________________
सामरविसेस अभियानराजेन्द्रः।
सामएणविसेस न्यासः, म्यवहारार्थमिति चेत् कीदृशोऽसता व्यवहा- भूतत्वात् । यदि मामैवं ततः किमित्याह-नीलात् सर, परमार्थतो भ्रान्त इति चेत्, न तखतः साध्य
काशात् , नीलपीतबुद्धयाऽऽकारंतुल्यत्वात् बुद्धयाऽ5
गढधर्मधर्मिभावस्य ततोऽभावादिस्यर्थः , ततश्च परप्रसाधनभाव इति । एतेन "सर्व एव अयमनुमानाऽनुमेय
तिपादनोपायत्वाऽनुपपत्ते , तदसवरूपतया माऽसत उपाव्यवहारो बुद्धधारूढेन धर्मधर्मिन्यायन" इत्येतदपि प्रत्यु
यत्वम् । इत्याह-प्रातिप्रसङ्गात्-असत पायत्वे सर्वसिक्रम , अस्य तावदा प्रतिबद्धत्वात् , तस्य एकत्वेन अ- चापस्मा अतिप्रसा, इत्येवमुनीतेः असिजेन स्वभातथाभूतत्वात् नीलात् नीलपीतबुद्धयाकारतुल्यत्वात् प- वहेतोः सकाशात् , तदवगतिः--प्रक्रमात् प्रत्यक्षनिर्विकरप्रतिपादनोपायत्वानुपपत्तेरतिप्रसङ्गादिति न स्वभावहे
ल्पकत्वाऽवगतिः। तोस्तदक्गतिः।
___सामान्यसिद्धौ कार्यहेतुतां निरस्यतिमवेत्यादि । न च अनुमानमत्र-प्रक्रमा निर्विकल्पक
एवंन कार्यहेतोरपि,तनिर्विकल्पकत्वकार्यत्वेन कस्यचिद् स्वे प्रत्यक्षास्य प्रमाणम् । कुन इत्याह-अस्य-प्रत्यक्षस्य, स्व
असिद्धेः, सदा एकेन एकवेदनात् , तत्कार्यत्वस्य च तखाणत्वात् । यदि नामैकं ततः किमिल्याह-अनुमानस्य च दवधिकत्वात् तदग्रहणे तथा अग्रहयात, अन्यथा न्यासामान्यलक्षणाऽऽलम्बनत्वात्.तत् कथम् अन्याऽऽलम्बन- याऽयोगात् । तत्तत्स्वभावत्वतः तथाग्रहणेऽतिप्रसङ्गात् , मन्यत्र प्रमाणं भवति ? । दृषणान्तरमाह-न चेदमित्यादि।
अन्यतरदर्शनाव अन्यतरावगमापत्तेः तथा विशिष्टस्य न च इदम् अनुमानम् , परपक्षे-एकान्तकस्वभाववादिपक्ष, सार-शोभनम् , गमकालनाऽसंभवात् , असंभवश्च स्वभाव- |
ग्रहणात् , अभ्युपगमे अनुभवविरोधात् , अविनाभावग्रहणकार्याऽसिजेः-स्वभावश्च कार्य च स्वभावकार्य लिने इति मन्तरेण तदयोगात् , लोके तथोपलब्धेः तस्य च परफसक्रमः तयोरसिद्धः, असिद्धिश्च स्वभावस्य सत्वादेः क्षेऽभावात् , ज्ञानानां प्रतिनियतार्थत्वात् तसथाऽभावतादात्म्येन-साध्यात्म्येन हेतुना, तत्त्वात्-साध्यत्वात् । यदि नामैवं ततः किमित्याह-तद्वत्-साध्यवत् , तद
तोऽनुसन्धानाऽयोगात् , तथाविधविल्पकस्याऽपि असिब्रहणात्-स्वभावाऽग्रहणात् । इत्थं चैतत् अङ्गीकर्तव्य
द्धेः, तस्याऽपि क्षणिकत्वात्, तशा तत्तनिश्चयाऽनुपपत्तेरिमित्याह-तद्ग्रहे-स्वभावग्रहे, साध्यप्रतिपत्तेः। ना- त्यत्राऽपि-बुद्ध्यारूढधर्मधर्मिन्यायतोऽपि अधिकृतव्यवहाभ्यथा इदमित्याह-तदप्रतिपसौ-साध्याऽप्रतिपत्ती, ता- राऽभावः, उक्तवद् न्यायतस्तदयोगात् , योगेऽपि अभिलहणाऽयोगात्-स्वभावग्रहणाऽयोगात् , अयोगश्च एकान्तै- | पितार्थाऽसिद्धिरेव ! अर्थस्याऽर्थगमकत्वाऽभ्युपगमात् तकत्वात् प्रक्रमात् साध्यहेत्वोःमोहव्यावृत्त्यर्थमपि अस्य प्र
