________________
सामएपविसेस अभिधानराजेन्द्रः।
सामरणविसस भवान्तरवद् न तस्य तत्त्वम् , तवे वा ततस्तदुत्पादे व्य- नां च न्यायतस्तद्वीजाभाव उकः। तथानुभवसिद्धत्वाव वहारनियमोच्छेदः, एवं हि नीलाऽनुभवजन्योाप तनि- सर्व भद्रकमिति चेत् , न खलु अनुभव इत्येव तचव्यवअयः पीताद्यनुभवस्य तत्स्वभावतया तजन्योऽपि सम्भा- स्थाहेतुः, न्यायबाधितस्य तदनुपपत्तेः, अस्य च उक्रवत् व्यत एव । एवमन्यत्रापि इति न न्यायविदस्ततो व्यव- न्यायबाधितत्वात् , क्षणिकत्वेन तथाऽसम्भवाच्च । एतेन हारे नियमतः प्रवृत्तिर्युका सर्वत्राऽऽशकानिवृत्तेरिति, न “यत्र तु प्रतिपत्नुर्धान्तिनिमित्तं नास्ति तत्रैव अस्य दर्शअनिवत्तिः सर्वत्र चीजाभावाद् धम्र्येण साधम्योऽसिद्धेः, नाविशेषेऽपि पाचात्यो निश्चयो भवति समारोप-निश्रययोसांधाच्च समारोप इति ।
ध्यबाधकभावात्" इति यदुक्कम् , तदपि प्रत्युक्तमेव , इत्थमेव इदमिति चेत् । तत्त्वेनैव ग्रहणमित्यर्थः । एतदाश- सर्वथैकस्वभावत्वे वस्तुनो दर्शने चेत्थमभिधानाऽयोगात, क्याह-कथं व्यवधानसंभवः ? हि तस्य व्यवधानज
एकत्र भ्रान्तिनिमित्तसम्भवे सर्वत्र तदापत्तेः तत्तदेफस्वनकस्यमित्यर्थः । ततः शुक्निकाशानाद् इन्द्रियजात् . तनिश्च याऽनु पत्तेः-शुक्तिकानिश्चयाऽनुत्पत्तेः, व्यवधानसंभव इति
भावत्वतत्वात् , अन्यथा यत्र भ्रान्तिनिमित्तं न यत्र च - चेत् । एतदाशझ्याह-सैघ तावद् निश्चयाऽनुत्पतिः, किं स्ति , अनयोः कथश्चिद्भेद इति बलाद तदनेकस्वभावता, केन कारणेन ?. इति चिन्त्यम् , निश्चयान्तरोत्पादाद् रजत- शुक्तिकादावपि तन्नियमाऽभावाच्च , अतन्निवन्धनत्वे च निश्चयोत्पादात् इति यत् . तन्निश्चयाऽनुत्पत्तिः । एतदाशङ्:
निश्चयानां न तेभ्यस्तत्तचव्यवस्था इत्युक्तम् । क्याह-कथमनुभवान्नगत् , शुक्तिकानुभवरूपात् निश्चयन्तिरोल्पादो रजतनिश्चयोत्यादः ?, तस्य शक्तिका ऽनुमवस्य , पतदाशझ्याइ-ययेवम् , स्थिरतगदीनां नित्याऽनिन्यामत्स्वभावत्याद्-रजतनिश्चयोत्पादनस्वभावत्वात् , इति दीनाम् 'किं साधर्म्यम् ?, लक्षणभेदाद् न किञ्चिद् इत्यर्थः । चेत् । एनदाशङ्क्याह-अनुभवाम्तरवद्र जातानुभववद् क्व वा तेषां ग्रहणम् १,नित्यानामभावेन तदयोगात् , येइत्यर्थः, न तस्य-शुक्तिकाऽनुभवस्य, तत्वं-शुक्तिकानुभव- नाऽस्थिरादिषु भावेषु आदिशब्दाद-अनात्मादिग्रहः, तत्सरुत्वम् , तरचे वा-शुक्तिकाऽनुभवतरवे वा, तनः शुक्तिका- मारोपो-नित्याऽऽत्मादिसमारोपः, सहशाऽपरापरोत्पत्तिऽनुभवात् , तदुत्पाद-निश्चयान्तरोत्पादे । किमित्याह
प्रलम्भात् कारणात् ,अयमिति आत्मादिसमागेपः.इति चेत्। व्यवहारनियमोच्छेदः । एनमेव भावयवाह-एपं होत्यादि ।
एतदाशझ्याह-किमिदं सजातीयेतरविकस्वभावानां एवं यस्मात, नीलानुभवजन्योऽपि तन्निश्चयो-नीलनि
भावानाम्--अत्यन्तविलक्षणानामित्यर्थः, सादृश्यम् ?, नकिश्चयः पीताद्यनुभवस्य, तत्स्वभावतया नीलनिश्चयजन
श्चित् । कथं वा सद् अपि एतत् सादृश्यम् , तदेकग्राहिणा नवभावतया, तज्जन्योऽपि-पीताद्यनुभवजन्योऽपि सम्भा
तेषां भावानामेकग्रहणशीलं तदेकग्राहि तेन ज्ञानेन गम्यते ?, उयत एव, विजातीयशुक्तिकाऽनुभवाद-विजातीयरजत
तदनकग्रहणनान्तर्रायकत्वात् तदवगमस्य न गम्यते इत्यर्थः । निश्चयोपपत्तेः, एवमन्यत्रापि रकादिनिश्चये, इति एवम् ,
तषामेवेत्यादि । तेषामेव भावानाम् . तत्स्वभावतया-सहशस्वनन्यायविदः पुरुषस्य, ततो निश्चयात् , व्यवहारे प्रस्तु
भावतया तथाग्रहणेन-सदृशग्रहणेन,इति चेद् गम्यते । एतदाने. नियमनो-नियमेन, प्रवृभिर्युक्ला । कुतो न युक्का इत्याह
शङ्कयाह--आकालं यावदपि कालस्तावदपि--सर्वकालमिसर्वत्र विकल्प, उत्थापकं प्रति श्राशङ्कानिवृत्तेः कारणात् .
