________________
सामण्णविसेस अभिधानराजेन्द्रः।
सामरणविसेस धिया तद्विषयानुपलब्ध्यसिद्ध, अन्यथाऽनुपलब्धौ त- नामैवं ततः किमित्याह-प्रतैमिरिकाणां च प्रमातृणाम , दावाऽसिद्धरतिप्रसङ्गात् । न चाऽतैमिरिकस्यापि तत्प्र- सदभावात्-तिमिराऽभावात् , ततश्च कारणवैकल्यात् कात्ययप्रसङ्गः, तस्य तिमिरतदन्यहेतुजन्यस्वभावत्वात् , अ
र्याऽभाव इति स्थितम् । इत्थं च एतदङ्गीकर्तव्यमित्याह
तथा लोकप्रसिद्धः अमिरिकाणां तिमिरा भावेन न इतैमिरिकाणां च तदभावात् तथा लोकप्रसिद्धः। न च
दुवयादिप्रत्यय इति लोकप्रसिः । न चेत्यादि । बाधातोऽस्य भ्रान्तता, बाधाऽसिद्धः भित्रकालविषय- न च बाधातः कारणात् , अस्य इन्दुह्र-- प्रत्ययेन तदभ्युपगमेऽतिप्रसङ्गात् , कचिद् अभ्रान्त- यादिशानस्य इति प्रक्रमः भ्रान्तता । कुत इत्याह-- स्याऽपि प्रसादौ तदन्यतो बाधोपलब्धेश्च । न चाs
बाधासिद्धः तस्यैव तिमिराऽपगमे एकेद्वादिशानभावतो नर्थक्रियाकरणतः, अप्राप्यदेशगतजलादिनानेन व्यमि
बाधा । इत्यारेकानिरासाय पाह--भिनेत्यादि । भित्री का
लविषयौ यस्य स भिन्नकालविषयः , एवंभूतश्चासौ प्रचाराव , संविन्मात्रार्थक्रियाविधाने चास्य इतरत्रापि त
स्ययश्च इति विग्रहस्तेन , तदभ्युपगमे-बाधाऽभ्युपगमे । द्भावात् तथाप्रतीतेः, न च लोकप्रतीतितः, अभ्युपग- किमित्याह--अतिप्रसङ्गात्-सर्व एवंभूतः तदन्यस्य बाधमविचाराद् तेन च तदप्राप्तः, तस्य च इहाधिकृतत्वा- कति अतिप्रसनः । दोषान्तरमाह--क्वचिदित्यादिना । दिति अलमनया लोकागमानुभवविरुद्धया अतिसूक्ष्मेचि
क्वचिद् मन्दमन्दप्रकाशादी, अभ्रान्तम्याऽपि प्रक्रमाद् शा
नस्य, असपोदी--प्रसादिविषयस्य, तदन्यतो भ्रान्ताद् कया उक्तवत् सर्वत्र असमञ्जसतापत्तेः। यस्तु लोकादि
सानाद् इति प्रक्रम एव । किमित्याह-बाधोपलमधेश तथा सापेक्षः तस्यैव तद्भेदस्य विद्वदङ्गनादिलोकप्रतिष्ठित- रज्जुचलनादेः सर्पज्ञाने न तदसर्पज्ञानस्य, इति नालाकि त्वात् अविगानतस्तथाऽप्रतीतेः तद्व्यवस्थाकारिसदागम- कमेतद् अतो भावनीयमिति । दोषान्तरमभिधातुमाह--न भावाद् उक्नदोषाभाव इति ।
चेत्यादि । न च अनर्थक्रियाकरणतोऽस्य भ्रान्तता इति व
तते । कुत इत्याह--अप्राप्य देशगत जलादिशानेन व्यभिचाएवं यथा कल्पनापोढत्वविशेषणम् , तथा अभ्रान्तत्ववि
राद् इति भावितार्थमेतत् । संविन्मात्राऽक्रियाविधाने च शेषणमपि असंगतमेव । कुत इत्याह-परनीतितो व्यव- अस्य-अनन्तरोदितज्ञानस्य । किमित्याह--इतरत्राऽपि प्रच्छेद्याऽयोगात् । इन्दुद्वयादिज्ञानम्-आदिशब्दाद्-विय
क्रमाद् इन्दुद्वयादिक्षानेऽपि, तद्भावात्-संविन्मात्रा.ऽर्थक्रियाकेशज्ञानादिग्रहः, व्यवच्छेद्यमिति चेत् । एतदाशङ्कपाह- विधानभावाद्, भावश्च तथाप्रतीतेः । न चेत्यादि । नच-- न, तस्य इन्दुद्वयादिक्षानस्य अभ्रान्तत्वात्, एतचाऽभ्रा- लोकप्रतीतितोऽस्य भ्रान्तता इति प्रक्रमः । कुत इत्याहन्तत्वं तल्लक्षणोपपत्तेः-अभ्रान्तलक्षणोपपत्तेः, उपपत्तिश्च अभ्युपगमविचारात् । यदि नामैवं ततः किमित्याह--तेन तस्याऽपि इन्दुद्वयादिज्ञानस्य , तत्प्रकाशकस्वभावत्वेन-इ- च-अभ्युपगमेन, तदमाप्तेः-उक्लवद् भ्रान्तताऽप्राप्तः, तस्य न्दुद्वयादिप्रकाशकस्वभावत्वेन, तारकफलजननस्वभावहे