तथातायां च निश्चयाऽभावात् , तस्य तद्विषयत्वाऽनभ्युपवृत्तिरयुक्ता इत्याह-तथाग्रहे-एकत्वेन ग्रहे मोहाऽभावात् , भावे वा तथाग्रहेऽपि मोहस्य। किमित्याह-निवृत्त्य
गमान् , पारम्पर्यतस्तत्तद्भावे प्रमाणाऽभावात् , परनीतितनुपपत्तेः, अनुपपत्तिश्च उपायाऽमावात् , तत्स्वरूपग्रहेऽपि स्तदसिद्धरिति । एतेन धूमात् अग्न्यनुमानं निषिद्धम् , सम्मोहस्य निवृत्ती क उपाय इति?, अनेन अनन्तरादि- समानयुक्तित्वादिति । यस्य पुनरन्वयव्यतिरेकवत् एकाsतेन, शिशपादिप्रतिपत्तौ सत्यां वृक्षाप्रतिपत्तिः प्रत्युक्ता। नेकस्वभावं निश्चयात्मकमेव प्रत्यक्षं तस्य उक्तदोषाऽभावः, कुत इत्याह-तुल्ययोगक्षेमत्यात्-शिंशपात्वस्य एव वृक्ष
सर्वनानपचरितनिबन्धनभावात ,प्रतीतिसचिवतचित्रस्वस्वाद इत्यर्थः। अन्यथेत्यादि । अन्यथा एवमनभ्युपगमे, कथंचित् तद्भेदापत्तः शिशपात्ववृक्षत्वयोर्भेदापत्तेः, व्या- भावतया तदविरोधात् इत्यलं प्रसङ्गेन । वृत्तिभेदोऽभ्युपगम्यत तच शिंशपात्ववृक्षत्वयोः शास्त्रा- एवमित्यादि । एवं न कार्यहेतोरपि सकाशात् तदवगऽधिकृतानित्यत्वकृतकत्वयोर्वा इति चेत् । एतदा- तिरिति प्रकमः । कुतो न इत्याह--तनिर्विकल्पकत्वकार्यशङ्कयाह-न तर्हि तदकस्वभावता-शिंशफादेः पकस्वभा- स्वेन-प्रत्यक्षनिर्विकल्पकत्वकार्यत्वेन कस्यचित् पदार्थस्य , वता, स-व्यावृत्तिभेदः , अपारमार्थिक इति चेत् । पत- असिद्धेः कारणात् , असिद्धिश्च सदा-सर्वकालम् , एकेन दाशङ्कथाह-किमर्थमस्य अपारमार्थिकस्य उपन्यासः?, शानेन इति सामर्थ्यम् , एकवेदनाद्-एकाऽनुभवात् । यव्यवहारार्थमिति चेत् । एतदाशङ्कयाह-कीरशोऽसता घेवं ततः किमित्याह-तत्कार्यत्वस्य च प्रक्रमात् प्रत्यव्यवहार ? परमार्थतो भ्रान्त इति चद् व्यवहारः। एत- क्षनिर्विकल्पकत्वकार्यत्वस्य च । किमित्याह-तदवधिकत्वादाशक्याह-न तस्वतः-परमार्थेन , साध्यसाधनभावो --अधिकतप्रत्यक्षाऽवधिकत्वात् । एवमपि किमित्याह-त भ्रान्तब्यवहारविषयत्वादिति । एतेन इत्यादि । पतेन-अ- दग्रहणे-विवक्षिताऽवध्यग्रहण सति । किमित्याह-तथा तदनन्तरोदितेन, "सर्व एव श्रयमनुमानाऽनुमेवव्यवहारो बु- वधिकवेन श्रग्रहखात् । इत्थं च एतदङ्गीकर्तव्यमित्याहजधारूढेन धर्मधर्मिन्यायेन" इत्येतदपि भवता उक्त अन्यथा-एवमनभ्युपममे , न्यायाऽयोगात्, प्रयोगश्च तत्त प्रत्युक्तम् । कुत इत्याह--अस्य तावद् बुद्धयाऽऽरूढस्थ स्वभावत्वतः , तस्व-विवक्षितकारणकार्यत्वस्व तत्स्वभाधर्मधर्मिमावस्य, अर्थाऽप्रतिबद्धत्वाद--यस्त्वप्रतिबद्ध- वत्वतः तदवधिकस्वभावत्वतः तजन्यत्वेन, तथा तदवस्वास् अप्रतिबद्धत्वं च तस्य अर्थस्थ , एकत्वेन-एक- धिकत्वेन प्रहणे सति । किमित्याह-अतिप्रसङ्गात् । ततः स्वभावेन हेतुना , अतथाभूतत्वात् धर्मधर्मितया - किमित्याह-अन्यतरदर्शनाद् हेतुफलयोः । किमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org