________________
सामरणविसेस
सामण्ण विसेस त्मकत्वाऽनभ्युपगमे, प्रतीतिबाधा सद्रूपादिप्रतीते:, तथा एकत्वेऽपि सत्त्वाऽऽकारयोरिति प्रक्रमः, कस्य असौ आकार रूपादिसत्यापेक्षया इति वाच्यम्? कि सर्वथा आणि दोष इत्याह--न रूपसस्वस्य असौ आका
चेत्, सत्यमेतत् किन्तु तन्मात्रमपि न भवतीति । तथाऽ, प्रतीतेर्निश्चयानुभवेन अविगानत एव एकत्र सन्मृदूपाऽऽकारवेदनात् सन्मानाद् एव एतदनुपपतेरतिप्रसङ्गात्, रूपमात्राद् रूपरसादिनिश्रयापतेः न च सभ्वाऽऽकारये रपि अभेद एव, अनेकदोषप्रसङ्गात्, तथाहि घट सायद् एकं तस्य पायत्मकत्वे एकत्वहानिः म्युपगमे प्रतीतिबाधा तथा एकत्वेऽपि कस्प कार इति वाच्यम् है, न रूपसवस्य त्वगिन्द्रियेणाऽपि ग्रहणात् तस्य च रूपाऽविषयत्वात् तथाऽप्रतीतः - रसच्यस्य च तच्चात् न स्पर्शयश्वस्य चक्षुषाऽपि उपलधेः स्पर्शात् तत्वस्वभेदप्रसङ्गात् रूपेऽपि अनुगमोपपत्ते:,
तदन
?
कुत इत्याह- त्वगिन्द्रियेण श्रपि ग्रहणात् कारणात् । यद्येवं ततः किमित्याह तस्य स्वगिन्द्रियस्य रूपाविषय त्वात्, अविषयत्वं च तथा स्वगिन्द्रियस्य रूपविषयत्वेन श्रप्रतीतेः, तत्सत्त्वस्य च रूपसत्वस्य च तस्वात् रूपत्वात् एवं म स्पर्शसत्त्वस्य असौ आकार इति यस्यते । कुत इत्याह-चतुषा अपि उपलब्धेः कारणात्। ततः किमित्याहस्पर्शात् सकाशात् तस्य स्पर्शसत्यमेसङ्गात्, प्रसङ्गश्च रूपे अपि अनुगमोपपत्तेः । इत्थं च एतत् इत्याह-अन्यथा एवमनभ्युपगमे अनुभवाविरोधात् चक्षुषा तदुपलब्धिरिति अनुभवः, न च उभयसत्त्वस्य रूपअन्यथा अनुभवविरोधात् न च उभयसश्वस्य तदेकत्वामवस्य असी आकार इति नः कुल इत्याहप्रसौ प्रक्रमः । संकल्पायोगात् तस्य प्राकारस्य एकन्याऽयोगात्, उभयोगे अपि इन्द्रियसंकरप्रसङ्गात् विषयसाकर्येख, संकरे च लोकविरोधाऽऽपत्तेः, एवम समज सत्वादितिन च इत्यादि । न तयोकारो: यो भेद एव एकान्तेन । कुत इत्याह तथा भेदगर्भतया प्रतीत्यभावात् स्पर्शनात् अपि ' सोऽयं यो दृष्टः' इत्यवगमात् तथा तस्वतः उभयायोगात् तदम्युपगमेव तथा च माहतत्सवैकत्वतेः घटसत्वैकत्वक्षतेरित्यर्थः तथा च एवं च अभ्युपगमविरोधात् वस्तुनो मेकभाचा उपस्या न च तयोसकारयोः भेद एव इति स्थितम् । एवं बौद्धमतचकव्यतामधिकृत्य एतत् उक्तम् ।
योगात् इन्द्रियसङ्गात् लोकविरोधाचे असम
"
वैशेषिकमलमुरत्याह
"
Jain Education International
•
'!
