________________
(६८०) सामरणविसेस अभिधानराजेन्द्रः।
सामरणविसेस प्रत्यक्षाऽऽकारो यस्माद् निश्चयबलेन व्यवस्थाप्यते , घते धर्माश्च तेषामालोचन-स्वरूपनिरीक्षणमिति विहार, अन्यथा निश्चयबलमन्तरेण, तदयोगाद् व्यवस्था- तेन समानधर्मव्यवच्छेदतो गेयत्वादिव्यवच्छेदेन व्यवच्छऽयोगात्, प्रयोगश्च भावतः परमार्थेन , तेनैव-नि दश्च सद्बोधपूर्वकत्वात्-समानधर्मबोधपूर्वकत्वात् , तदितरविकल्पकप्रत्यक्षण , तदनधिगतेः-प्रत्यक्षाऽऽकारस्याऽन- बोधस्य सस्यादिविशेषधर्मबोधस्य, एतच अस्य तथाऽनुभधिगतेः, अनधिगतिश्च तथा स्वाऽऽकारग्रहणतया अनु- वतः इत्थं क्रमाऽनुभवेन, तथास्वभावत्वाऽवगमाद् तस्तुनः । भवाऽभावात् , एवमपि-अनुभवाऽभावेऽपि, तत्कल्पने-तेने- इत्थं चैतद् अङ्गीकर्तव्यमित्याह-प्रथममेव-श्रादौ एव, विशेव तदधिगतिकल्पने, अतिप्रसङ्गापत्तेः प्रतिभासान्तरकल्पन- पाऽग्रहणात् सर्वत्र । किमित्याह-इन्द्रियद्वारेण एव तथा या इति भावः। इत्थं चैतद् अङ्गीकर्तव्यमित्याह-नियाम- समानधर्मग्रहणपुरस्सरा अर्थविशेषप्रतिपत्तिः । इत्थं चैतद् काऽभावादिति, अतः स्थितमेतद् अयुक्तमिति । न चेत्यादि ।। अङ्गीकर्तव्यमित्याह-सकललोकसिद्धत्वात् कारणात् , श्रन च द्राग्दर्शनात्-शीघ्रदर्शनात् , तन्निश्चयः-प्रक्रमाद् अ- न्यथा उक्नप्रकारव्यतिरेकेण, तदनुपपत्तेः-अर्थविशेषप्रतिपसाधारणवस्तुनिश्चयः, अपि तु-सदादिमात्रस्य निश्चयः, अ- त्यनुपपत्तेः, अनुपपत्तिश्च द्राग्दर्शने क्वचिद् विद्युत्संपातातः-अस्मात् कारणात् , प्रथमाऽक्षसन्निपाते अवग्रहणकाले दौ, अभावाद् अर्थविशेषप्रतिपत्तः । अन्यत्र भविष्यति इतदेव सामान्य प्रतिभासते, इति एतद् युक्तम् । उपपत्त्यन्त- त्यारेकानिरासाय आह-शीघ्राऽवगमस्यापि लोकदृष्ट्या रमाह-सितेतरादिष्वपि क्षिप्रादिदर्शने श्रादिशब्दाद्-मन्द- | दीर्घत्वात् तत्वदर्शनेन, दीर्घत्वं च कालसौचम्यात् , इति - दर्शनग्रहः, तावन्मात्रनिश्चयात्-सदादिमात्रनिश्चयात् , न च न्द्रियद्वारेण एव तथाऽर्थविशेषप्रतिपत्तिरिति क्रिया । श्रातत्र क्षिादिदर्शने , तदग्रहणमेव-सदादिमात्राग्रहणमेव । ह-वस्तुनोऽनेकस्वभावत्वाद् भवन्नीत्या सर्वेषां स्वभावा कुत इत्याह-तथा सदादिमात्रनिश्चयत्वेन अनुभवविरो- सदा भावात् त्वन्नीत्या एव , अन्यथा तस्य वधात्, न च अन्यथाग्रहणे-सितेतरादित्वेन ग्रहणे इत्यर्थः, स्तुनः , तदनुपपत्तेः-अनेकस्वभावत्वाऽनुपपत्तेः । किअन्यथा सदादिमात्रत्वेन निश्चयोत्पादः । कुत इत्याह--- मित्याह-चित्राऽऽस्तरणवद् इति निदर्शनम् , एक-' प्रमाणाऽभावात् । न च सन्नपि अयम् अन्यथा ग्रहणे दा एव-एकस्मिन् एव काले, किं न अर्थविशेषप्रतिअन्यथा निश्चयोत्पादो न्याय्यः । कुत इत्याह-अस
पत्तिः सन्निधानाऽविशेषेऽपि इति गर्भः', येन एतद्-अमञ्जसत्वापत्तेः सितेतरादिव्यवस्थाऽभावेन, न च वैभ्रमिक
