________________
(६७) सामयणविसेस अभिधानराजेन्द्रः।
सामरण विसेस स्वभावोऽधिकृताधिगमः, कुतोऽस्माद् निश्चयजन्म ? , कथं त्वात् कल्पनायाः स्वसंविदा सह तत्त्वेतरविकल्पाभ्यां-तच न स्याद् ?, इत्याह-अतत्स्वभावात्-अधिकृताधिगमा- स्वाऽन्यत्वविकल्पाभ्यामित्यर्थः, दोषापादनमनन्तरोदितमयुत, समारोपजनस्वभावत्वेन भावनिश्चयजन्मनः अतिप्र- मिति चेत् । एतदाशङ्कयाह-न-नैतद् एवम् , तदवस्तुत्वेन सङ्गात् , तद्वद् निश्चयान्तरभावेन । उभयजननस्वभावत्व
तस्या:-कल्पनायाः अवस्तुत्वेन हेतुना । किमित्याह-विकल्पस्वगृहीतनिश्चयसमारोपोभयजननस्वभावत्वे विरोधः, भ्या- धियः कल्पनाबुद्धेः अभावप्रसङ्गात् , प्रसङ्गश्च स्वसंविन्मायाविरोधेऽपि तत्तथाचित्रस्वभावतया अभ्युपगमबाधा- प्रस्य एव भावात् , सर्वत्र “इयमेव कल्पना उपरक्ला विकल्पअनेकान्तवादापत्तेः। अनुभयजननस्वभावत्वे अधिकृताधि- धीः" इत्यपि असद् । इति आवेदयन्नाह-असत्याः कल्पनागमस्य । किमित्याह-तदुभयाऽभावो-निश्चयसमारोपोभ
याः अवस्तुत्वन । किमित्याह-उपरागायोगात् खसंविदेव याभावोऽस्तु इति आरेकाऽपोहायाऽऽह-तथा च एवं च
लिटा विकल्पधीः, इत्यपि अयुक्तिमद, इत्याह-क्लिष्टता सति प्रतीतिविरोधः, तदुभयस्य तथावेदनात् , इति-पव- सिद्धेरिति स्वसंविन्मात्रत्वेन, अतः स्थितमेतत् , न च एमुलनीत्या , एकान्तेन निर्विकल्पप्रत्यक्षवादिनो वादिनः , न
तद् न्याय्यमिति । न्यायतः-उक्लनीत्या,रूपादिनिश्चयाऽनुमाननिश्चययोभैद इ.
किञ्च-एकान्त वादिनः सर्वथा कल्पनाऽपोढत्वे कल्पति-एतद् , सूदमधिया भावनीयम्।
नाऽपोढकल्पनातोऽपि अपोढत्वात् कल्पनाऽपोढत्वलक्षकथं तर्हि अनुमानविकल्पो नाऽनन्तरम् ?, सन्न्यायतोऽ
यायोगः । प्रत्यक्षसामान्य लक्षणविषय इति चेत् । न । क्षज्ञानेन तद्विषयानधिगतेः । वस्तुनोऽनेकधर्मत्वात् क्षयो
तस्य ततो व्यतिरिक्नेतरविकल्पायोगात , व्यतिरिकत्वे न पशमवैचित्र्याद् इत्युक्तप्रायम् । अतो न निर्विकल्पकमेव
तदध्यक्षलक्षणम् , अव्यतिरिक्तत्वे तु उनवलक्षणायोगः। प्रत्यक्षम् । आइ-यदि एवम् , कथं तर्हि अनुमानविकल्पो न अनन्तरं
निरूपणाऽनुस्मरणविकल्पाभ्यामविकल्पकं खभावविदर्शनस्य इति प्रक्रमः? । एतदाशङ्कयाह-सन्न्यायता-तत्त्वनी
कल्पेन तु सविकल्पकमिति चेत् । न । विरोधात् , अन्यथा त्या, अक्षशानेन-अविकल्पेन, तद्विषयानधिगतेः-अनुमान- अनेकान्तापत्तेः स्वाभ्युपगमपरित्यागादिति । विकल्पविषयानधिगतेः , कथं कस्यचिद् अधिगतिः, क
दूषणान्तरमाह-किश्चेत्यादिना । किञ्च, एकान्तवादिनो स्यचिद् न इत्येतदपि युक्तिमदिति ? । एतदाशङ्कयाह-ब- वादिनः एकान्तेन कल्पनापोढमेतत्, ततश्च सर्वथा कल्पनास्तुनोऽनकधर्मत्वात् , पतदपि युगपदेव प्रायशः इत्याह-क्ष
पोढत्वे सति । किमित्याह-कल्पनापोढकल्पनातोऽपि अपोयोपशमवैचिच्याद् इत्येतद् उक्नप्रायम् । प्रायेण उक्तम् , अतो
