________________
सामएपधिसैस अभिधानराजेन्द्रः।
सामएणविसेस समाचुङ्गम् , भद्रकमिति चेत् । तदाराचाह- खलु- अन्योपकारको नाम" इत्यादि, तदयुक्तमिव । परमामैब, कानुभव इस्लेन एतावता शन, तस्यव्यवस्थादेतुः । कधं न .इत्याइ-न्यायबाधितस्य तुभयस्य,तदनुपपत्ते:
थतो निर्विषयत्वाम् । न च वस्तु 'अपि तदकमनेकधर्मोतत्त्वव्यवस्थाहेतुत्वानुपपत्तेः . नीत्या द्विचन्द्रानुभवादी त
पकारकशक्तिमद् इव जैनः, एकाऽमेकस्बमावस्वाऽभ्युथाऽभ्युपगमादिति । यदि नामैवं ततः किमित्याह-अस्य पगमात् पृथग्भूतथभ्यसिद्धे । इति कृतमत्र प्रसनेम ।। मा प्रकारतासहशानुभवस्य उगवद् पथो तथा न्यायवा
एवं च यमांड बन्नुझानसबन्धिान मोलादी, स्वत वितरवात .. भाषिकत्येश द्वेतुना. तथा पदार्थयोधानुभवरूपे
एव निश्चयः समारोपन्यवच्छेदमन्तरेश, स प्रत्यक्षोंयासाभवाच्च, नथाहि-निश्चयानुभवोऽपि क्षणिक एव
शः, यत्र तु अनित्यत्मी , सोऽनुमेय हात इति भावना । एतन इत्यादि । एतेन-अनन्तरोदितेन वस्तु
सन्यायप्राप्तिः । कुत इत्याह-अन्यथाऽसमञ्जसत्यात् जातेन, "यत्र-तुप्रतिपत्तान्तिनिमित्तं नास्ति तत्रैव अस्य
इत्येतच निदर्शितमसकृत् । यदि नामैवं ततः किदशनाविशेषेऽपि पाश्चास्या निश्चयो भवति , समारोष
मित्याह-न चैवं सविकल्पकप्रत्यक्षवादिनोऽपि वादिनः, निश्चययोर्वाध्यबाधकमायाद्" इति यदुक्तम् । तत् किमि- अनेकस्वभावत्वाद् वस्तुनः, क्षयोपशमवैचित्र्येण हेतुना, त्याह-तदपि प्रत्युतमेव । कथमित्याह-सर्वथैकस्वभावत्वे
तथानिश्चयप्रवृत्ती अनन्तरोदिनक्रमेण कश्चिद् दोषः, कथं यस्तुनो वाह्यस्य दर्शने च तस्य इत्थं यथोक्तं तथा अभि- न दोषः ? । इत्याह-निरुपचरिततन्निबन्धनभावाद्-वास्तधानाऽयोगात् , अयोगश्च एकत्र वस्तुनि. भ्रान्तिनिमित्तस- वप्रवृत्तिनिबन्धनभावादित्यर्थः । अमुमेवाऽथमुपदशयतिम्भवे सति, सर्वत्र तदापत्तेः-भ्रान्तिनिमित्तसम्भवापत्ते, दृश्यते चेत्यादिना । दृश्यते च कश्चिद् एफत्रैव वस्तुनि, अापत्तिश्च तत्तदेकस्वभावत्वतत्त्वात्-तस्य वस्तुनो भ्रान्ति- एकाऽनेकप्रमापेक्षाः शब्दलिङ्गाऽध्यक्षः-आगमानुमानप्रत्यनिमित्तसम्भबैकस्वभावत्वरूपत्वात् । अन्यथेत्यादि। अन्य- ः प्रतीतिभेदः, तथाहि--'अत्र निकुञ्ज वह्निरस्ति इति शब्दथा-एवमनभ्युपगमे, यत्र वस्तुनि भ्रान्तिनिमित्तम् , न घट- तः-शब्दात् तथाविधदेशमात्रायश्चिन्न सद् अग्निसामान्य पटादी.यत्र च अस्ति शुक्निकारजनादौ; अनयोः वस्तुनोः, क- प्रतीयते , धूमदर्शनात् तु विशिष्ट देशावच्छिन्नस्तद्विशेषःथञ्चित् स्वभावभेदः, वस्त्वभेदेऽपि स्वमत्ताभेदः, इंति-एवम् , अग्निविशेषः पूर्वसामान्यापेक्षया , अध्यक्षतस्तु प्रत्यक्षता बलात् तदने कस्वभावता; तस्य-वस्तुनः, सामान्येनाऽनेकस्व- पुनः, विशिष्टतरा ज्वालादिः प्रतीयते इति, आगोपालाभावता, तदेकान्तकस्वभावत्वे तु न एतद् उत्पद्यते इति । उप- नाप्रसिद्धत्वात् कारणात् , अत्याज्य एप प्रतीतिभेद इति । पत्त्यन्तग्माह-शुक्तिकादायपि-शुक्तिकारजतादौ अपि. तन्नि - एवं च सन्यायसिद्धे सति, प्रमाणानां-प्रत्यक्षादीनां वस्तुयमाऽभावाच्च-प्रक्रमाद् भ्रान्तिनिमित्तसम्भवस्वभावत्यनि- विषयत्वे यदुक्तं पुरस्तात् पूर्वपक्षग्रन्थे-"हि अन्य एवयमाऽभावाच्च, बलाद् सदनेकस्वभावता इति वर्तते । तथा- अन्योपकारको नाम" इत्यादि । तस् किमित्याह-तक्युहि-न शुक्रिकादी, अपि सर्वस्य समारोप एव कस्यचिद कमेव परमार्थतो निर्विषयत्वात् तस्य उक्तस्य । न चस्यादर्शनाद् अनन्तरं शुक्तिकानिश्चयः, अपरस्य तदा तत्रैव स- दि । न च-वस्त्यपि तद्-एकं सद्-अनेकधर्मोपकारकशमारोप इति न एप्तद् एकान्तकस्वभावत्वे वस्तुन इति भावनी- निमद् इष्यते वैशेषिकैरिव जैनः । कुत इत्याह-पकानेपम् । तद्-इत्यादि । तत्-वस्तु, निबन्धम-कारणम् ,येषां ते कस्वभावत्वाभ्युपगमात् कारणात्, पृथग्भूतधर्म्यऽसिद्धेसभिवन्धना न तन्निवम्धना अनिवन्धनास्तद्भाधस्तस्मिन् , | धर्मधर्मिस्वभावत्वाद् वस्तुनः, इति कृतमत्र प्रसङ्गेन। अतनिबन्धनत्वे च-अवस्तुनिबन्धमत्वे इत्यर्थः । केसामि
यच्चोक्तम्-"समारोपनिश्चययोध्यबाधकमावाद" भ्याह-निश्चयामा न तेभ्यो-निश्चयेभ्यः, तत्तस्त्रव्ययस्थायस्तुतस्यव्यवस्था, इति उक्तं प्राक।
इति, एतदष्ययुक्तम् । परनीत्या समारोपनिश्चययामेंदा
ऽसिदः समारोपस्यापि निश्चयत्वात् , तदभावभाविएवं च यत्र स्वत एव निश्चयः स प्रत्यक्षः, यत्र तुम
त्वस्य च उभयत्राविशेषात् , पौर्वापर्यस्य च भनियासोनुमेय इति सन्न्यायप्राप्तिः, अन्यथाऽसमञ्जसत्वात् ।
मकत्वात् क्वचित् तस्याऽपि तुल्यत्वात् । अमित्यादिअचचं सविकल्पकप्रस्यक्षयादिनोऽपि अनेकस्वभावत्वाद्
प्रतिपत्तावपि पुनर्नित्यादिनिश्चयोपलब्धेः वस्तुन एव वस्तुनः क्षयोपशमवैचित्र्येण तथामिश्चयप्रवृत्ती कश्चिद्
पारम्पर्येण तद्भावाद् , तदन्यतराऽपरमिमित्तत्वे सदिदोषः. निरुपचरिततनिवन्धनभावात् । दृश्यते च कथ- तरत्र तन्निमित्सत्वानावासात, विशेषत्वभावात् अचिन् एकत्र एव एकाऽनेकप्रमात्रपेक्षः शब्दलिङ्गाऽ
नित्यस्यापि अर्थक्रियायोगादिति निर्लोठयिष्यामः। ध्यः प्रतीतिभेदः, तथाहि-अत्र निकुञ्ज वहिरस्तीति
यच्चोक्तमधिकृतपूर्वपक्षे-" समारोपनिश्चययोध्यबाधशब्दतस्तथाविधदेशमात्रावच्छिन्नमग्निसामान्यं प्रतीयते, कभावाद्" इत्येतदपि अयुक्तम् । कथमिस्याह-परनीत्या अमदर्शनान् तु विशिष्टदेशावच्छिन्नस्तद्विशेषः, अध्य
समारोफनिश्शाययोर्मेदासिद्धेः, असिद्धिश्व-समारोपस्या
पि शुक्रिकादो रजतादिरूपस्य निश्चयत्वात् , तथाहि--- चतस्तु विशिष्टतसे ज्वालादिरित्याऽऽगोपालाजनाप्रसि
शुक्तिकायां रजतनिश्चय एव समारोपः, तदभावभावित्वस्य द्वत्वाद् अत्याज्य एष इति । एवं च सन्न्यायसिद्धे प्रमा
च-शुक्ति द्यभावभावित्वस्य चशब्दात्-सदनुभवोपादासानां स्तुविषयरबे यदुनं पुरस्तात "महि अन्य एवं स्वास्य प..उभय समाये लिये चाविशेषा , नहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org