च-अम्युपगमस्य, इह-प्रक्रमे अधिकृतत्वात् , ततश्च-ततो तुजत्वतश्च इन्दुद्वयादिक्षानजननस्वभावहेतूत्पन्नत्वेन च यत् सिद्धयति तत् तत्त्वम् , अतोऽन्यद् अतस्वमित्यलमअस्य भ्रान्तताऽसिद्धेः, अन्यथा-पचमनभ्युपगमे , तद- नया एवंभूतया , लोकाऽऽगमाऽनुभवविरुद्धया अतियोगात्-इन्दुद्वयादिशानाऽयोगात्, तस्य च इन्दुद- सूचमेक्षिकया। किमित्यत पाह--उक्लवद्-यथोक्तं तथा , यादिज्ञानस्य अनुभवसिद्धत्वात् । न च बहिर्वियदादी, सर्वत्र असमञ्जसतापत्तेः, अतो जातिरियमिति प्रतिपत्ततद्विपयाऽनुपलब्ध्या-इन्दुद्वयादिज्ञानविषयाऽनुपलभ्या- व्या सर्वत्र तस्वेन । यस्तु लोकादिसापेक्षो-लोका-गमाकारणेन, तत्सिद्धिः-भ्रान्ततासिद्धिः । कुत इत्याह-तद- अनुभवसापेक्षा वादी इति गम्यते , तस्य उक्तदोषाऽभाव ग्रहणस्वभावधिया-बहिस्तद्विषयग्रहणस्वभावधिया, इन्दु- इति संबन्धः । कथमित्याह-एतद्भेदस्य--प्रक्रमाद् भ्रान्तेतयादिग्रहणस्वभावबुद्धधा इत्यर्थः, तद्विषयानुपलब्ध्यसि- रहानभेदस्य, आविद्वदनादिलोकप्रतिष्ठितत्वात् कारणात्, द्धः-इन्दुद्वयादिवानविषयानुपलब्ध्यसिद्धेः, तद्ग्रहणसभा- एतत्-प्रतिष्ठितत्वं च अविगानतस्तथा भ्राम्तेतरस्धेन प्रतीवा, हि तद् गृह्वात्येव, अन्यथा तत्स्वभावताऽयोगः । अ- तेः, तथा तयवस्थाकारिसदागमभावाद्--अधिकतैतद्भेदन्यथेत्यादि । अन्यथा-अतद्ग्रहणस्वभावया धिया इति प्र- व्यवस्थाकारिसर्वशप्रणीतागमभावादित्यर्थः, उक्तदोषाभाक्रमः, अनुपलब्धिः बहिस्तद्विषयस्य इति प्रक्रम एव - घः जातियुक्तिभिर्धान्ततरमानयोः समत्वाऽऽपादनमुक्तो दोत्यन्यथानुपलब्धिस्तस्याम् । किमित्याह-तदभावाऽसिद्धेः- षस्तदभावः, उपन्यस्तहेत्वन्यथानुपपत्तिरिति । बहिस्तद्विषयाऽभावाऽसिद्ध इन्दुद्धयायभावासिद्धेरित्यर्थः।
दूषणान्तराभिधित्सयाऽऽह-- कुत इत्याह-अतिप्रसङ्गात्-पटादिग्रहणस्वभावया धिया घटो न गृह्यत इति तस्यापि अभावप्रसलाद - किश्च-निर्विकल्पकं प्रत्यक्षमित्यत्र न प्रमाणं, तेनैव त्यर्थः । न चेत्यादि । न च अतैमिरिकस्याऽपि प्रक्रमात तदनधिगतेः अर्थविषयत्वात् तस्य च ततोऽन्यत्वात् , तप्रमातुः तत्प्रत्ययप्रसङ्गः-इन्दुद्वयादिप्रत्ययप्रसङ्गः, तदस्ति
थाहि-न तनिर्विकल्पकत्वमेव तदर्थः, न चानर्थो विषयः, इति कृत्वा । कुत इत्याह-तस्येत्यादि । तस्य-इन्दुद्दयादिप्रत्ययस्य तिमिरसहायतदन्यहेतुजन्यस्वभावत्वात तिमि
न चाऽविषयेऽधिगतिरिति न तत्रास्य प्रमाणता, अतिरसहायचक्षुरादिजन्यस्वभावो हि इन्दुद्वयादिप्रत्ययः । यदि प्रसङ्गात् । उभयं विषय इति चेत् । न । उभयोस्तल्लन
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org