( ६८१ ) अभिधान राजेन्द्रः ।
,
"
सत्वादिति । न च तयोराकारयोर्भेद एव तथा प्रतीत्यभावात्, तश्वत उभयाऽयोगात तत्स स्वैकत्वक्षतेः तथा च अभ्युपगम विरोधादिति ।
1
9
1
तथा सद्याद्यनेकत्वभावाच स्तुत्यायत एव व्यवस्थिता ममित्याह तथाऽनुभवसिद्धस्याद् अदिप्रकारेण अनुभवत्यादिति किं हि सवाद् अन्यद्अर्थान्तरभू द्रव्यत्वादि इति चेत् ? । एतदाशङ्कयाह-अतीतमेतद्यत् तस्मिन्सरचे गृहीतेऽपि सति कथेइति नैवंविधं किञ्चिद् यत् तस्मिन् गृहीलेऽपि कथञ्चिद् न गृह्यनइति तद् अवगच्छाम इति थेत् । एतदाशङ्कयाह- किं न भवति भवतः क्वचिद् घटादौवस्तुनि सम्मात्रग्रहे सति, अन्यऽग्रहो - वस्त्वन्तराऽग्रहः ? किं तद् वस्तु, यद् भूयः - पुनः- सम्मात्रग्रहोत्तरकालं गृह्यत इति चेत्। एतादशङ्क्याऽऽह - ननु इति श्रक्षमायाम्, बालादिसिद्धं तदनुविद्धमेव सन्मात्राऽनुविद्धमेव विशिष्ट मृदुरूपा
,
न च एतेभ्योऽन्य एव घटः, अवग्रहणप्रसङ्गात् मरूपाद्यात्मकत्वात् तचट्टनी अपि ततद्रूपता नापसे, इत्थमपि ग्रहसे इन्द्रियाणां स्वधर्माऽतिक्रमात् ।
,
,
एकत्र
एव इति चेत् । एतदाशङ्कयाह - सत्यमेतद् अन्यद् एव न. किन्तु तन्मात्रमपि – सन्मात्रमपि न भवति । कुत इत्याह-तथा--सम्मात्रत्वेन श्रप्रतीतेः, अप्रतीतिश्च निश्चयाऽनुभवेम अवग्रहोत्तरकालम्, अविगानतः अविगानेन एव वस्तुनि किमित्याह-- सम्पाऽऽकारवेदनात् । यदि नामैवं ततः किमित्याह -- सन्मात्राद् एव एकस्वभावात् ए तदनुपपत्तेः--सम्मृद्रूपाकारवेदनाऽनुपपत्तेः श्रनुपपत्तिश्च अतिप्रसङ्गात्, अतिप्रसङ्गश्च रूपमात्रात् सकाशत्, रूपरखादिनिपतेसम्म विजातीयनिपान
+
?
दि, न तद् मृद्रादि, तत्सस्वतः - सन्मात्रसस्वाद्, अम्यद् कथमतिक्रमइति चेत् ?, चचुरादेररूपादिग्रहणात् । एवमपि को दोष इति चेत् , ननु रसादिग्रहणापनि, प्रतीतिवाधिता इयमिति चेत् तदविति का प्र तीतिः १ । न तेभ्य एकत्वबुद्धिरिति चेत्, ततः किमिति वाच्यम् । अस्ति इयमिति चेत्, न खलु अस्यां विगानम् एतचिमितः (स) स तेम्योऽन्य इति चेत् संख्यायाः तद्भावप्रसङ्गः । न सा वदनाश्रिता इति चेत्, एवमपि तच्चतोऽन्या एव । यदि नामैत्रं ततः किमिति चेत् ?, तनिमित्तैकबुद्धः सा तद्विशेषणभूता इति चेत् कथमेतत् विनिश्रयन इति १ एकोऽयमिति व्यवसायादिति चेत् न असौ सदादिभिन्नप्रतिभासीति तथाऽननुभवात् । एवमपि तत्कल्पनेऽतिप्रसङ्गात् तदन्तरापचेर्निराकरणाऽयोगात्, अननुभवाऽविशेषादिति त गाथा | देकत्वपरिणामनिबन्धन एवं अयम् । तेषामेव एकाउने
इहैव-दोषान्तरमधिकृत्य ग्रह--न चेत्यादि न च सत्वां
9
ssकारयोः श्रपि इह अधिकृतयोः, अभेद एव एकान्तेन । कुत इत्याह-मेकदोषप्रसङ्गात्। नमेव चाह--तथादि इत्यादिना । तथाहि "घटसत्वं तावद् एकं निरंशं स्वलक्षलम्" इत्यविचारितरमणीयेन भवदभ्युपगमे न तस्य मृदुरूपाद्यात्मकत्वे रूपात्मक सफललोकाऽनुभवसिद्ध अभ्युपगम्यमाने एकस्याहानिः मृदादिशास्पननभ्युपगम
१७२
7
For Private & Personal Use Only
www.jainelibrary.org