SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ सामरणविसेस प्राजेन्द्र सामरणविसेस अत्र अन्यत् समारोपस्यापि उपादानम् , भाषि तु.-धि-विशात् प्रमाणत्यस्य । एतदेवाऽऽह-शुक्रिकाशकलादौ-व. कृतानुभव एवं पौर्वापर्यस्य स पूर्व समारोपः पाशि-- स्नुनि, रजतादि समारोपब्यबच्छदन तद्भावात्-शुक्रिकादिस्वय इत्येवंभावस्य च अनियामकत्वाद् भन्दै प्रति, तथा निवारणभावात् । नचेत्यादि । जब-न सोपि-शुक्रिकाविककचिद् तस्यागि पौर्वापर्यस्य तुल्यत्वात् । तदे-- रूमो कपादियिकरूपः,किन्तु रूपादिविकल्प एव । कुत इत्याहचाह-अनित्यादिप्रतिपत्तावपि सत्यां तथागतपचना-- तन्मानहेतुत्वाद्-रूपादिमात्र हेतुत्वात् , जल तत्वतः-परमादेः, पुननित्यादिनिश्चयोपलब्धेः कपिलादिवखना---- थेन, एकस्याऽपि अनुमानविकल्पस्य रूपादिविकल्पस्य वा; देः । वस्तुन एव सकाशात् तस्था नित्यादिनिश्चया-- तदितरनाशनेन-समुद्भूतसमारोपनाशनेन, असा प्रवृपलब्धः पारम्पर्येल भावात् , तदाश्रयत्वाद् वचनप्रवृत्तेः । त्तिः । कुतो न इत्याह-नाशस्य निर्हेतुकत्याऽभ्युपगमात यद्वा-वचनमन्तरेणाऽपि स्वत एव कचिदेवभावात् , त तथा तदभावे एव-समारोपाऽभावे एव, तद्भावोपपत्तेःथाहि--वस्तुनि अनित्यत्वविकल्पोऽपि भवति , नित्यत्व नुमावादिविकल्पभावोपपत्तेः । इहैव पनि हागन्तरमुपन्यविकल्पोऽपि भवतीति लौकिकमेतत् । एवं च सति तद स्थमाह-लिलिङ्गिसंवन्धस्मरणादिना प्रकारेण , श्रमन्यतरापरनिमित्तत्वे तयोः--समारोपदिश्चययोरन्यतर-- वृतेः कारणाद् इति चेत् , रूपादिविकल्पों च प्रमाणमिति स्य-समारोपस्य , अपरनिमित्तत्वे अभ्युपगम्यमाने , त अजयः । तदाशयाह-कोऽयं गुणे सवतो दोपाभिनिवे. दितरत्र अपि निश्चये, तन्निमित्तस्वानाश्वासाल-अधिकृ सामुहिङ्गलिङ्गिसंवन्धस्मरादिप्रवृत्तिान्तरण - तवस्तुनिमित्तत्वानाश्वासात् । इह तावद् अनित्यादिप्रति अ सुख । प्रस्तुतसमर्थनाथ आ६ वस्तुसमारोपाउमापत्तिर्वस्तुनिमित्ता इति भवतो मतम् , इहापि भावावा स्य अनुमानविकल्पस्य उपयोगात्, नच--जासौ रूसः, तनुल्य योगक्षेमाया नित्यादिनिश्चयापलब्धेः अतनिमि पादिविकल्पस्याषि वस्तुसमारोपाभावे उपयोगः, किन्त सत्याभ्युपगमाद् इति भावः । अनाश्वासच--विशेषहेत्व अस्त्येव । कुत इत्याह-तभावे-वस्तुसमारोपाभावोपयोभावाद् द्वयोरपि; तथा--तद्दर्शनानन्तरभावित्वेन नित्यश्य गाह समारोपलायन, सन्प्रवृत्त्यनुपपसे :- रूपरदिनिकल्पासत्ता एव असंभविनी, क्रमयोगपद्याभ्यामर्थकिथायोगाद वृत्त्यनुपपत्तः, अस्ति च प्रवृत्तिरिति नानौरनुमानायकल्पइति । विशेषहेतुनिचिकीर्षया आह--अनित्यस्यापि निर रूपादिविकल्पयोर्विशषः, अतः कथमनुगानाएकाइकान्वयक्षणस्थितिधर्मिणः, अर्थक्रिया ऽयोगाद् इत्येतद् निलोठ- दिविकल्पा न प्रमाणमित्याख्येयमेतत् । समानिय मार- यिष्यामः