त्यर्थः, एकग्रहणे सति कुतोऽयं " तेषामेव तत्स्वभावतया" न अनिवृत्तिराशङ्काया इति प्रक्रमः । कुत इत्यार ...-सर्वत्र
इत्यादिलक्षणः, नभस:-आकाशात् प्राप्तवादः', अनेकभिन्नबीजाभावात् आशङ्काबीजाभावात् , किन्तु तिरेव ।
कालभावग्रहण च एकेन प्रक्रमाद् ज्ञानेन । किमित्याह-- प्रस्तुतमेवाऽऽह-वैधर्मेण हेतुमा, साधभ्यासिद्धः सर्वत्र ।
अपैति क्षणिकता भावानामिति । तथाविधेत्यादि । तथावि. याद नामैव ततः किापत्याह-साधम्याच्च समारोपाल ।
धभावानुभवसामर्थ्यजनिश्चयात्--संतानप्रवृत्तान्त्यक्षणभा'अस्ति च शुक्तिका-रजतयोः तद् इत्यभिप्रायः ।
वानुभववीर्योत्पन्ननिश्चयाद् इति भावः, तत्-सादृश्यम् , यद्येवम् , स्थिरतरादीनां किं साधर्म्य , क वा तेषां
श्रवगम्यते इति चेत् । एतदाशयाह--न युक्तमस्य निश्चयग्रहणम् ?, येन अस्थिरादिषु तत्समारे । सदृशाऽप- स्य , इमामक्रमाऽऽमतामन्बयाभावन., अवगमश्रियं पदा..राऽपरोत्पत्तिविप्रलम्भात् अयमिति के किमिदं सजा
थतया विसदृशयोधरूपां प्रतिपत्तुम् , यदाह कश्चित्-"प्रतीयेतरविविक्तकस्वभावानां भावानां दृश्यम् ?, कथं
सत्सङ्गाद् दैन्यात् प्रखलचरितैर्वा बहुविधै-रसद्भूतैर्भूतिर्यदि
भवति भूतेरभवनिः । सहिष्णोः सवुद्धेः परहितरतस्योन्नवा सदपि एतत् तदेकग्राहिणा ज्ञायते । तेषामे
तिमतः, परा भूषा पुंसः स्वविधिविहितं चस्कलमपि ॥१॥" व तत्स्वभावतया तथा ग्रहणेन इलि कालं तदे- स्वविधिश्च क्षणिकस्य परतो निरपेक्षिता इति भावनीयम् । कग्रहणे कुतोऽयं नभस प्राप्तवाद : रेकभित्रकाल
तत्पूर्वक्षणानां च--विवक्षितक्षणभावानुभवपूर्वक्षणानां च , भावग्रहणे च एकेन अपैति क्षणिकता। तथाविधभावा
न्यायतो-न्यायन, निरन्वयनश्वरतया, तबीजाभावो-विधक्षि
तक्षणाबीजाभावः, उफ्नः प्राग ' नित्यानित्यवम्तनिरूपगा• ऽनुभवसामर्थ्यजनिश्चयात् तदवगम्यत इति चेत् , न युक्त
धिकारे एकान्त इत्यादिना ग्रन्थेन । तथेत्यादि । तथा नुमस्य इमामक्रमागतामेवगमश्रियं प्रतिपत्तुम् , तत्पूर्वक्षणा- भवसिद्धत्वा-सदृशन्येनानुभवसिद्धत्वात् कारणात् . स.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org