________________
सामल विसेस
योगात् स्वनिर्विकल्पकत्वस्य तदकारणत्वात् अकार स्प चाविषयत्वात् अन्यथा अभ्युपगमविरोधात् । एतेन स्वयंचिदिवत्वं प्रत्याख्यातम् ।
,
,
,
किञ्चत्यादि । किंच निर्विल्पकं प्रत्यक्षम् इति श्र प्रार्थे न प्रमाणम् । कुत इत्याह-- तेनैव-- प्रत्यक्षेण, तदनभिगतेः तस्य निर्विकल्पकस्य अनधिगतः अन धिगतिश्व अर्थविषयत्वात् प्रत्यक्षस्य तस्य च-अर्थस्य, ततः-:--प्रत्यक्षाद् अन्यत्वात् प्रस्तुमाहतथादीत्यादिना । तथाहि न तद् निर्विकल्पकस्यमेव भ कृनप्रत्यक्षनिर्विकल्पकत्वमेव तदर्प-प्रत्या न च अनर्थो विषय:-" रूपाऽऽलोकमनस्कार- चतुर्भ्यः संप्रवनंगिवाऽनलः॥१॥" इति वचनात् न च विषये अधिगतिः, अपन्यायाद्, इति एवम्, न तत्र - 1 - निर्विकल्पकत्वे, श्रस्य प्रत्यक्षस्य प्रमाता कुतइत्याह विषयला योगन मायताभ्युपगमे सर्वत्र प्रमाणतापत्तिरिति प्रतिप्रसङ्गः, उभयम् - स्वनिर्विकल्पक स्वार्थो भयम् विषयः प्रत्यक्षस्य इति चेत् । एतदाशङ्क्याह-न । उभयोः-स्वनिर्विकल्पकत्वार्थयोः प्रयोगात् विषयलक्षणाऽयोयात्, अयोगश्च स्वनिर्विकल्पकत्वस्य तदकारणत्वात्प्रत्यक्षाऽकारणत्वात्, अकारणस्य च श्रविषयत्वात् । इत्थं चैतद् अङ्गीकर्तव्यमित्याद अन्यथा ऽभ्युपगमयिरीधात् । विरोधश्व " नाकारणं विषयः " इति वचनप्रामाण्यात् तरे विषय इति । तेनेत्यादि । एतेन श्रनन्तरोदितेन, स्वसंविदितत्वं प्रत्याख्यातं प्रत्यक्षस्य इति प्रक्रमः ।
9
Jain Education International
--
( ६७७) अभिधानराजेन्द्रः ।
9
-
-
अनेन वेदप्रसङ्गात् सर्वथैकस्वभावत्वाद्, निपितापतेः । न च स्वसंवेदनमेव विषयवेदनम् । तयोः कालादिभेदात् तद्वेदनस्यैकत्वाभावात् तचित्रताप्रसङ्गादित्येकस्वभावत्ववस्तुवादिनः अन्याऽवेदनप्रसङ्ग एव एवं मति स्वनिर्विकल्पकत्ववेदनात् तत्सामर्थ्यतस्तत्पृष्ठमा श्री विकल्पः खतस्तद्विषय एव स्यात् रूपादिविकल्पवत् न च भवति तथाऽप्रतीतेः न च तमन्तरेण तत्तथाताव्यवस्थितिरतिप्रसङ्गादिति, एतेन यदाह न्यायवादी
,
9
66 'प्रत्यक्षं कल्पनापोढं, प्रत्यक्षेणैव सिद्धयति । प्रत्यात्मवेयः सर्वेषां विकल्पो नाम संश्रयः ॥ १ ॥ संहृत्य सर्वतश्चिन्तां स्तिमितेनाऽनन्तरात्मना । स्थितोऽपि चक्षुषा रूप-मीक्षते साक्षजा मतिः ॥ २ ॥ पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी । इति वेत्ति न पूर्वोक्रावस्थायामिन्द्रियाद् गती ॥ २॥” इत्यादि, तदपाकृतमवसे यम् उक्तवत्प्रत्यक्षेणैव असिद्धेः तदेकस्वभावत्वविरोधादिति ।
"
इहेच उपमाह-अनेन स्वसंवितेन प्रत्यक्षेण । किमि स्पाइ विषयावेमप्रसङ्गात् प्रसङ्ग सर्वथा एकस्वभा
3
3
