________________
( ४२ ) अभिधान राजेन्द्रः ।
एवं अकारो अप्पा, एवं ते उ पगब्भिया ॥ १३॥ कुर्वमिति स्वतन्त्रः कर्ताभिधीयते श्रात्मनश्यामूर्तत्वानित्यस्वात्सर्वस्यापित्वा कर्तुत्वानुपपत्तिः एव हेतोः काराय तृत्वमप्यात्मनोऽनुपपन्नमिति । पूर्वश्वशब्दोऽतीतानागतकर्तृस्वनिषेधको द्वितीयः समुच्चयार्थः । ततश्वात्मा न स्वयं क्रियायां प्रवर्तते नाप्ययं प्रवर्तयति । यद्यपि च खितिक्रियां मुद्राप्रतिविम्योहयन्यायेन ( अपास्फटिकन्यायेन च भुजिकियां करोति तथापि समस्त) याकर्तृत्वं तस्य नास्तीत्येतद्दर्शयति-' सब्वं कुब्वं विजति सर्वो परिस्पन्दारिका देशादेशान्तरमाविलक्षणां क्रियां कुर्यात्मा न विद्यते सर्वव्यापित्वेनात्येन चाकाशस्पेयात्मनो निष्क्रियत्वमिति । तथा चोकम् 'अकर्ता निर्गुणो भोक्ता, आत्मा सांख्यनिदर्शने' इति । एवमनेन प्रकारेणात्माऽ कारक इति ते सांख्याः तुराः पूर्वेभ्यो व्यतिरेकमाइ-ते पुनः सांख्या एवं प्रगल्भिताः प्रगल्भवन्तो धाष्टर्यवन्तः सन्तो भूयो भूयस्तच तच प्रतिपादयन्ति यथा "प्रकृति: करोति पुरुष उपभुङ्क्ते तथा बुद्धपध्यवसितमर्थ पुरुषश्वेतयते इत्याच कारवादिमतमिति । सूत्र० १ ० १ ० १ उ० । ( 'कज्जका रणभाव' शब्दे तृतीयभागे १०० पृष्ठे सरकार्यवाद उक्तः) सांख्यदर्शनप्रतिक्षेपः - अशुद्धद्रव्यास्तिक सांख्यमतप्रतिक्षेपकस्तु पर्यायास्तिकः प्राह-यदुक्तं कापिलैः “प्रधानादेव महवादिकार्यविशेषाः प्रवर्तन्ते" इति । तत्र यदि महदायः कार्यविशेषाः प्रधानस्वभाषा एव कथमेषां कार्यतया ततः प्रवृत्ति
तत्र
न हि यह यतोऽव्यतिरिक्तं तत्तस्य कार्ये कारणं बेति अयपदेष्टुं युक्तं, कार्यकारणयोनित्वात् अन्यथा हि एवं कारणं कार्य च' इत्यसंकीर्ण व्यवस्थोत्सीदेत्। ततश्च यदुक्तं प्रकृतिकारणिके:-" मूलप्रकृतेः कारणत्वमेव भूतेन्द्रियलक्षणस्य षोडशकगणस्य कार्यत्वमेव, महदहङ्कारतन्मात्राणां च पूर्वो सरापेक्षया कार्यत्यकार " इति तत्स्यात् बेश्वरकृष्णः-- "मूलप्रकृतिर विकृति-मेहाचा प्रकृतिथिकृतयः सप्त पोडशकस्तु विकारो, न प्रकृतिर्म विकृतिः पुरुषः ||३||" (सांयका० ) इति यतः सर्वेषां परस्परमव्यतिरे काकार्यत्वं कारणत्वं वा प्रसज्येत् सम्यापेक्षत्वाद्वा कार्य कारणभावस्यापेक्षणीयस्य रूपान्तरस्य वाऽभाषात् । पुरुषबदन] प्रकृतित्वं विकृतित्वं या सर्वेषां स्यात् । अन्यथा पुरुषस्यापि प्रकृतिविकारव्यपदेशप्रसक्तिः । उक्तं च- " यदेष दधि तत् शीरं, यत् क्षीरं तद्दधीति च । वदता विंध्यवासित्वं, क्यापितं विन्ध्यवासिना ॥ १ ॥” इति । ' हेतुमस्वादिति धर्मा सङ्गिविपरीतमध्यक्रम्' इत्येतदपि बालप्रलापमनुकरोति । न हि पचतोऽयतिरिक्रस्वभावं ततो विपरीतं युकं वैपरीत्यरूपान्तरसत्वात् अन्यथा भेदव्यवहारोच्छेदम इति । सत्वरजस्तमसो सम्पानां च परस्परभेदाभ्युपगमो नि निमितो भवेतब्ध विश्वस्यैकरूपत्वात् सहोत्पत्तिविनाशप्रसङ्गः अदम्यवस्थितेर भिम योगक्षेमल सत्यादिति रूपाव्यतिरेकावू अव्यक्तमपि हेतुमदादिधर्मासप्रिस व्यस्वरूपवत् हेतुमस्याविधर्मकलापाध्यासितं वा व्यक्क्रम् अव्यक्तरूपाव्यतिरेकातत्त्वरूपयत् अन्यथाऽतिप्रसक्तिः । अपि -स्वयव्यतिरेकनिबन्धनः कार्यकारणभावः प्रसन्न धानादिभ्यो महासुरस्यवगमविन्धनः अन्ययो व्यतिरेको
