाः सर्व एव विकल्पाः तागेव-भ्रान्तमेव, इति-एवं सुस्थिता तनस्वनीतिस्ताभ्यां इतिावस्त्वनुभवः स्वलक्षणदर्शनम् ,तदाहितवासना तु तथाभ्रान्तविकल्पज्ञानपचनाभ्यां तस्वनीतिरित्युपहसति, न सु
विधविकल्पजननशक्तिः। यद्येवम्, कथं निरंशवस्तुविषयात् स्थितेत्यर्थः । कथमित्याहन हीत्यादि । न यस्मात् भ्रान्तं ज्ञानमिति प्रकमः, श्रात्मनो भ्रान्ततामवैति । कुत इत्याह
निरंशानुभवात् तथाविधविकल्पजननशक्तीनां प्रभूतानां द्विचन्द्रज्ञानादौ आदिशब्दान-मायाजलशानग्रहः, आत्मनि सम्भवः ?, कथं बैकस्या एवानेकविकल्पजन्म । समुत्पस्वरूपे भ्रान्तताधिगमध्यपोहेन चन्द्रद्वयायधिगतिदर्शनात् . द्यन्ते च स्वलक्षणदर्शनानन्तरं नित्यानित्यादिविकल्पाः, आदिशब्दान्-मायाजलग्रहः, तत्स्थामोपजातयत्रसोऽपि-श्रा
क्रमेणैकस्य, अक्रमेण चानेकप्रमातृणाम् न चैते शक्तिभेदैन्तज्ञानसामध्योपजातवचनस्यापि स्वभ्रान्तताभिधानपरिस्यागेन चन्द्रद्वयाभिधानात् , इत्येवं सकलमेव शास्त्रज्ञा
कानेकजनकत्वे विना। न च भूयसामपि निरंशवस्तुविषनाभिधानं भ्रान्तिमात्रमिति कृत्वा कथं ततः शास्त्रबा- यनिरंशानुभवानां तत्वतस्तच्चे विशेषः, रूपादिस्खलक्षणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org