________________
सामाविसेस
"
3
शून्यत्वेऽपि सति तल धाताऽभ्युपगमे विकल्पस्ताहित्वाभ्युपगमे अतिप्रसङ्गात्, अतिप्रसङ्गश्च नतिविकल्पस्य पीतादित्वापतेः । नासी पारम्पर्येपि यः इत्याशङ्काऽपादाय दन्तजनकत्वाविशेषात् तस्य पी तस्य नीलविकल्पजनकत्वाऽविशेषात् । एतद्भावनाय - व श्राह उपलब्धपीतनीलद्रष्टुरपि प्रमातुः तद्भावात् नी - विकल्पभावात् तदपि प्रयुक्तमिति स्थितम् । बच गृहीतग्राहि ज्ञानमप्रमाणमेव एकत्र नीलादौ अनेकप्रमातृज्ञानानां प्रमाणत्वाऽभ्युपगमात् तेषां चान्योऽ न्यं गृहीतग्राहित्वात्, अन्यथा तद्ग्रहणानुपपत्तेः, तथा अगृहीताहिकानाऽसम्भवात् सर्ववस्तूनां सर्वदैस्सदा ग्रहणान् तेषां सर्वज्ञत्वादन्यथा ततश्वायोगात्, एकसन्न्तानाऽपेचया च गृहीतत्राद्दिज्ञानाऽसम्भव एव सर्वेषां सर्वदा अगृहीतग्रहणादिति ।
"
दूषणान्तरमाह-नच इत्यादिना । न च गृहीतग्राहि ज्ञानमप्रमाणमेव एकान्तेन भवतः । कुत इत्याह-एकत्र नीलादी अनेकप्रमादज्ञानानां प्रमाणत्वाऽभ्युपगमात् परेशापि तेषां च अधिकृत ज्ञानानाम् अपो परस्परं वृतप्रा दिवात् एतदङ्गीकर्तव्यमित्याह यथा तद्ग्रहणाऽनुपपत्तेः- अधिकृतनीलादिग्रहणा ऽनुपपत्तेः । तथा इस्यादि । तथा प्रगृहीताना सं सर्ववस्तूनां मीलादीनाम् सर्वदैः सदा ग्रहणात् मह च तेषां बुद्धानां सर्वशत्वादिति श्रन्यथा तत्तत्वाऽयोगात् तेषां सर्वायोगात् । एकसन्तानेत्यादि । एकस न्वाना उपेक्षया अवताना संभव एव तस्य - स्य च विकत्वात् सर्वेषां ज्ञानानाम् सर्वदा सर्वका लम्, अगृहीतप्रणात् द्वयोरपि क्षणिकत्वेन इति, यद्वा तदभावे भावात् अभिधानमात्रं ग्रहणमिति श्रग्रहीतग्रहशमिति ।
:
"
,"
स्यादेतद्, न तच्चतो गृहीतग्राहित्वेन अस्य अप्रामाण्यम्, अपि तु श्रविषयत्वेन इति । कथमयमविषय इति वाच्यम् १ यदनेन वेद्यते न तदस्तीति चेत्, क तमास्तीति । किं तत्रैव उच्यते उताहो बहिरिति । यदि तत्रैव कथं वेद्यते, वेद्यमानं वा कथं न तत्रेति चिन्त्यम् १ अथ बहिः, अविकल्पकेऽपि समानः प्रसङ्गः तेनाऽपि वेद्यमानस्य पहिरभावाद स्वरूपस्यैबेदनात् तद्बहिस्थ तुम्परूपमित्यदोष इति भेद के तत्तुल्यरूपतेति वाच्यम् १, किं तत्साधारणरूपभावः १, उताहो तचग्रहणस्वभावता इति । न तावत् साधारणरूपभावः चेतनाऽचेतनत्वेन तद्वैलक्षण्यसिद्धेः सामान्य वेदनेन तदप्रामाण्यप्रसङ्गाच्च । तत्तद्ग्रहणस्वभावतातदङ्गीकरणे च विकल्पज्ञानेऽपि तुल्यः परिहारः तस्यापि तत्स्वभावताऽभ्युपगमात् । तथाविधयानाभावादस्य कुतस्तद्ग्रहणस्वभावतेति चेत् न तथावि
1
Jain Education International
( ६८३ ) अभिधान राजेन्द्रः ।
:
,
"