ढत्वात् कारणात् , कल्पनापोढत्वलक्षणाऽयोगः, तत्र तद्योननिर्विकल्पकमेव प्रत्यक्षमिति निगमनम् ।
ग्यताऽभावादिति । प्रत्यक्षसामान्यम् अप्रत्यक्षव्यावृत्तिरूपम् लक्षणायोगाच, "प्रत्यक्षं कल्पनापोढमत्रान्तम्" इति लक्षणविषय इति चेत् तत्र तद्योगता इति भावः । एतदाशलक्षणम् , न चैतद् न्याय्यं परनीत्याऽनेकदोषापत्तेः, फ- क्याह-ज, तस्य-प्रत्यक्षसामान्यस्य, ततः-प्रत्यक्षात् । ल्पनापोढत्वस्य अव्यापकत्वात, कल्पनायामपि स्वसंविदः
किमित्याह-व्यतिरिक्तरविकल्पाभ्यामयोगात् । श्राह च
व्यतिरिक्लत्वे प्रत्यक्षात् तत्सामान्यस्य म तदध्यक्षलक्षणं प्रत्यक्षत्वाभ्युपगमात् , तस्याश्च तदव्यतिरिकत्वात ,व्यति
तव्यतिरिक्ततत्सामान्य लक्षणत्वात् , अव्यतिरिक्तत्वे तु रिकत्वेऽधिकृतविशेषणायोगाव,तचतो व्यवच्छेद्यानुपपत्तेः
प्रत्यक्षात् तत्सामान्यस्य , उक्लवद् यथोक्तं तथा । किश्रवस्तुत्वात् कल्पनायाः। स्वसंविदा तच्वेतरविकम्पाभ्यां मित्याह-लक्षणाऽयोगः तत्र तद्योग्यताऽभावाद् इति । दोषापादनमयुक्तमिति चेत् । न । तदवस्तु तच्चेन विकल्प- अत्राह--निरूपणाऽनुस्मरणविकल्पाभ्याम्--एवंभूतमेतद् धियोऽभावप्रसङ्गात् स्वसंविन्मात्रस्यैव भावात , असत्योप
इति , तदात्वे आयत्यां चैतद्भगोचराभ्यामविकल्पकमे
तत्, स्वभावविकल्पेन तु कल्पनापोढस्वभावत्वलक्षरागायोगात् क्लिष्टताऽसिद्धेरिति ।
णन सविकल्पकमेव इति चेत् । पतदाशङ्कयाह-न, तथा लक्षणाऽयोगाच्च न निर्विकल्पकमेव प्रत्यक्षमिति । ल- |
विरोधात् ' अविकल्पर्क सविकल्पकं च' इति विरोक्षणाऽयोगमाह-"प्रत्यक्षं कल्पनापोढमभ्रान्तम्" इति लक्षण
धः, अन्यथा निमित्तभेदतो विरोधमन्तरेण । किमित्याहपरकीयम्, न च एतद् न्याय्यम् । कुत इत्याह-परनीत्या अ.
अनेकान्तवादापत्तेः । ततः किमित्याह-स्वाभ्युपगमपरिनेकदोषापत्तेः अस्य लक्षणस्य, श्रापत्तिश्च कल्पनापोढत्वस्य
त्यागाद् नेति योगः। लक्षणत्वेन उपन्यस्तस्य अव्यापकत्वात् । अव्यापकत्वं च कल्पनायामपि स्वसंविदः परेण प्रत्यक्षत्वाभ्युपगमात् , क
एवमभ्रान्तत्वविशेषणमपि असङ्गतमेव, परनीतितो व्यल्पनापि स्वसंवित्ताधिष्ठानार्थे विकल्पनाद इति । तस्याश्च | वच्छेद्याऽयोगात् । इन्दुद्वयादिज्ञानं व्यवच्छेद्यमिति चेकल्पनायाः, तव्यतिरिक्तस्वात्-स्वसंविदव्यतिरिक्तत्वात् ।। तन | तस्याऽभ्रान्तत्वात, एतच्च लक्षणोपपत्तेः तस्याइत्थं चैतत् अङ्गीकर्तव्यमित्याह-व्यतिरिक्त्वे कल्पनायाः,
ऽपि तत्प्रकाशकस्वभावहेतुजत्वतश्च भ्रान्तताऽसिद्धेः, अस्वसंविदोऽभ्युपगम्यमाने। किमित्याह-अधिकृतविशेषणाऽ. योगात् , प्रयोगश्च तस्वतः-परमार्थेन , व्यवच्छेद्यानुपपत्तेः
न्यथा तदयोगात् , तस्य चाऽनुभवसिद्धत्वात् , न च सर्वस्या एव स्वसंविदः कल्पनापोढत्वात् । अत्राह-अयस्तु- बहिस्तद्विषयानुपलब्ध्या तत्सिद्धिः, तद्ग्रहणस्वभाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org