________________
मामविसेस
-
T
भिधाय पक्षान्तरे दोषमभिधातुमाह- अथ पर्युदासरूपः प्रस्तुतः समारोपाभावः । एतदाशङ्क्याह-कथं न वस्तुस्वा तद्रूपादिनिधानम् - पादावेव प्रवृत्तेः, न तद् रूपादि, तदा निश्चयज्ञानकालेइति चेत् । एतदाशङ्क्याह-कथमसमारोपविषये समारोपाभाव पाम के अस्य रूपादिनिधयज्ञानस्य भा वः ? | श्रयमित्यादि । अयम्-असमारोपविषयः अस्यैव श्र पिनमाज्ञानस्य आरमान व्यतिरिक इति चेत् । एतदाशङ्कयाह-स्वात्मन एवं शानसंबन्धिनः, तदितरविकलस्य-विषयविकलस्य, तस्वकल्पनायां विषयत्वकल्पनायाम्, उक्तनीत्या । किमित्याह - अतिप्रसङ्गः । कथमित्याह - स्वक्षणवानस्याऽपि तत्त्वेन तदितरविकलस्वेन हेतुना, सद्भावाप:- समारोपनि श्चयज्ञानत्वापत्तेरित्यर्थः ।
Jain Education International
दूषणान्तरमाह
,
,
किंच सौ भावः स्वप्रत्त्यभिज्ञानजनने व्यवधानसम्भस्वभावो वा स्यात् न या उभयथाऽपि क्वचिद् मे देव्यवधानसभावादइत्यपि अयुक्रम् यथाक्रमं सर्वत्रैव तत्सम्भवाः, अन्यथा एकस्वभावत्वविरोध द नविन निश्रयानां न तेभ्यस्तनभ्यव्यवस्था, इत्फला तत्कम्पना एवं च "यथा शुक्रेः शुक्रित्वे" इत्यनुदाहरणमेव भवन्त्रीत्या तदयोगात् शुक्रिकाया अषि अक्षज्ञानेन नीलादिवत् तचेनैव ग्रहणात् ।
यथोक्रम्- "यत्र हि अस्य समारोपो भवति यथा खिरः सात्मक इति वा, न तत्र निश्वयो भवति " एतदप्ययुक्रम् परमार्थेन तस्याऽस्थिरानात्मकस्यैव ग्रहणात् तत्र रूपादाविव समारोपप्रवृत्ययोगात् स्यादेतत् नहि तथा गृहीतोऽपि भावस्तथैव प्रत्यभिज्ञायते कचिद्भेदे व्यव धानसंभवात् यथा शुक्तेः शुक्त्रित्वे । यत्र तु प्रतिपत्तुर्भ्रा - न्तिनिमित्तं नास्ति तत्रैव अस्य दर्शनाऽविशेषेऽपि स्मार्त्तो किंव, सीमा:-पदार्थ स्वप्रत्यभिज्ञानजनने स्वनिय निश्चयो भवति समारोपनिश्चययांच्यवाधकभावाद्यज्ञानजनने या स्वाद इति
,
,
t
इति । एतदप्यगत् निरंशे तथा गृहीते कचिद् व्यवधा क्वचित् न इत्यन्यायत्वात् भेदाभावेन तत्त्वत एकनिज्ञानप्रसङ्गात् न खलु रूपे एवं तदेकखभावनिबन्ध नानि भूयांसि निश्चयज्ञानानि ।
?
