________________
(६७६) सामरणविसेस अभिधामराजेन्द्रः।
सामरणविसेस अभ्यतराऽवगमापत्तेः हेतुफलयोरेव , भापतिपच सथा | इति विग्रहः, तया प्रतीतिसचिवतच्चित्रस्वभाषतया काइतरेतराऽवधिकत्वेन, विशिषस्य तत्स्वभावतया ग्रहणात् ।। रणेन, तद्विरोधात्-प्रक्रमाद् उक्लदूषणविपक्षतः, सविकल्पअस्त्वेवमित्यधिकस्य पाह--अभ्युपगमे-अधिकृतहास्य
कत्वादी तेनैव तदनधिगत्याविरोधाल, अविरोधश्च पूर्वअनुभवविरोधात् , विरोधश्च अधिनाभावग्रहणमुभयमतम
पक्षप्रग्या मुसारतः प्रतिपक्षोपम्यासेन स्वतन्त्रनीत्या स्व. सरेल, सदयोगात्-तथाविशिष्टस्य प्रणाऽयोगात्, -
यमेव भावनीय इति प्रलं प्रसङ्गेन । योगश्च लोके तथोपलव्धेः अविनामावग्रहणमन्तरेख संव- अस्तु वा निर्विकम्पकमपि प्रत्यक्षम् , तत्र असाधारणम्धिनः संबम्पयन्तरविशिषतया अग्रहणोपलम् अविना
मेव वस्तु प्रतिभासते इत्येतद् अयुक्तम् , म्यायाऽनुभभावनखात् , एतदेवं भविष्यति इत्याह-सस्य च-अविनाभावग्रहणस्य परपणे अभावात्, प्रभावश्च ज्ञानानो प्र
वविरोधात् । तत्प्रतिभासो हि निश्चयबलन व्यवस्थाप्यतिनियताऽर्थत्वात् क्षणिकत्वेन , यथोक्तम्-"एकमर्थ वि- ते , अन्यथा तदयोगात् ,भावतस्तेनैव तदनधिगतेस्तथा जानाति,न विज्ञानदयं यथा। विजानातिनावशान-मेक
अनुभवाऽभावात , एवमपि सत्कल्पने प्रतिप्रसङ्गापचे मर्थवयं तथा ॥१॥" इत्यादि । तत्तथेत्यादि । तस्य-हेत
नियामकाऽभावादिति निद्रागदर्शनात तनिश्चयःमानस्य, तथा फलहानत्वेन , अभावतः कारणात् । किमित्याह-अनुसन्धानाऽयोगात् 'अत इदम्' इत्यनुसन्धानम्।।
पि तु सदादिमात्रस्य, अंत: प्रथमाऽक्षसभिपाते तदेव तथाविधविकल्पस्याऽपि तत्पृष्ठभाविनः असिखे, असि- प्रतिभासत इति एतत् युक्तम् , सितेतरादिषुः अपि डिन्ध तस्याऽपि-विकल्पस्याऽपि, क्षणिकत्वात् स्थसंविधि- चिप्रादिदर्शने तावन्माननिश्चयात् , न च तत्र तदग्रहणष्ठितत्वेन, ततश्च तथा इतरेतराऽयध्यनुसन्धानत्वन, त
मेव, तथा अनुभवविरोधाद, न च अन्यथाग्रहणेज्यसनिश्चयाऽनुपपत्तेः प्रक्रमात् तस्य कस्यचित् , तनिश्चयः
थानिश्चयोत्पादः प्रमाणाऽभावात् । न च समपि अयं तनिर्विकल्पकत्वकार्यत्वनिश्चयः तत्तनिश्चयः तस्य अनुपत्तिः ततः, न कार्यहेतोरपि तदक्गतिरिति क्रियायोगः । न्याय्यः असमञ्जसत्त्वापत्तेः, न च वैभ्रमिक एवं भअत्राऽपि-कार्यहेती अपि, बुद्धयारूढधर्मधर्मिन्यायतोऽपि यम, तद्भावमावित्वोपलब्धेः । अक्ग्रहादपि अयमअधिकृतव्यवहाराम्भावः-अनुमानाऽनुमेयव्यवहाराऽभावः।
युक्त इति चेत् । सत्यम् , प्रदोषस्तु तन्मात्राऽनभ्युपगकुत इत्याह-उक्तवत् यथोक्तं तथा, न्यायतो-ग्यायेन, तद
मात् । एवमपि दृष्टवाचा इति चेत् । न । अन्तरालाऽवायोगात्-अधिकृतव्यवहाराऽयोगात्, योगेऽपि बुझ्याकडधर्मधर्मिन्यायेन अधिकृतव्यवहारस्य अभिलषिताऽर्थाऽसि