सामयण विसेस भाभावे प्रमाणाभावात् प्रत्यचस्य स्वयविषयत्वेन तत्राप्रवृत्तेः , अनुमानस्याप्युपलब्धिलक्षणप्राप्तार्थक्षियत्वात् तस्य च तदभावाभ्युपगमात् । न हि साधारणं रूपमुपलब्धिलक्षणप्राप्तमिष्यते भवद्भिः, तदवस्तुत्वप्रतिज्ञानाद, अनीश नुपलब्धेवाभावनिश्रा यकत्वानुपपतेः ए तेन तद्वाधकप्रमाणप्रवृत्तिः प्रत्युक्ता, उक्तवत्प्रत्यक्षादेस्वद्वाधकत्वायोगात् । युक्तया, तदयोगो बाधक इति चेत् । न । विकल्पानुपपत्तेः । युक्तिर्हि प्रमाणमप्रमाणं वा स्यात् १। प्रमाणं चेत् । न प्रत्यक्षादेरन्यदिति, अत्र चोक्को दोषः । श्रप्रमाणत्वे तु तद्वाचकत्वानुपपचिः, अतिप्रसयात् ।
स्थादेतद् न ततो दाहित्वेन हेतुना, अस्य चिक पस्याप्रामाण्यम् अपि त्वविषयत्वेनेति । एतदाशङ्कयाहकथमयं विकल्प विषय इति वाच्यम् । यदनेन बेचते विकल्पेन न तदस्तीति अविषय इति चेत् । एतदाश
"
वाहक तद् नास्ति यदनेन वेद्यते, किं तत्रैव विक ल्पे, उत बहिरिति ? | यदि तत्रैव विकल्प एव नास्ति कथं तेन वेद्यते ?, वेद्यमानं वा कथं न तत्र विकल्पे इति चिन्त्यम् । द्वितीयं विकल्पमधिकृत्याह - अथ बहिः यदनेन वेद्यते न तदस्तीति । एतदाशङ्कयाह - श्रविकल्पकेsपि समानः प्रसङ्गोऽविषयत्वप्रसङ्गः । कथमित्याह तेनापि
,
"
For Private & Personal Use Only
विकल्पकेन वेद्यमानस्य बहिरभावात् श्रभावश्व स्वरूपस्यैव वेदनात् । तदित्यादि । तदविकल्पकं बेद्यमानबहिःस्वल्पक विषयरूपम् इत्यस्माददोष इति चेत् । एतदाशङ्कयाह तत्परूपता बहिः स्वरूपता ? इति वाच्यम् । किं तत्साधारणरूपभावो बहिःस्थसामान्यरूपभावोऽपिकस्य उत तद्द्महस्यभावता बहिः वन
,
स्थग्र
स्वभावतेति ?, किञ्चातः । उभयथाऽपि दोष:, तथा चाह-न तावत् साधारणरूपभावः तत्तुल्यरूपता । कुत इयातनात्वेन हेतुना तयसिद्धेः तयोरषि कफबहिः पयोवैलचएयसिद्धेः । दोषान्तरमाद-सामा म्यवेदनेन हेतुना साधारणरूपभावतः तदप्रामाण्यप्रसङ्गाsa अविकल्पकस्याप्रामाण्यप्रसङ्गाच्च न तत्साधारणरूपभावस्वरुपतेति । ततखभावतादरच तस्याविकल्पकस्य तद्ग्रहणस्वभावता - बहिः स्थग्रहणस्वभाभावता तस्यास्तदङ्गीकररूपामति कि ग्रहः तस्मिन् किम् इत्याह-विकल्पानेऽपि यः प रिहार ततः स्वल्परूपमित्ययम् । कुतः इत्याह-तस्यापि विकल्पज्ञानस्य तद्द्महस्वभावताभ्युपगमात् बहिःस्वग्रहणस्वभावताभ्युपगमात् तथाविधेत्यादि । तथाविध माह्याभावात् विकल्पज्ञानग्राह्याभावादस्य विकल्पज्ञानस्य कुलग्रहणस्यमायता पहिःस्यभाषतेति बेत् । रतदाशङ्कयाह-न, तथाविधग्राह्याभाषे-विकल्पशानग्राह्माभावे प्रमाणाभावात् । श्रभावश्च प्रत्यक्षस्य तावत् स्थलक्षणविषयत्वेन हेतुना तत्र तथाविधग्राह्याभावेऽप्रवृत्तेः अनुमानस्याप्यनुपलब्धिरूपस्योपलब्धिलक्ष प्राप्तार्थविषयत्वात् । ततः किम् ? इत्याह--तस्य तथाविधग्राह्यस्य तद
"
www.jainelibrary.org