पुरस्ताद् ,श्रत एतद् अपि अयुक्तमिति स्थितम् ।। राह-स खल्वियादि । स खलु-प्रक्रमादरूपादिविकल्पः । किन-समारोपव्यवच्छेदभावाविशेषाद् अनुमानवि--- किमित्याह-गृहीतग्राही एव । कुत इत्याह-प्रत्यक्षसिमासि मोऽर्थस्य रूपादेः, परामर्थात् कारणात् , स हि तप स्पृकल्पवत् कथं रूपादिविकल्पो न प्रमाणम् ?, समुद्भूतस--- शति नाधिक परिच्छिनत्ति, नाता न प्रमाणमिति पत-- मारोपव्यवच्छेदेन अभावादिति चेत् । न । क्वचित् त- दाशङ्कयाह-नहीत्यादि । नहि अनुमानविकल्पोऽपि-नैवम् , थाऽपि भानदर्शनेन अविरोधात , शुक्तिकाशकलादौर-- किंतहि एवमेव--गृहीतग्राही एच, इत्यादि परिमाध्यता-- जतादिसमारोपव्यवच्छेदेन तद्धाबाद , न -न सोऽपि सतत् । स्वभावहेतौ सुझावमेव कृतकस्य पर अनित्यरूपादिविकल्पः तन्मात्रहेतुत्वात् ,न च तपत एकस्याऽपि स्वात् , कायहेनौ अपि वद्विजन्यस्वभायो धूमः, तस्येन-- प्रत्यक्ष प्रतिभासते, अन्य प्रतिभासाभाव एवेति तदितरनाशनेन प्रवृत्तिः, नाशस्य निहंतुकत्वाऽभ्युप भावनीयम् । मात् तदभाव एव तद्भावोपपत्तेः । लिङ्गलिङ्गिसम्बन्धस्मरणादिनाप्रवृत्तेरिति चेत् , कोऽयं गुणे भवतो दो नहि प्रत्यक्षं भागश उत्पद्यते , निरंशत्वात् , सत्य षाभिनिवेशः १, वस्तुसमारोपाभावेऽस्य उपयोगात् , न न उत्पद्यत इति । अनुमानविकल्पपरामर्शालम्बनमपि च-नाऽसौ रूपादिविकल्पस्यापि तदभावे वत्प्रवृत्त्य तत्र गृहीतमेव केवलं गृहीतेऽपि येष्वाकारेषु , न नुपपत्तेः इति नानयोर्विशेषः । स खलु गृहीतग्राही ए तदनन्तरमेव निश्चयोत्पत्ति यसा व्याप्तिदर्शनासु भव, प्रत्यक्षप्रतिभासिनोऽर्थस्य परामर्शत , नहि अनु वति, तद्विषय एव अनधिगतार्थाऽधिगन्तृत्वात , प्रमामानविकल्पोऽपि नैवमिति परिभाव्यतामेतत् । स्थमनुमानविकल्पो नेतर इति, यत्किञ्चिदेतत् , अनालोअभ्युच्चयमाह--किश्चेत्यादिना । किंच-समारोपव्यवच्छेद चिताभिधानत्वात् । अनालोचिताभिधानत्वं च प्राधे भावाविशेषात् , कारणात् , अनुमानविकल्पवद् इति दृष्टा आकाराभावात् सर्वथा एकस्वभावत्वाभ्युपगमात् पन्तः, कथं रूपादिविकल्पो न प्रमाण प्रमाणलक्षणयोगे:- रिकल्पितानामसत्वात् तच्चेन, तत्सप्चे नियमतोऽतिप्रमपि : एतदाशङ्कयाह-समुद्भूतसमारोपव्यवच्छेदेन अभावा- जात , तथा युक्तिो व्याप्त्यसिद्धेः अतद्भावस्य कथद् इति चेत् । न हि आयमनुमानविकल्पयत् समुद्भूतसमारोपव्यवच्छेदेन भवति । एतदाशङ्कयाह--न, इत्यादि । न , श्चिद्भेदनिमित्तत्वात् , अन्यथा तदयोगाद् । नहि अक्वचिद्-वस्तुनि, तथापि-समुद्भूतसमारोपव्यवच्छेदेनाऽपि भेदवत एव अनित्यत्वस्य स्वात्मना व्याप्तिः, न च भावदर्शनेन-उत्पाददर्शनेन हेतुना, रूपादिविकल्पस्य अ- | भिन्नयोरव हिमवद्विन्ध्ययोः तथाऽनधिगतार्थाधि मिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy