________________
सामरणचिस अभिधानराजेन्द्रः।
सामरणविसेस गन्तृत्वाभावात् , वस्तुरूपस्य अध्यक्षत एव अभिगमात् ,
रूपादिविकरपे भावात् , तदन्यस्य च अनधिगतस्य, इतर
श्राऽपि-अनुमानविकल्पेऽपि प्रभावात् , इति अनालोचितास्वाधिगमस्य च इतरत्रापि भावात् , तदन्यस्य च |
ऽभिधानत्वमिति । एवं प्रवर्तकत्वादि अपि अस्य प्रक्रइतरत्रापि अभावादिति । एवं प्रवर्तकत्वादि अपि |
माद् अनुमानविकल्पस्य समानम् , इतरेण रूपादिविकअस्य समानमितरेण, तत्रापि रूपादिनिश्चयादेव प्रवृ- रूपेन । कुत इत्याह-तत्राऽपि-रूपादिविकल्पे सति, रूपातेः । व्यवहारे प्रमाणमेवाऽयमिति चेत , व तर्हि अन- दिनिश्चयादव प्रवृत्तरिति, व्यवहारे-प्रवृत्त्यादिरूपे, प्रमामाणमिति , रूपादावेव इति चेत् , कुतोऽयं तत्राऽ
णमेवाऽयं , रूपादिविकल्प इति चेत् । एतदाशङ्कयाह-क कारयो द्वेषः, प्रागेव तदधिगमादिति चेत् , समा
तर्हि अप्रमाणमिति ?, रूपादौ एव इति चेत् अप्रमाणम् ,
कुतोऽयं तत्र रूपादौ, अकारणो द्वेषः १, प्रागेव अविकनोऽयं त्वन्नीत्या अनित्यत्वादी, तथापि न तद्वत् त- पेन, तदधिगमात्-रूपाद्यधिगमात् इति चेत् । पतदाशुदर्शन मिति चेत् , न तर्हि प्राक् तद्वत् तदधिगमोऽन्य- बयाह-समानोऽयम्-अधिगमः, त्वन्नीत्या अनित्यत्वादी था रूपादिनिश्चयवत् स्यात् तदा एवाऽयं निमित्ताबि
अनुमेये तथाऽपि-पवमपि, न तद्वद्-रूपादिवद् तद्दर्शनम्शेषात् , तदधिगमस्यैव तस्चतस्तबिमित्तचात् वाधका
नित्यत्वादिदर्शनमिति चेत् । एतदाशझ्याह-न तर्हि प्राग्
अविकल्पेन, तद्वत्-रूपादिवत्, तदधिगमः-अनित्यत्वायनुपपत्तेः विशेषेण भावात् एकान्तैकत्वात् , अन्यथा
धिगमः, अन्यथा यदि स्यात् , ततो रूपादिनिश्चयवत्, तदनुपपत्तेः ।
स्यात् , तदा एवायं नित्यत्वादिनिश्चयः । कुत इत्याह
निमित्ताऽविशेषात् अविशेषश्च तदधिगमस्य एव अवितथा च आह-न हि प्रत्यक्ष भागशो-भागेन उत्पद्यते, |
कल्पेन रूपाचधिगमस्य एव, तत्त्वतः-परमार्थेन, तन्निमिकुत इत्याह-तस्य निरंशत्वात् सुलक्षणमेतद् इति निरं
तत्वात्-अनित्यादिनिश्चयनिमित्तत्वात् , बाधकानुपपत्तेः शम् , सत्यं नोत्पद्यते भागशः प्रत्यक्षम्, इति-अस्मात्
रूपादिनिश्चयानुमानेन, तथा च पाह-अविशेषेण भावाअनुमानविकल्पपरामर्शाऽऽलम्बनम् अपि, तत्र-वस्तुनि ,
त् रूपाद्यधिगमवद् अनित्यत्वाद्यधिगमत्वेन भावात् , भावगृहीतमेव-प्रक्रमाद् प्रत्यक्षेण, केवलं गृहीतेऽपि-सति ,
श्च एकान्तैकत्वात् अधिकृताधिगमस्य । इत्थं च एतयेषु प्राकारेषु-अनित्यत्वादिषु, न तदनन्तरमेव-न दर्श
दकीकर्तव्यमित्याह-अन्यथा तदनुपपत्तेः । पकान्तैकत्वा. नाऽनम्तरमेव,निश्चयोत्पत्तिः, भूयसा-बाहुल्येन, व्याप्ति
नुपपत्तेरधिकृतानुभवस्य रूपादिनिश्चयवत् स्यात् तदा एव । दर्शनातु-अविनाभावदर्शनेन पुनर्भवति , तद्विषय एब--