यत एवं तद्भावात् । कथमेतत् अवगम्यत इति चेत् ! , डिरेव । कुत इत्याद-अर्थस्य अर्थगमकत्वाऽभ्युपगमात् ।
अवग्रहबोधस्य अल्पत्वात् । यदि नामैवं ततः किमिति यदि नामैवं ततः किमित्याह-तत्तथातायां च अर्थाद् चेत् ? , नाऽसौ विशिष्टाभ्यवसायबीजम् , यस्तु भवति अर्थगमकतायां च निश्चयाऽभावात्, अमावश्च त
सोऽवान्तराऽवायरूपः, अवायबहुत्वात् । एवं सद्व्याचस्य-अर्थस्य, तद्विषयत्वाऽनभ्युपगमाद्-विकल्पविषयत्वा
नेकस्वभावं वस्तु तदितरधर्माऽऽलोचनेन समानधर्मउनभ्युपगमात् , पारम्पर्यतः-पारम्पर्यण , तत्तकावे तस्य विकल्पस्य तस्माद्-अर्थाद भावे । किमित्याह-प्र
व्यवच्छेदतः तद्बोधपूर्वकत्वात् , तदितरबोधस्य तथाऽनुमाणाऽभावात् , अभावश्च परनीतितः-परनीत्या, तदसि- भवतस्तत्तथास्वभावत्वाऽवगमात् , प्रथममेव विशेषाऽग्रखे:-प्रमाणासिद्धेः, स्वलक्षणात्-स्वलक्षणशानं ततो वि. हणात् इन्द्रियद्वारेणैव तथाऽयक्शेिषप्रतिपत्तिः, सकलकल्प इति । नहि एवं स्खलक्षणसामान्यलक्षणाऽऽखम्बनं परनीत्या प्रमाणमस्ति, इति भावनीयम् , एवमभिलषिता:
लोकसिद्धत्वात् । अन्यथा तदनुपपत्तेः, द्राग्दर्शने कचिऽसिद्धिरेव इति । एतेनेन्यादि । एतेन-अनन्तरोदितेन,
दभावात् शीघ्राऽवगमस्याऽपि दीर्घत्वात् कालसौम्याधूमाद् अग्न्यनुमानं निषिद्धम् । कुत इत्याह-समानयुक्ति- दिति । वस्तुनोऽनेकस्वभावात् सर्वेषां सदा भावात् , स्वाद् धूमाद् अग्न्यनुमानस्य । न च अयं सर्वस्यैव वादिनो
अन्यथा तदनुपपत्तेचित्राऽऽस्तरणवद् एकदैव किं नाऽदोष इत्याह-यस्य पुनरित्यादि । यस्य पुनर्वादिनः, अन्धयव्यतिरेकपद नित्याऽनित्यमित्यर्थः, अत एव एकाउने
विशेषप्रतिपत्तिः १ , येन 'एतदेवम् ' इति ग्रहीतु: चकस्वभावं निश्चयात्मकमेव प्रत्यक्षम्-'इदम्-इत्थमिति' योपशमाऽभावादित्युक्तप्रायम् । तस्य उक्नदोषाऽभावा, निर्विकल्पकं प्रत्यक्षमिस्थान प्र
इहैव उपचयमाह-अस्तु वा इत्यादिना । अस्तु वा-भमाणं तेनैव तदनधिगतेः, अर्थविषयत्वाद् इत्येवमादकः, उ
स्तु ना, निर्विकल्पकमपि प्रत्यक्षम् , तत्र निर्विकल्पके प्रका दोषाः तदभावः। कथमित्याह-सर्वत्र-सविकल्पका.
स्या, असाधारणमेव-सजातीयेतरविविक्कमेव, प्रस्तु-रूदौ निरूप्ये । किमित्याह-अनुपचरितनिबन्धनभावात्-ता- पादि, घटादि प्रतिभासते । पति-एतद् अयुक्तम्-अघटस्विकनिबन्धनभावादित्यर्थः । अत एव माह-प्रतीत्या
मानकम् । कुत इत्याह-न्यायाऽनुभवविरोधात्-न्यायप्रधा. दि । तर प्रत्यक्षस्य, चिखभाक्ता सक्क्यिग्रहणरूपा- नोऽनुभवो न्यायाऽनुभवः तेन विरोधात् । अथवा ग्याविच्छिन्नार्थग्रहण समावसंवेदनवेदनेन तच्चित्रस्वभावता, यो-युक्तिः, अनुभवः-प्रत्यक्षम् , ताभ्यां विरोधात् । एनमेप्रतीतिसचिवा चासो तथाप्रतीतः तच्चित्रस्वभावता 5 वाऽऽह-तत्प्रतिभासो हि इत्यादिना । तत्प्रतिभासो हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org