________________
सामरणविसस अभिधानराजेन्द्रः।
सामरणविसेस शकत्वविरोधात्, कश्चिद् अविरोधेऽप्यभ्युपगमविरोधात्, स्वभावनिश्चयात्मकमिति। एतदपि यत्किश्चित् , बाच्मात्रभिनाशविषयनिश्चयभावाभावयोस्तु न तस्य किश्चिद् इ. त्वात् । ति कथं क्वचिद् प्रामाण्यमात्मसात्कुरुत इति । नैवं स्यादेतद् असमारोपविषये भावात् तदव्यच्छेदविषयमिसमारोपव्यवच्छेदार्थमपि प्रमाणान्तरप्रवृत्तिः, न्यायतः ति-समारोपस्य विषयः समारोपविषयः न समारोपविषयो
ऽसमारोपविषयः तस्मिन् समारोपशून्य इत्यर्थः. भावाद-उ. समारोपस्यैवाऽथीमा , सजातीयेतरविविक्तकस्वभावस्य
त्पतेः कारणाद् अधिकतनिश्चयज्ञानस्व, तव्यवच्छेदविषवस्तुन इन्द्रियज्ञान प्रतिभासनात् , रूपादिनिश्चयज्ञानवत्
यमिति । एतद्भावनायैवाह-यत्र पदार्थे , हिशब्दोऽयधारतन्निबन्धननिश्चयज्ञानानां तमन्तरेणैव प्रवृत्तिसम्भवात् । से , अस्य पुरुषस्य , समारोंपो भवति , यथा स्थिरः सासथाहि-घद् रूपादिदर्शनानन्तरभलिङ्गं निश्चयनानं भ- स्मक इति वायं पदार्थः । न तत्र निश्चयो भवति अनिवति तत्कथमसति समारोवे भक्त तव्यवच्छेदविषयम् ।
त्यत्वादिनिश्चयस्तद्याथात्म्यविश्यः , तदविवेक एव च-स.
मारोपविवेक एव च , अन्यापोहः तद्व्यवच्छेदः, इति--एइतश्च वचनमात्रम्-" यत्र तु भ्रान्तिकारणसद्भावाद अ- धम् , तदपि अधिकृतनिश्चयज्ञानम् , तन्मात्रापाहगोचरमेव शक्त तत्र प्रमाणान्तरं व्याप्रियते" इत्याद्युपम्यासात् पूर्य- समारोपापोहमात्रगोचरमित्यर्थः। न वस्तस्वभावानश्चयापक्षग्रन्च एच । इहैव भावनार्थमाह-तथाहीत्यादिना । तथा- त्मक-न स्वलक्षणनिश्चायकमिति योऽथः । एवं पूर्वपक्षहि-बदि तत् प्रक्रमाद् अविकल्पम् . कचिदशनं पा-1 माशकृयाह-एतदपि यत् किश्चिद्-असारम् . कुत इत्याहश्चात्यं निश्चयं जनायितुम् , एवं तर्हि अशकमेव एकान्तेन । वाङ्मात्रत्वात वाच्याऽर्थशून्यत्वात्। कुत इत्याह-सर्वथैकत्वात् कारणात् , एकस्य च वस्तुनः ,
यत्ताव दुक्क्रम्-"असमारोपविषये भावाद" इत्यत्र समारोएकस्वभावत्वेन हेतुना , शक्तत्वाऽशक्तत्वविरोधात् । तथाद्वि-एकमेकस्वभावं यदि शक्त शकमेव, अथाऽशक्क्रमश
पाभावेऽस्य निरुक्ता,अयं च समारोपाभावो यदि प्रसज्यमेवेति भावनीयम् । कश्चिद् अविरोधेऽपि निमित्तभे- प्रतिषेधरूपः, न क्वजिदस्य वृत्तिस्तस्य तुच्छत्वात् , तवत देन शक्लत्वा शकत्वस्य , अभ्युपगविरोधाद् अनेकान्तया- इत्थमेव इदमिति चेत् कथमतुच्छप्रतिभासं रूपादिनिश्यदापत्या । अथ मिन्ना अस्यांऽशा इति । एतद् व्यपोहायाs |
ज्ञानम् १ , तुच्छप्रतिभासमेघ तद इति चेत् , अनुभवविह--भिन्नांशत्यादि । भित्रौ च तो प्रत्यक्षादिनि प्रक्रमः, अं
रोधः--रूपादिप्रतिभासस्य वेद्यमानत्वात् , अन्यथा तदशौ च भिन्नांशी , तौ विषयौ ययास्तौ भिन्नांशविषयौ भिनांविषयी च तो निश्चयो अति विग्रहः, तयोर्भावाड