अयमिति स्थितम्। अनित्यत्वादिविषय एव , अनधिगतार्थाधिगन्तृत्वात् का
दूषणान्तरमभिधातुमाहरणात् , प्रमाणमनुमानविकल्पो नेतरो-रूपादिविकल्प इति । एतदाशङ्कयाह--यत् किश्चिदेतत्-अनन्तरोदितमसार
किश्च-अयमधिकृताधिगमः किं स्वगृहीतनिश्चयजननस्वमित्यर्थः । कुत इत्याह--अनालोचिताभिधानत्वात् कार
भाव; १, उत-समारोपजननस्वभावः ?, आहोस्विद्-उणात् , अनालोचिठाभिधानत्वं च प्राधे-वस्तुनि प्राका- भयजननस्वभावः?. उताहो-अनुभयजननस्वभाव इति । राभावात् , अभावश्च सर्वथा-एकान्तेन , एकस्वभावत्वा
यदि स्वगृहीतनिश्चयजननस्वभावः, निरवकाशः समारोभ्युपगमाद् वस्तुन इति , परिकल्पितास्ते इति । एतदपो
पः, न चासौ अन्यनिमित्तोऽनिमित्तो वा। अथ समारोहाय आह--परिकल्पितानाम्--आकाराणाम् ,असवात्तस्वेन, तत्सत्वे--परिकल्पिताऽऽकारसत्त्वे, नियमतो--निय- पजननस्वभावः, कुतोऽस्माद् निश्चयजन्म, अतत्स्वभावमेन , अतिप्रसङ्गात् परिकल्पनया विरोध्याऽऽकारभावेन- भावे अतिप्रसङ्गात् । उभयजननस्वभावत्वे विरोधः, न्यातथा युक्तिो न्यायतः, व्याप्त्यसिद्धेः कारणात् , असि
याऽविरोधेऽपि अभ्युपगमबाधा । अनुभयजननस्वभावत्वे द्धिश्च तद्भावस्य-व्याप्तिभावस्य, कथञ्चित् भेदनिमित्तत्वा
तदुभयाभावः, तथा च प्रतीतिविरोध इति । एकान्तेन त् व्याप्यव्यापकयोरिति प्रक्रमः । किमित्येतदेवमित्याह-अन्यथा-पवमनभ्युपगमे, व्याप्यव्यापकयोः एकान्ता
च निर्विकल्पकप्रत्यक्षवादिनो न न्यायतो रूपादिनिश्चयाभेदादी इत्यर्थः, तदयोगात्-- व्याप्तिभावायोगात् । एत
ऽनुमाननिश्चययोमद इति सूक्ष्मधिया भावनीयम् । देव भावयति--नहीत्यादिना न यस्मात् , अभेदवत एव किञ्चेत्यादि । किञ्च--अयमधिकृताधिगमः अविकल्परूपः, एकान्तैकस्य एव इत्यर्थः, अनित्यत्वस्य स्वात्मना अनि- किं स्वगृहीतनिश्चयजननस्वभावः ?, उत-समारोपजननत्यरधन एव व्याप्तिः, अनित्यत्वस्य अनित्यत्वेन व्याप्तिरिति स्वभावः ?, आहोस्विद् उभयजननवभावः?, उताहो-अव्यवहाराऽयोगाद् । न च भिन्नयोरेव एकान्तेन हिमवविन्ध्य. नुभयजननस्वभाव इति ? | किश्चातः, सर्वथाऽपि दोष योरिति भावनीयम् । तथा अनधिगतार्थाऽधिगन्तृत्वाऽभा- इति । श्राह च--यदि स्वगृहीतनिश्चयजननस्वभावः । ततः पाद अनुमानविकल्पस्य । अभावश्च वस्तुरूपस्य अध्यक्षत किमित्याह-निरवकाशः समारोपः तन्निमित्ताधिगमस्य स्वएव-प्रत्यक्षेण एव इत्यर्थः , अधिगमात् , ततश्च श्रात्मान- गृहीतनिश्चयजननस्वभावत्वात् , न च असौ-समारोपः अ. मेव अधिगच्छति अनुमानविकल्प इति पराभ्युपगमः । न्यनिमित्तोऽनिमित्तो वा, किं तर्हि ?, अधिकृताधिगमनिएनमेवाधिकृत्य श्राह--स्वाधिगमस्य च इतरत्रापि मित्त एव, तदा अन्यस्य अभावात् । अथ समारोपजनन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org