सामलविसेस दत्वाद अस्य एवमपि को दोष इत्याद निर्विषयतापतेः स्वसंविदितत्वेन । न चेत्यादि । न च स्वसंवेदनमेव विषय[वेदनम् कुत इत्याह तयो- स्वविषयोः कालादिभेदात् आदिशब्दात्-स्वरूपग्रहः । यदि नामैवं ततः किमित्याह - तद्वेदनस्य तयोः स्वचोदनं तदनं तस्य किमि त्याह-एकत्वाऽभावात् उभयवेदनेन, अत एव तचित्रताप्रसङ्गाद् इत्येवमेकस्वभावत्ववस्तुवादिनो वादिनः । किंमित्याह-अन्याऽवेदनप्रसङ्ग एव स्वव्यतिरिक्तविषयाऽवेदनसङ्ग एव इत्यर्थः एवं च सति स्वनिर्विकल्पकत्ववेदनात् कारणात् तत्सामध्येतःस्थनिर्विकल्प कल्पवेदनामध्येन हेतुना, वत्पृष्ठभावी विकल्पः - प्रक्रमात् सामान्येन प्रत्यक्षपृष्ठभावी विकल्पः, स्वतः - श्रात्मना एव समारोपम्यमन्तरेण तद्विषय एव स्यात् स्वनिर्विकल्पकत्ववेदन एव भवेत् रूपादिविकल्पवद् इति निदर्शनम् । न च भवति स्वत एव तथाऽप्रतीतेः कारणात् न च तमन्तरेण विकल्पम्, तत्तथाताव्यवस्थितिः - तस्य प्रत्यक्षस्य तथाताम्यस्थिति स्वनिर्विकल्पवेदनमाचन्यदस्थितिः स्वसंविदितत्वव्यवस्थितिरित्यर्थः । कथं न इत्याह-अतिप्रसङ्गात् विषयान्तरविषयवेदनाऽभावप्रसङ्गादिति तेन अनन्तरोदितेन यद्दाह न्यायवादी धर्मकीर्तिर्वार्तिके-“प्र त्यक्षमित्यादि " तदपाकृतमव सेयमिति योगः- प्रत्यक्षं प्रस्तुतम् कल्पनापेोदमित्येतत् प्रत्ययेन सिध्यति । कथमित्याह-प्रत्यात्मवेद्यो यस्मात् सर्वेषां प्रातृणाम् पि कल्पो नाम -संश्रयः शब्दानुविद्ध इत्यर्थः ॥ १ ॥ तथा संहृत्य सर्वतश्चिन्तां विकल्परूपाम् स्तिमितेन श्रन्तराऽऽत्मना-प्रसन्ननिव्यापारेख, स्थितोऽपि सन्चारूपमीक्षते- पश्यति, यया बुद्ध्या सा श्रक्षजा मतिः ॥ २ ॥ ईक्षित्वा पुनर्विकल्पयन् किंचित् पश्चाद् आसीद् मे कल्पना ईशी एवंभूता इति बेति पूर्वोक्रावस्थायां चक्षुषा - पेक्षणलक्षणायाम्, इन्द्रियाद् गतौ ॥ ३ ॥ इत्यादि यदाह न्यायवादी तद् अपाकृतम् अपास्तमदसेयम् कथमित्याहदवत् यथो तथा प्रत्यय प्रत्य स्वविरोधात् तस्य प्रत्यस्य एकस्यापत्यविरोधात् स्वव सिध्यति इत्यस्य असिद्धेः, असिद्धिश्च तदेकस्वभावविषयपरिकन इति भावितार्थमेतदिति ।
9
9
सामान्य सिद्धानुमानमा विरस्यति
,
,
"
"
,
,
न चानुमानमत्र प्रमाणम् अस्य स्वचत्वात् अनुमानस्य च सामान्यसचवालम्बनत्वात् न चेदं परपंचेचा गमकलिङ्ग सम्भवात् स्वभावकार्या सिद्धेः स्वभावस्य तादात्म्येन तत्त्वात् तद्वत् तदग्रहणात् तद्ग्रहे साध्यप्रतिपतेः तदप्रतिपची तहसायोगात् एकान्तैकत्वात् तथा ग्रहे मोहाऽभावात्, भावे वा निवृत्यनुपपत्तेः उपावाऽभावादिति । अने न शिशपादिप्रतिपती वृदाऽप्रतिपत्तिः प्रत्युक्का तु स्ययोगचेमत्यात्, अन्यथा कथञ्चित् तद्भेदापत्तेः । व्यावृत्तिभेदोऽभ्युपगम्पत एव इति चेत् न हि तदेफस्वभावता । सोऽपारमार्थिक इति चेत् किमर्थमस्पोप
,
3
For Private & Personal Use Only
www.jainelibrary.org