नन्तरोदितम् , एवं तदितरधर्माऽऽलोचनादित्वेन इति । एव अयं-प्रक्रमाद् द्राग्दर्शनेन निश्चयः सदादिमात्रस्य । कुन एतदाशझ्याऽऽह-ग्रहीतुः क्षयोपशामाभावाद् एतद्-ए इत्याह-तद्भावभावित्वोपलव्धेः-सदादिमात्रभावभाबित्यो- वमित्युक्तमायं प्रायेण उक्तं प्राक। पलब्धेः , अवग्रहाद् अपि अनिदेश्यसदादिमात्रगोचराद् । एवम् , ईहादेः-कथश्चिद् अनधिगतार्थाऽधिगन्तृत्वात, अयं सदादिनिश्चयः, न शब्दाऽरूषितत्वेन युक्त इति चेत् , एकाधिकरणत्वात् , बोधवृद्धयुपपत्तेः, अलोचिताऽधिएतदाशङ्कयाह-सत्यम् , एवमेतत् , प्रदोषस्तु तन्मात्राद्
गमात् , तत्स्थैर्यसिद्धेः तथाऽनुभवभावात् , प्रतिक्षपाऽअवग्रहमात्रात् अनिर्देश्यसदादिमात्रगोचरात्, अनभ्युपग, मात् सदादिमात्रनिश्चयस्य । एवमपि दृष्टवाधा इति चेत्
योगात् , बाधकानुपपत्तेः न्यायत एव व्यवस्थितं प्रामातदनन्तरमेव भावाद् अधिकृतनिश्चयस्य , इत्यभिप्रायः । रायम् । एतदाशङ्कयाह-न, अन्तरालाऽवायत एव गेयत्वाद्यपेक्षया- एवामत्यादि । एवम्-उक्लनीत्या, ईहादेः-मतितिशेषजातस्य सदसदीहात्तरकालभाविनः सकाशात् , तद्भावात् सदादि- न्यायत एवं व्यवस्थितं प्रामण्यमिति योगः। हेतूनाहमात्रनिश्चयभावात् , शब्दाऽरूषितबोधाऽनन्तरभावी एव अ. कथंचिद् अनधिगताऽर्थाऽधिगन्तृत्वाद्-अवग्रहबोधाऽपेक्ष. यं निश्चय इत्यर्थः । कथमेतद्-अनन्तरोदितमयगम्यते इति या , तथा एकाऽधिकरणत्वात्-तद्वस्तुतत्त्वाऽपेक्षया , तथा चेत् ? । एतदाशङ्कयाह-अवग्रहयोधस्य प्रक्रमाद् नैश्चयि- बोधवृद्ध्युपपत्तेः-अर्थाऽनुभवभावेन, तथा भालोचिता:काऽवग्रहसंबन्धिनः । किमित्याह-अल्पत्वाद् अनवबोध- धिगमाद्-दृएपरिच्छेदेन , तथा तत्स्थैर्यसिद्धेः-बोधाऽवध्यावृत्तिमात्ररूपत्वेन । यदि नामैव ततः किमिति चेत् ? । ए- स्थानेन , तथा अनुभवभावात्-अविच्युतिरूपधारणाया , ततदाशङ्कयाऽऽह-नाऽसौ अल्पयोधरूपः सन् विशिष्याऽध्यव- था प्रतिक्षेपाऽयोगात्-अधिकृतानुभवस्य, प्रयोगश्च बाधसायबीजम् , नहि अणुमात्राद् ह्यणुकादिभावः , यस्तु काऽनुपपत्तेः कथंचिद् ग्रहणमपि यथायोगं योजनीयम् । भवति विशिष्टाऽध्यवसायबीज सोऽवान्तराऽवायरूपः श- एवं न्यायत एव व्यवस्थितं प्रामाण्यम्-ईहादेरिति प्रक्रमः । ब्दाऽरुषितबोधस्वलक्षणः । कुत एतद एवमित्या
तथा सद्व्याद्यनेकस्वभावता च वस्तुनस्तथाऽनुभवह-अवायबहुत्वात् कालक्षयोपशमादिभेदेन, अतः | प्रथमाऽक्षसन्निपाते तदेव प्रतिभासते इति युक्तमिति स्थि
सिद्धत्वादिति । किं हि सच्चाद् अन्यद् द्रव्यादि इति चेत? तम् ; एवम्-उक्कनीत्या , सद्रव्याद्यनेकस्वभावे वस्तु- प्रतीतमेतद् यत् तस्मिन् गृहीतेऽपि कथञ्चिद् गृह्यत इति । नि इन्द्रियद्वारेण एव तथाऽर्थविशेषप्रतिपत्तिरिति योगः ।। नैवंविधं किश्चिद् अवगच्छाम इति चेत् , किं न भवति भकथमित्याह-सवव्याद्यनेकखभावं वस्तु प्रायशो निदर्शित
| बतः क्वचिद् घटादौ सन्मात्रग्रहेऽन्याग्रहः । किं तद मेव, तथा निदर्शयिष्यामः, ततश्च सद्व्याधनेकस्वभावे वस्तुनि सति । किमित्याह-तदितरधर्माऽऽलोचनेन , ते-अ- यद् भूयो गृह्यत इति चेत् ? , ननु बालादिसिद्धं तदनुविन्वयिनः, इतरे-व्यतिरेकिणः, ते च इतरे च तदितरे, तदितरे मेव विशिष्टं मृद्पादि । न तत् तत्सत्त्वतोऽन्यद एव इति
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org