________________
संख अभिधानराजेन्द्रः।
संख धमिस्वरूपवदिति केन रूपेण धर्मी परिणतः स्यात् धर्मों | स्तुसद्भावासिद्धेः । यदपि 'भेदानामन्षयदर्शनात्प्रधानास्तित्व वा? अवस्थातुश्च धर्मिणः सकाशाव्यतिरेकाद्धर्मयोरवस्था- म्' उनम् तत्र हेतोरसिद्धत्वं, नहि शब्दादिलक्षणं व्यक्तं सुखातृस्वरूपवन निवृत्तिः, नापि प्रादुर्भावः, धर्माभ्यां च धर्मिणो द्यन्वितं सिद्धं सुखादीनां शानरूपत्वाच्छन्दादीनां च तद्रूपऽनन्यत्वात् धर्मस्वरूपवत् । अपूर्वस्य चोत्पादः पूर्वस्य चं वि. विकलत्वान्न सुखाद्यन्वितत्वम् । तथा च प्रयोगः।येशानरूपनाश इति नकस्य कस्यचित्परिणतिः सिद्धयेदिति, न परिणा
विकला न ते सुखाद्यात्मकाः,यथा-परोपगत पात्मा । बानमवशादपि साङ्ख्यानां कार्यकारणभावब्यवहारस्संगच्छते।
रूपविकलाश्च शब्दादय इति व्यापकानुपलब्धिः अथज्ञानमसम्म०१ काण्ड । (न च परिणामप्रसाधकं प्रमाणं क्षणिकम
यत्वेन सुखादिरूपत्वस्य व्याप्तियदि सिद्धा भवेत् तदा तन्नि क्षणिकं वा सम्भवतीत्यादि, साथमतप्रदर्शनं तत्प्रतिक्षेपश्च
(द्धि) वर्तमानं सुखादिमयत्वमादाय निवर्तेत; न च सा सिद्धा 'कजकारणभाव' शब्दे तृतीयभागे १८८ पृष्ठे गतः ।)
पुरुषस्यैव संविद्रपत्वेनेष्टेरिति, असदेतत् सुखादीनां स्वसंततः 'शक्लस्य शक्यकरणाद्' इत्ययमप्यनैकान्तिकः। सत्कार्य
वेदनरूपतया स्पष्टमनुभूयमानत्वात् । तथाहि-स्पष्टेयं सुखावादे च कारणभावस्याघटमानत्वात् 'कारणभावाद्' इत्यय
दीनां प्रीतिपरितापादिरूपेण शब्दादिविषयसमिधाने असमप्यनैकान्तिकः । अथवा-कार्यत्वासंम्भवस्य सतः प्राक
निधाने च प्रकाशान्तरनिरपेक्षा प्रकाशात्मिका स्वसंवित्तिः। प्रतिपादितत्वदासत्कार्यवाद एव चौपादानग्रहणादिनियमस्य
यव प्रकाशान्तरनिरपेक्ष सातादिरूपतया स्वयं सिद्धिमवतयुज्यमानत्वात् 'उपादानग्रहणाद्' इत्यादिहेतुचतुष्टयस्य सा
रति तज्ज्ञानं, संवेदनं, चैतन्यं, सुखमित्यादिभिः पर्यायैरध्यविपर्ययसाधनाविरुद्धता। श्रथ यदि असदेवोत्पद्यत' इति भिधीयते । न च सुखादीनामन्येन संवेदनमाऽनुभवादनुभवभवतां मतं तत् कथं सदसतोरुत्पादः सूत्रे प्रतिषिद्धः। उक्तं रूपता प्रथते, तत्संवेदनस्यासातादिरूपताप्रसक्तेः स्वयमच तत्र-"अनुत्पन्नाश्च महामतेः सर्वधर्मा सदसतोरनुत्पन्न
तदात्मकत्वात् । तथाहि-योगिनोऽनुमानवतो वा परकीय स्वादिति," न, वस्तूनां पूर्वापरकोटिशून्यक्षणमात्रावस्थायी
सुखादिकं संवेदयतो न सातादिरूपता,अन्यथा योग्यादयोऽ. खभाव एवं उत्पाद उच्यते भेदान्तरप्रतिक्षेपेण तम्मात्रजिज्ञा- पि साक्षात् सुखानुभाविन इवातुरादयः स्युर्योग्यादिवद्वा सायां, न पुनर्वैभाषिकपरिकल्पिता जातिः संस्कृतलक्षणा प्र- अन्येषामप्यनुग्रहोपघातौ न स्याताम् अविशेषात्। संवेदनस्य तिषेत्स्यमानत्वात्तस्याः। नापि वैशेषिकादिपरिकल्पितसत्ता
च सातादिरूपत्वाभ्युपगमे संविद्रपत्वं सुखादेः सिद्धम् । इद
मेव हि सुखं दुःखं च नः 'यत्सातमसातं च संवेदनम् ' इति समवायः स्वकारणसमवायो वा तयोरपि निषेत्स्यमान
नानकान्तिकता हेतोः। नाप्यसिद्धता, सर्वेषां बाह्यार्थवादिना त्वात् , नित्यत्वात् तयोः परमतेन, नित्यस्य च जन्मानुपपत्तेः,
संविद्परहितत्वस्य शम्दादिषु सिद्धत्वात् । विज्ञानवादिउक्तं च-'सत्ता स्थकारणाश्लेष-करणात्कारणं किल ।सा सत्ता सच सम्बन्धो, नित्यौ कार्यमथेह किम् ॥१॥इति ।स एवमा