हि गोया नाकारत्वेन वेदनाऽयोगादिति । अथ पर्युदासरूपः, कथं भावौ , तयाः , पुनर्न तस्य प्रत्यक्षस्य , किश्चिद् इति एव- न वस्तुस्वभावनिश्चयात्मकं तत् ?, तत्रैव प्रवृत्तेन तस तदा म , कथं कचित् प्रामाण्यमात्मसात्कुरुत-इति । नवमित्या- इति चेत् , कथमसमारोपविषयेऽस्य भावः?, अयमस्यैव दि । नैवम्-उक्लेन प्रकारेश, समारोपव्यवच्छेदार्थमपि प्रमणा
आत्मा न त्वन्य इति चेत् , स्वात्मन एव तदितरविकलस्य स्तरप्रवृत्तिः । कुत इत्याह--न्यायतो-न्यायेन , समारोपस्यै
तत्वकल्पनायामतिप्रसङ्ग:--स्वलक्षणज्ञानस्यापि तच्चेन व प्रयोगात् . प्रयोगश्च सजातीयेतरविविक्तकस्वभावस्य बस्तुन इन्द्रियशाने प्रतिभासनात् कारणात् , रूपादिनिश्च
तद्भावापत्तेरिति । यज्ञानवादति निदर्शनम् । तनिबन्धननिश्चयज्ञानानाम्-शधि. एतदेव दर्शयति-यत्तावदुक्नमित्यादिना । तत्र यत्तावदुक्तम्
सषस्तुनिबन्धनमिश्चयज्ञानानाम् , तमन्तरेण-समारोपम-- पूर्वपक्षग्रन्थे " असमारोपविषये भावाद्" इत्यत्र ग्रन्थे, स्तरेखेव , प्रवृतिसंभवात् कारणास् , म समारोपव्यवच्छे - समारोपाभावे अस्य निश्चयस्य वृत्तिरुका , एतद् ऐददार्थमपि प्रमाणान्तरप्रवृत्तिः , अनित्यत्वादिनिश्चयाम्यपि
पर्यम् । यदि नामवं ततः किमित्याऽऽह-अयं च समासामारोपव्यवच्छेदमन्तरगणैव भावपसनादत्यर्थः। चिकृता
रोपाभायो यदि प्रसज्यप्रतिषेधरूपः समारोऽपाभवनभावमाययाऽऽह--तथाहीत्यादि । तथाहि इनि--उप- मात्र लक्षणः । ततः किमित्याह-न कचित् अस्य मिश्चयप्रदर्शन । यद् रूपादिदर्शनाऽनम्तरम्-व्यवधानेन, अलि- स्य , वृत्तिः । कुत इत्याह-तस्य प्रसज्ज्यप्रतिषेधरूपस्य सकम्-लिजरहितम् , निश्चयज्ञानं भवति प्रक्रमाद् रूपादिविष- मारोपाऽभावस्य , तुच्छत्वात्-श्रसस्वादित्यर्थः। तत्त्वत. यमेच, सत्कथमसति समारोपे अरूपादिविषय प्रवद---उत्प
त्यादि । तत्वतः-परमार्थन , इत्थमेवेदं न कचित् हास्य चमानम् , तावच्छेदविषयं--समारोपन्यवच्छेदविषयम् ,
वृत्तिः, इति चेत् । एवदाशझ्याह-कथमतुच्छप्रतिभास नैव समारोपाभावेन तद्वयवच्छेदाऽयोगानिति ।
रूपादिवस्या कारं रूपादिनिश्चयज्ञानम् ? । तुच्छेत्यादि ।
तुच्छप्रतिभासमय, तत्-रूपादिनिश्चयज्ञानम्, इति चेत् । स्यादेत , असमारोपविषये भावात तद्व्यवच्छेदविष- एतदाशझ्याइ-अनुभवविरोधः । एवं कथमित्याह-कृपासम् , यत्र हि अस्य समारोसो भवति यथा स्थिर: सा
दिप्रतिभासस्य-रूपादिनिश्चयज्ञाने वेद्यमानत्वात् ,अन्यथा स्मक इति वा न तत्र निश्चयो भवति , तद्विविवेक एव |
एवमनभ्युपगमे, तस्य-रूपादिनिश्चयज्ञानस्य, अनाकारणेन
हेतुना । किमिस्याह-वेदनाउयोगाद् , सद् हि अनाकारं कचान्यापोह इति तदपि तन्मात्राऽपोहगोचरमेष, न वस्तु- स्य वेदनम् ? , इति भावानीयम् । एवं प्रसज्यपक्षे दोषम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org