"
यो अधिकृत समा रोपों भवति यथा स्थिरः सात्मक इति वा न तत्र निश्वयो भवति " एतदपि प्रयुक्तम् । कथमित्याह - परमार्थेनवस्तुस्थित्या तस्यपदार्थ अथिरानात्मकस्यैव प्र हणाद्, नान्यत् तस्य रूपमिति कृत्वा । ततः किमित्यादादा समारोपयोगाद् नहि रूपे रूपतया गृहीते समारोपः । स्यादेतदित्यादि । स्पात नांदतथा स्वीतोऽपि भाषा पदा ः प्रत्यभिज्ञायते श्विज्ञानेन गम्यते । कमित्याह- क्वचिद् भेंद भावविशेषे व्यवधानात् प्रत्यभिज्ञानस्य समारोपेग इनिभावः I निदर्शनमाह-यथा शुक्रेः - शकिद्रव्यस्य शुक्लित्वे व्यवधागमः प्रत्यभिज्ञानं प्रति रजतसमारोपेव यत्र तुपतुः पुरुषस्य भ्रान्तिनिमितं सादृश्यं नास्ति तत्रैव भावभेदे अस्य पुरुषस्य दर्शनाविशेवेऽपि उभयत्र यत् तदश्यते इति दर्शना सनि सात निश्चय नीति - देयमित्याह-- समारोपनिश्व याधकभाषात् समारोपो वाध्यः, निश्वयो बाधकः इति । पूर्वपक्षमाशाह नितिम् श्रमद्-अ
,
|
•
( ६७० ) अभिधानराजेन्द्रः ।
"
44
मामवमेम
.
शोभनम् कुन इत्याह-निश इत्यादि । निरंशे वस्तुनि तथा निरंशादीने कचिद् व्यवधानं कचिन इति अपन्यायत्वाद् एतद् अपि असत्, अपन्यायत्वं च भेदाभावेन हेतुना नित्येन ततः परमार्थेन, एकना नप्रसङ्गात् नियन्धकद्भावनाबाद-नत्यादि । न खलु नैव रूपे एव श्रालम्वने तदेकस्वभावनिबन्धनानि तद् रूपमेष एकः स्वभावो निबन्धनं ये तानि तथा भूपांसि प्रभूतानि प्रमाद जाति कृत्य निश्वयज्ञानानि रूपरसादिलवा भूतानि अपि व्यक्तिनेदाउपेचया रूपज्ञानानि एव एवं भेदाभावेन तत्त्वतः एकनिश्चयज्ञानप्रसङ्गः ।
,
,
•
,
"
द्वयी गतिः । उभयथापि पक्षद्वयेऽपि क्वचिद् भेदे व्यवधान भावाद् इति श्रयुक्तम् । कुत इत्याह-यथाक्रमम्- यथासंख्य
सर्वच इत्येतद्युदासेन सर्वत्रय वस्तुि तत्संभवाऽसंभवापत्तेः--तस्य व्यवधानस्य, संभवश्वासंभवश्च तत्संभवासंभवौ तयोरापत्तिः, तत एतदुकं भवति-यदि असी भावः स्वप्रत्यभिज्ञानजनने व्यवधानसंभवस्वभावस्ततस्तत् सभवत्येव सर्वत्र व्यवधानम्, न चेद्, नवी दि अन्यथा एकस्वभावत्वविरोधात् एकस्वभावो हि स्वप्रत्य
For Private & Personal Use Only
"
ज्ञानव्यवधानकस्वभावः तदभा यो वा, अन्यथा तच्चित्रस्वभावता एव इति भावनीयम् । तन्निबन्धनत्वे -- विवक्षितभावानिबन्धनत्वे च निश्चयानाम् । किमित्याह--न तेभ्यो निश्रयेभ्यः, तत्तत्वव्यवस्थाभितद्भावव्यवस्था इति एवम् अफला-निजना, तत्कल्पना- प्रक्रमाद् व्यवधानसंभवकल्पना, एवं त्र सति " यथा शुक्रेः शुक्त्वेि " इत्यनुदाहरणमेव । कथमित्या-त्या-त्यदर्शनानुसारेण तद्योगात् व्यवधानसंभवायोगात्, प्रयोगश्च शुक्तिकाया अपि अक्षज्ञानेन-इन्द्रियज्ञानेन, नीलादिवद् इति निदर्शनम्, तत्वेन - शुक्तिकात्वेन एव ग्रहणात् ।
,
इत्थमेव इदमिति चेत्, कथं व्यवधानसम्भवः १ ततस्तश्रियानुत्पतेरिति चेत् सैव तावत्किमिति चिन्त्य निश्रयान्तरोत्पादाद् इति चेत् कथमनुभवान्तराद् निषयान्तरोत्पादः तत्तत्स्वभावत्वाद् इ चेत्, अनु
'
www.jainelibrary.org