मताभ्युपगमोऽन्यथा प्रसज्येत । तथा चेष्टसिद्धिरेव । विरु
द्धताऽप्यस्य हेतोर्न सम्भवति सपने भावात्। न च यथा स्मक उत्पादो नाऽसना तादात्म्येन सम्बध्यते, सदसतोर्विरो
बहिर्देशावस्थितनीलादिसभिधानवशाइनीलादिस्वरूपमपि धात् । नासत् सद्भवति । नापि सता पूर्वभाविना सम्बध्यते।
संवेदन नीलनिर्भास संवेधते तथा बाह्यसुखाघुपधानसामतस्य पूर्वमसत्वात्कल्पनाबुद्धया तु केवलमसता वस्तु संबध्य
•वसातादिरूपमपि साताविरूपं लख्यते तेन संवेदनस्य ते, नह्यसनाम किंचिदस्ति यदुत्पत्तिमाविशेत्। 'असदुत्पद्यत'
सातादिरूपत्वेऽपि न सुखादीनां संविद्रपत्वं सिध्यति अतोऽ. इति तु कल्पनाविरचितव्यवहारमात्रम् । कल्पनाबी तु प्र
नैकान्तिकता हेतोरिति वक्तव्यम् , अभ्यास-प्रकृतिविशेषत तिनियतपदार्थानन्तरोपलब्धस्य रूपस्योपलब्धिलक्षणप्राप्त
एकस्मिन्नपि त्रिगुणात्मके वस्तुनि प्रीस्याचाकारप्रतिनियतगु: स्योत्पत्स्यवस्थातः प्रागनुपलब्धिः तदेवमुत्पत्तेः प्राकार्यस्य न
णोपलब्धिदर्शनात् । तथाहि-भाषमाषशन मचाङ्गनादिषु कासस्वं धर्मः, नाऽप्यसत्त्वं धर्मस्यैवाभावात् । अपि च-पयः
मुकादीनां जातिविशेषाच्च करभादीनां केषाशित्प्रतिनिप्रभृतिषु कारणेषु भ्यादिकं कार्यमस्तीति यधुच्यते तदा यताः प्रीत्यादयः सम्भवन्ति न सर्वेषाम् , एतच शब्दादीनां वक्तव्य-किं व्यक्तिरूपेण तत्तत्र सद, अथ शक्तिरूपेण , तत्र सुखादिरूपत्वान्न युक्त, सर्वेषामभिन्नवस्तुविषयत्वानीलादियदि व्यक्तिरूपेण इति पक्षा, सन युक्तः-पीराघवस्थायामपि विषयसंवित्सिवत्प्रत्येक चित्रा संवित्प्रसज्येत । अथ यद्यपि दण्यादीनां स्वरूपेणोपलब्धिप्रसङ्गात् ।नापि शक्तिरूपेण,यतः त्रयात्मक वस्तु तथाऽप्यष्टादिलक्षणसहकारिवशास्किचितद्रपं दध्यादेः कार्यानुपलब्धिलक्षणप्राप्तात् किमन्यद्, श्रा देव कस्यचिदरूपमाभाति न सर्वे सर्वस्य,असदेतत् तदाका. होश्वित् तदेव ?, यदि तदेव तदा पूर्वमेयोपलब्धिप्रसनो - रशून्यत्वाववस्त्वालम्बनप्रतीतिप्रसक्नेः। तथाहि-ध्याकारं त. ध्यादेः । अथाम्यदिति पक्षस्तदा कारणात्मनि कार्यमस्तीस्य द्वस्तु एकाकाराश्च संविदः संवेद्यन्त इति कथम् अनालम्बनाभ्युपगमस्स्यको भवेत् कार्यान्नितनोःशक्त्यभिधानस्य पदा- स्ता न भवन्ति? प्रयोगः-यद् यदाकार संवेदनं न भवति म र्थान्तरस्य सद्भावाभ्युपगमात् ,तथाहि-यदेवाविर्भूतविशिष्ट. सत्तद्विषय, यथा चक्षुर्मानं न शब्दविषयम् , यात्मकवस्त्वारसवीर्यविपाकादिगुणसमन्वितं पदार्थस्वरूपं तदेव वध्यादिकं कारशून्याभ यथोक्ताः संविद इति व्यापकानुपलब्धिः । कार्यमुच्यते-क्षीरावस्थायां च तदुपलब्धिलक्षणप्राप्तमनुपल- तथापि-तद्विषयत्वेऽतिप्रसङ्गापत्सिर्मिपर्यये वा बाधकं प्रमाभ्यमानमसवयवहारविषयत्वमवतरति । यथान्यच्छक्तिरूपं णम् । नच यथा प्रत्यक्षेण गृहीतेऽपि सर्वात्मना वस्तुम्याभ्यातत्कार्यमेव न भवतिनच अन्यस्य भावेऽन्यत्सद्भवति अति- साविषशात् कचिदेव क्षणिकवादी निश्चयोत्पत्तिन सर्वत्र प्रसङ्गात् । नव-उपचारकस्पनया तव्यपदेशसावेऽपि ब- तरादिवलादेकाकारा संविदेण्यतीत्यभिधातुं क्षम. - स्तुव्यवस्था, शब्दस्य वस्तुप्रतिबन्धाभावात् । तद्भावेऽपि व- णिकादिविकल्पस्याऽपि परमार्थतो वस्तुविषयत्वानभ्युपग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org