"
Jain Education International
संख
4
3
या प्रतीतिगोचरः सिद्धः प्रधानान्महान्महतो ऽहङ्कारः इत्यादि प्रक्रिया सिद्धिसौधशिखरमध्यास्त । तस्मान्निबन्धनएवायं प्रधानादिभ्यो महायुत्पत्तिप्रक्रमः। न च नित्यस्प हेतुभावः संगतः यतः प्रधानान्महदादीनामुत्पत्तिः स्यानिस्वस्थ क्रम योगपचाभ्यामर्थक्रियाविरोधादिति प्रतिपादयि च्यमाणत्वात् । अथ नास्माभिरपूर्वस्वभावोत्पत्या कार्यकारणभावोऽभ्युपगतः यतो रूपाऽभेदादसौ विरुध्यते । किं तु प्रधानं महदादिरूपेण परिणतिमुपगच्छति, सर्पः कुण्डलादिरूपेऐति प्रधानं महदादिकारणम् इति यदश्यते मह दादयस्तु तत्परिणामरूपाचा सत्कार्यव्यपदेशमासादयन्ति । न व परिणामोभेदेऽपि विरोधमनुभवति एकवस्वधिष्ठानत्वात्तस्येति, असभ्यगेतत्परिणामासिद्धेः । तथाहि श्रसौपूर्वरूपप्रच्युतैर्भवेदप्रच्युतेर्वेति कल्पनाद्वयम् । तत्र यद्यप्रच्युतेरिति पक्षापासांकडाद्यवस्थायामपियुषत्वाच बस्योपलब्धिप्रसङ्गः अथ प्रच्युतिरिति पदावरूपा निप्रसक्रिरिति पूर्वकं स्वभावान्तरं निरुप नमिति न कस्यचित्परिणामः सिद्ध्येत् । अपि च-तस्यैवान्यथाभावः परिणामो भवद्भियते स चैकदेशेन सर्वात्मना वा ? न तावदेकदेशेन एकस्यैकदेशासम्भवात्, नाऽपि सर्वामना पूर्वपदार्थविनाशेन पदार्थान्तरोत्पादप्रसङ्गात् । श्रती न तस्यैवान्यथात्वं युक्रं तस्य स्वभावान्तरोत्पादनिबन्धनत्यात् । व्यथस्थितस्य धर्मिणो धर्मान्तरनिवृत्तौ धर्मान्तरमादुर्भावलक्षणः परिणामोऽभ्युपगम्यते नतु स्वभावान्यथात्वमिति चेत्, असदेतत् । यतः प्रच्यवमान उत्पद्यमानश्च धर्मो धर्मिणोऽर्थान्तरभूतोऽभ्युपगन्तव्यः, अन्यथा धर्मिण्यवस्थिते तस्य तिरोभावाविर्भाषासम्भवात् । तथाहि पस्मिन् वर्तमाने यो व्यावर्तते स ततो मिठो यथा घंटेऽनुवर्त्तमाने ततो व्यावर्त्यमानः पटः, व्यावर्त्तते च धर्मिण्यसुषमानेऽप्याविभषतिरोभावासी धर्मकलाप इति कथमसौ ततो न भिन्न इति । धर्मी तदवस्थ एवेति कथं परितो नाम ? यतो नार्थान्तरभूतयोः कटपटयोरुत्पादविनाशेऽचलितरूपस्य घटादेः परिणामो भवत्यतिप्रसङ्गात् श्रन्यथा चैतन्यमपि परिणामि स्यात् । तत्सम्ययोर्धर्मोत्पादविनाशात् तस्याऽसाभ्युपगम्यते नान्यस्येति वेत्स दलतोः सम्बन्धाभावेन तत्सम्बन्धित्वायोगात् । तथाहि-म्बन्धो भवन् सतो वा भवेदसतो वा भवेदिति कल्पनाद्वयम् । म तावत् सतः समधिगताशेपस्वभावस्यान्यानपेक्षतया - चिदपि पारसन्ध्यासम्भवात् । नाप्यसतः, सर्वोपाख्याविरहिततथा तस्य कचिदाश्रितत्वानुपपत्तेः नहि शशविषाणादिः कचिदप्याश्रित उपलब्धः । नच व्यतिरिक्तधर्मान्तरोत्पादबिनाशे सति परिणामो भवद्भिर्व्यवस्थापितः, किं तर्हि ? यत्रास्मभूतैकस्वभावानुवृत्तिः श्रवस्थाभेदश्च तत्रैव तद्व्यवस्था । मय धर्मिणः सकाशाद्धर्मयोर्व्यतिरेके सति एकस्वभावानुवृत्तिरस्ति यतो धयैव तयोरेक आत्मा स च व्यतिरिक्त इति नारमभूतेभावानुवृतिः न मियामोत्पद्यमानधर्मयव्यतिरिको धर्मी उपलब्धिप्राप्तो दृग्गोचरमवतरति कस्यचिदिति ताडोल वहारविषयतेय अथ अनर्थान्तर भूत इति पक्षः कियते। तथाऽप्येकस्माजपरूपाद व्यतिरित्वारो भाषा 35 विर्भावयतोर्थम्योई योरप्येवं
"
For Private & Personal Use Only
www.jainelibrary.org